Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 79

Book 5. Chapter 79

The Mahabharata In Sanskrit


Book 5

Chapter 79

1

[सहदेव]

यद एतत कथितं राज्ञा धर्म एष सनातनः

यथा तु युद्धम एव सयात तथा कार्यम अरिंदम

2

यदि परशमम इच्छेयुः कुरवः पाण्डवैः सह

तथापि युद्धं दाशार्ह यॊजयेथाः सहैव तैः

3

कथं नु दृष्ट्वा पाञ्चालीं तथा कलिष्टां सभा गताम

अवधेन परशाम्येत मम मन्युः सुयॊधने

4

यदि भीमार्जुनौ कृष्ण धर्मराजश च धार्मिकः

धर्मम उत्सृज्य तेनाहं यॊद्धुम इच्छामि संयुगे

5

[सात्यकि]

सत्यम आह महाबाहॊ सहदेवॊ महामतिः

दुर्यॊधन वधे शान्तिस तस्य कॊपस्य मे भवेत

6

जानासि हि यथादृष्ट्वा चीराजिनधरान वने

तवापि मन्युर उद्भूतॊ दुःखितान परेक्ष्य पाण्डवान

7

तस्मान माद्री सुतः शूरॊ यद आह पुरुषर्षभः

वचनं सर्वयॊधानां तन मतं पुरुषॊत्तम

8

[व]

एवं वदति वाक्यं तु युयुधाने महामतौ

सुभीमः सिंहनादॊ ऽभूद यॊधानां तत्र सर्वशः

9

सर्वे हि सर्वतॊ वीरास तद वचः परत्यपूजयन

साधु साध्व इति शैनेयं हर्षयन्तॊ युयुत्सवः

1

[sahadeva]

yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ

yathā tu yuddham eva syāt tathā kāryam ariṃdama

2

yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha

tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva tai

3

kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhā gatām

avadhena praśāmyeta mama manyuḥ suyodhane

4

yadi bhīmārjunau kṛṣṇa dharmarājaś ca dhārmikaḥ

dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge

5

[sātyaki]

satyam āha mahābāho sahadevo mahāmatiḥ

duryodhana vadhe śāntis tasya kopasya me bhavet

6

jānāsi hi yathādṛṣṭvā cīrājinadharān vane

tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān

7

tasmān mādrī sutaḥ śūro yad āha puruṣarṣabhaḥ

vacanaṃ sarvayodhānāṃ tan mataṃ puruṣottama

8

[v]

evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau

subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśa

9

sarve hi sarvato vīrās tad vacaḥ pratyapūjayan

sādhu sādhv iti śaineyaṃ harṣayanto yuyutsavaḥ
hieroglyphics book| hieroglyphics book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 79