Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 81

Book 5. Chapter 81

The Mahabharata In Sanskrit


Book 5

Chapter 81

1

[अर्जुन]

कुरूणाम अद्य सर्वेषां भवान सुहृद अनुत्तमः

संबन्धी दयितॊ नित्यम उभयॊः पक्षयॊर अपि

2

पाण्डवैर धार्तराष्ट्राणां परतिपाद्यम अनामयम

समर्थ परशमं चैषां कर्तुं तवम असि केशव

3

तवम इतः पुण्डरीकाक्ष सुयॊधनम अमर्षणम

शान्त्य अर्थं भारतं बरूया यत तद वाच्यम अमित्रहन

4

तवया धर्मार्थयुक्तं चेद उक्तं शिवम अनामयम

हितं नादास्यते बालॊ दिष्टस्य वशम एष्यति

5

[भ]

धर्म्यम अस्मद्धितं चैव कुरूणां यद अनामयम

एष यास्यामि राजानं धृतराष्ट्रम अभीष्प्सया

6

[व]

ततॊ वयपेते तमसि सूर्ये विमल उद्गते

मैत्रे मुहूर्ते संप्राप्ते मृद्व अर्चिषि दिवाकरे

7

कौमुदे मासि रेवत्यां शरद अन्ते हिमागमे

सफीतसस्यमुखे काले कल्यः सत्त्ववतां वरः

8

मङ्गल्याः पुण्यनिर्घॊषा वाचः शृण्वंश च सूनृताः

बराह्मणानां परतीतानाम ऋषीणाम इव वासवः

9

कृत्वा पौर्वाह्णिकं कृत्यं सनातः शुचिर अलंकृतः

उपतस्थे विवस्वन्तं पावकं च जनार्दनः

10

ऋषभं पृष्ठ आलभ्य बराह्मणान अभिवाद्य च

अग्निं परदक्षिणं कृत्वा पश्यन कल्याणम अग्रतः

11

तत परतिज्ञाय वचनं पाण्डवस्य जनार्दनः

शिनेर नप्तारम आसीनम अभ्यभाषत सात्यकिम

12

रथ आरॊप्यतां शङ्खश चक्रं च गदया सह

उपासङ्गाश च शक्त्यश च सर्वप्रहरणानि च

13

दुर्यॊधनॊ हि दुष्टात्मा कर्णश च सह सौबलः

न च शत्रुर अवज्ञेयः पराकृतॊ ऽपि बलीयसा

14

ततस तन मतम आज्ञाय केशवस्य पुरःसराः

परसस्रुर यॊजयिष्यन्तॊ रथं चक्रगदाभृतः

15

तं दीप्तम इव कालाग्निम आकाशगम इवाध्वगम

चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम

16

अर्धचन्द्रैश च चन्द्रैश च मत्स्यैः समृगपक्षिभिः

पुष्पैश च विविधैश चित्रं मणिरत्नैश च सर्वशः

17

तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम

मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम

18

सूपस्करम अनाधृष्यं वैयाघ्रपरिवारणम

यशॊघ्नं परत्यमित्राणां यदूनां नन्दिवर्धनम

19

वाजिभिः सैन्यसुग्रीवम एध पुष्पबलाहकैः

सनातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा

20

महिमानं तु कृष्णस्य भूय एवाभिवर्धयन

सुघॊषः पतगेन्द्रेण धवजेन युयुजे रथः

21

तं मेरुशिखरप्रख्यं मेघदुन्दुभि निस्वनम

आरुरॊह रथं शौरिर विमानम इव पुण्यकृत

22

ततः सात्यकिम आरॊप्य परययौ पुरुषॊत्तमः

पृथिवीं चान्तरिक्षं च रथगॊषेण नादयन

23

वयपॊढाभ्र घनः कालः कषणेन समपद्यत

शिवश चानुववौ वायुः परशान्तम अभवद रविः

24

परदक्षिणानुलॊमाश च मङ्गल्या मृगपक्षिणः

परयाणे वासुदेवस्य बभूवुर अनुयायिनः

25

मङ्गल्यार्थ पदैः शब्दैर अन्ववर्तन्त सर्वशः

सारसाः शतपत्राश च हंसाश च मधुसूदनम

26

मन्त्राहुति महाहॊमैर हूयमानश च पावकः

परदक्षिणशिखॊ भूत्वा विधूमः समपद्यत

27

वसिष्ठॊ वामदेवश च भूरिद्युम्नॊ गयः करथः

शुक्रनारद वाल्मीका मरुतः कुशिकॊ भृगुः

28

बरह्म देवर्षयश चैव कृष्णं यदुसुखावहम

परदक्षिणम अवर्तन्त सहिता वासवानुजम

29

एवम एतैर महाभागैर महर्षिगणसाधुभिः

पूजितः परययौ कृष्णः कुरूणां सदनं परति

30

तं परयान्तम अनुप्रायात कुन्तीपुत्रॊ युधिष्ठिरः

भीमसेनार्जुनौ चॊभौ माद्रीपुत्रौ च पाण्डवौ

31

चेकितानश च विक्रान्तॊ धृष्टकेतुश च चेदिपः

दरुपदः काशिराजश च शिखण्डी च महारथः

32

धृष्टद्युम्नः सपुत्रश च विराटः केकयैः सह

संसाधनार्थं परययुः कषत्रियाः कषत्रियर्षभम

33

ततॊ ऽनुव्रज्य गॊविन्दं धर्मराजॊ युधिष्ठिरः

राज्ञां सकाशे दयुतिमान उवाचेदं वचस तदा

34

यॊ नैव कामान न भयान न लॊभान नार्थकारणात

अन्यायम अनुवर्तेत सथिरबुद्धिर अलॊलुपः

35

धर्मज्ञॊ धृतिमान पराज्ञः सर्वभूतेषु केशवः

ईश्वरः सर्वभूतानां देवदेवः परतापवान

36

तं सर्वगुणसंपन्नं शरीवत्स कृतलक्षणम

संपरिष्वज्य कौन्तेयः संदेष्टुम उपचक्रमे

37

या सा बाल्यात परभृत्य अस्मान पर्यवर्धयताबला

उपवासतपः शीला सदा सवस्त्ययने रता

38

देवतातिथिपूजासु गुरुशुश्रूषणे रता

वत्सला परियपुत्रा च परियास्माकं जनार्दन

39

सुयॊधन भयाद या नॊ ऽतरायतामित्रकर्शन

महतॊ मृत्युसंबाधाद उत्तरन नौर इवार्णवात

40

अस्मत कृते च सततं यया दुःखानि माधव

अनुभूतान्य अदुःखार्हा तां सम पृच्छेर अनामयम

41

भृशम आश्वासयेश चैनां पुत्रशॊकपरिप्लुताम

अभिवाद्य सवजेथाश च पाण्डवान परिकीर्तयन

42

ऊढात परभृति दुःखानि शवशुराणाम अरिंदम

निकारान अतदर्हा च पश्यन्ती दुःखम अश्नुते

43

अपि जातु स कालः सयात कृष्ण दुःखविपर्ययः

यद अहं मातरं कलिष्टां सुखे दध्याम अरिंदम

44

परव्रजन्तॊ ऽनवधावत सा कृपणा पुत्रगृद्धिनी

रुदतीम अपहायैनाम उपगच्छाम यद वनम

45

न नूनं मरियते दुःखैः सा चेज जीवति केशव

तथा पुत्राधिभिर गाढम आर्ता हय आनर्त सत्कृता

46

अभिवाद्या तु सा कृष्ण तवया मद्वचनाद विभॊ

धृतराष्ट्रश च कौरव्यॊ राजानश च वयॊ ऽधिकाः

47

भीष्मं दरॊणं कृपं चैव महाराजं च बाह्लिकम

दरौणिं च सॊमदत्तं च सर्वांश च भरतान पृथक

48

विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम

अगाध बुद्धिं धर्मज्ञं सवजेथा मधुसूदन

49

इत्य उक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः

अनुज्ञातॊ निववृते कृष्णं कृत्वा परदक्षिणम

50

वरजन्न एव तु बीभत्सुः सखायं पुरुषर्षभम

अब्रवीत परवीरघ्नं दाशार्हम अपराजितम

51

यद अस्माकं विभॊ वृत्तं पुरा वै मन्त्रनिश्चये

अर्धराज्यस्य गॊविन्द विदितं सर्वराजसु

52

तच चेद दद्याद असङ्गेन सत्कृत्यानवमन्य च

परियं मे सयान महाबाहॊ मुच्येरन महतॊ भयात

53

अतश चेद अन्यथा कर्ता धार्तराष्ट्रॊ ऽनुपायवित

अन्तं नूनं करिष्यामि कषत्रियाणां जनार्दन

54

एवम उक्ते पाण्डवेन पर्यहृष्यद वृकॊदरः

मुहुर मुहुः करॊधवशात परवेपत च पाण्डवः

55

वेपमानश च कौन्तेयः पराक्रॊशन महतॊ रवान

धनंजय वचः शरुत्वा हर्षॊत्सिक मना भृशम

56

तस्य तं निनदं शरुत्वा संप्रावेपन्त धन्विनः

वाहनानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः

57

इत्य उक्त्वा केशवं तत्र तथा चॊक्त्वा विनिश्चयम

अनुज्ञातॊ निववृते परिष्वज्य जनार्दनम

58

तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः

तूर्णम अभ्यपतद धृष्टः सैन्यसुग्रीव वाहनः

59

ते हया वासुदेवस्य दारुकेण परचॊदिताः

पन्थानम आचेमुर इव गरसमाना इवाम्बरम

60

अथापश्यन महाबाहुर ऋषीन अध्वनि केशवः

बराह्म्या शरिया दीप्यमानान सथितान उभयतः पथि

61

सॊ ऽवतीर्य रथात तूर्णम अभिवाद्य जनार्दनः

यथावत तान ऋषीन सर्वान अभ्यभाषत पूजयन

62

कच चिल लॊकेषु कुशलं कच चिद धर्मः सवनुष्ठितः

बराह्मणानां तरयॊ वर्णाः कच चित तिष्ठन्ति शासने

63

तेभ्यः परयुज्य तां पूजां परॊवाच मधुसूदनः

भगवन्तः कव संसिद्धाः का वीथी भवताम इह

64

किं वा भगवतां कार्यम अहं किं करवाणि वः

केनार्थेनॊपसंप्राप्ता भगवन्तॊ महीतलम

65

तम अब्रवीज जामदग्न्य उपेत्य मधुसूदनम

परिष्वज्य च गॊविन्दं पुरा सुचरिते सखा

66

देवर्षयः पुण्यकृतॊ बराह्मणाश च बहुश्रुताः

राजर्षयश च दाशार्ह मानयन्तस तपस्विनः

67

देवासुरस्य दरष्टारः पुराणस्य महाद्युते

समेतं पार्थिवं कषत्रं दिदृक्षन्तश च सर्वतः

68

सभासदश च राजानस तवां च सत्यं जनार्दन

एतन महत परेक्षणीयं दरष्टुं गच्छाम केशव

69

धर्मार्थसहिता वाचः शरॊतुम इच्छामि माधव

तवयॊच्यमानाः कुरुषु राजमध्ये परंतप

70

भीष्मद्रॊणादयश चैव विदुरश च महामतिः

तवं च यादव शार्दूलसभायां वै समेष्यथ

71

तव वाक्यानि दिव्यानि तत्र तेषां च माधव

शरॊतुम इच्छामि गॊविन्द सत्यानि च शुभानि च

72

आपृष्टॊ ऽसि महाबाहॊ पुनर दरक्ष्यामहे वयम

याह्य अविघ्नेन वै वीर दरक्ष्यामस तवां सभा गतम

1

[arjuna]

kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ

saṃbandhī dayito nityam ubhayoḥ pakṣayor api

2

pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam

samartha praśamaṃ caiṣāṃ kartuṃ tvam asi keśava

3

tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam

śānty arthaṃ bhārataṃ brūyā yat tad vācyam amitrahan

4

tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam

hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati

5

[bha]

dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam

eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīṣpsayā

6

[v]

tato vyapete tamasi sūrye vimala udgate

maitre muhūrte saṃprāpte mṛdv arciṣi divākare

7

kaumude māsi revatyāṃ śarad ante himāgame

sphītasasyamukhe kāle kalyaḥ sattvavatāṃ vara

8

maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛvaṃś ca sūnṛtāḥ

brāhmaṇānāṃ pratītānām ṛṣīṇm iva vāsava

9

kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ

upatasthe vivasvantaṃ pāvakaṃ ca janārdana

10

abhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca

agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrata

11

tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ

śiner naptāram āsīnam abhyabhāṣata sātyakim

12

ratha āropyatāṃ śaṅkhaś cakraṃ ca gadayā saha

upāsaṅgāś ca śaktyaś ca sarvapraharaṇāni ca

13

duryodhano hi duṣṭātmā karṇaś ca saha saubalaḥ

na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā

14

tatas tan matam ājñāya keśavasya puraḥsarāḥ

prasasrur yojayiṣyanto rathaṃ cakragadābhṛta

15

taṃ dīptam iva kālāgnim ākāśagam ivādhvagam

candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam

16

ardhacandraiś ca candraiś ca matsyaiḥ samṛgapakṣibhiḥ

puṣpaiś ca vividhaiś citraṃ maṇiratnaiś ca sarvaśa

17

taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam

maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam

18

sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam

yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam

19

vājibhiḥ sainyasugrīvam edha puṣpabalāhakaiḥ

snātaiḥ saṃpādayāṃ cakruḥ saṃpannaiḥ sarvasaṃpadā

20

mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan

sughoṣaḥ patagendreṇa dhvajena yuyuje ratha

21

taṃ meruśikharaprakhyaṃ meghadundubhi nisvanam

āruroha rathaṃ śaurir vimānam iva puṇyakṛt

22

tataḥ sātyakim āropya prayayau puruṣottamaḥ

pṛthivīṃ cāntarikṣaṃ ca rathagoṣeṇa nādayan

23

vyapoḍhābhra ghanaḥ kālaḥ kṣaṇena samapadyata

śivaś cānuvavau vāyuḥ praśāntam abhavad ravi

24

pradakṣiṇānulomāś ca maṅgalyā mṛgapakṣiṇaḥ

prayāṇe vāsudevasya babhūvur anuyāyina

25

maṅgalyārtha padaiḥ śabdair anvavartanta sarvaśaḥ

sārasāḥ śatapatrāś ca haṃsāś ca madhusūdanam

26

mantrāhuti mahāhomair hūyamānaś ca pāvakaḥ

pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata

27

vasiṣṭho vāmadevaś ca bhūridyumno gayaḥ krathaḥ

śukranārada vālmīkā marutaḥ kuśiko bhṛgu

28

brahma devarṣayaś caiva kṛṣṇaṃ yadusukhāvaham

pradakṣiṇam avartanta sahitā vāsavānujam

29

evam etair mahābhāgair maharṣigaṇasādhubhiḥ

pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati

30

taṃ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ

bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau

31

cekitānaś ca vikrānto dhṛṣṭaketuś ca cedipaḥ

drupadaḥ kāśirājaś ca śikhaṇḍī ca mahāratha

32

dhṛṣṭadyumnaḥ saputraś ca virāṭaḥ kekayaiḥ saha

saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham

33

tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ

rājñāṃ sakāśe dyutimān uvācedaṃ vacas tadā

34

yo naiva kāmān na bhayān na lobhān nārthakāraṇāt

anyāyam anuvarteta sthirabuddhir alolupa

35

dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśava

ī
varaḥ sarvabhūtānāṃ devadevaḥ pratāpavān

36

taṃ sarvaguṇasaṃpannaṃ śrīvatsa kṛtalakṣaṇam

saṃpariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame

37

yā sā bālyāt prabhṛty asmān paryavardhayatābalā

upavāsatapaḥ śīlā sadā svastyayane ratā

38

devatātithipūjāsu guruśuśrūṣaṇe ratā

vatsalā priyaputrā ca priyāsmākaṃ janārdana

39

suyodhana bhayād yā no 'trāyatāmitrakarśana

mahato mṛtyusaṃbādhād uttaran naur ivārṇavāt

40

asmat kṛte ca satataṃ yayā duḥkhāni mādhava

anubhūtāny aduḥkhārhā tāṃ sma pṛccher anāmayam

41

bhṛśam āśvāsayeś caināṃ putraśokapariplutām

abhivādya svajethāś ca pāṇḍavān parikīrtayan

42

ū
hāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama

nikārān atadarhā ca paśyantī duḥkham aśnute

43

api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ

yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama

44

pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī

rudatīm apahāyainām upagacchāma yad vanam

45

na nūnaṃ mriyate duḥkhaiḥ sā cej jīvati keśava

tathā putrādhibhir gāḍham ārtā hy ānarta satkṛtā

46

abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho

dhṛtarāṣṭraś ca kauravyo rājānaś ca vayo 'dhikāḥ

47

bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam

drauṇiṃ ca somadattaṃ ca sarvāṃś ca bharatān pṛthak

48

viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam

agādha buddhiṃ dharmajñaṃ svajethā madhusūdana

49

ity uktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ

anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam

50

vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham

abravīt paravīraghnaṃ dāśārham aparājitam

51

yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye

ardharājyasya govinda viditaṃ sarvarājasu

52

tac ced dadyād asaṅgena satkṛtyānavamanya ca

priyaṃ me syān mahābāho mucyeran mahato bhayāt

53

ataś ced anyathā kartā dhārtarāṣṭro 'nupāyavit

antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana

54

evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ

muhur muhuḥ krodhavaśāt pravepata ca pāṇḍava

55

vepamānaś ca kaunteyaḥ prākrośan mahato ravān

dhanaṃjaya vacaḥ śrutvā harṣotsika manā bhṛśam

56

tasya taṃ ninadaṃ śrutvā saṃprāvepanta dhanvinaḥ

vāhanāni ca sarvāṇi śakṛn mūtraṃ prasusruvu

57

ity uktvā keśavaṃ tatra tathā coktvā viniścayam

anujñāto nivavṛte pariṣvajya janārdanam

58

teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ

tūrṇam abhyapatad dhṛṣṭaḥ sainyasugrīva vāhana

59

te hayā vāsudevasya dārukeṇa pracoditāḥ

panthānam ācemur iva grasamānā ivāmbaram

60

athāpaśyan mahābāhur ṛṣīn adhvani keśavaḥ

brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi

61

so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ

yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan

62

kac cil lokeṣu kuśalaṃ kac cid dharmaḥ svanuṣṭhitaḥ

brāhmaṇānāṃ trayo varṇāḥ kac cit tiṣṭhanti śāsane

63

tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ

bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha

64

kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ

kenārthenopasaṃprāptā bhagavanto mahītalam

65

tam abravīj jāmadagnya upetya madhusūdanam

pariṣvajya ca govindaṃ purā sucarite sakhā

66

devarṣayaḥ puṇyakṛto brāhmaṇāś ca bahuśrutāḥ

rājarṣayaś ca dāśārha mānayantas tapasvina

67

devāsurasya draṣṭāraḥ purāṇasya mahādyute

sametaṃ pārthivaṃ kṣatraṃ didṛkṣantaś ca sarvata

68

sabhāsadaś ca rājānas tvāṃ ca satyaṃ janārdana

etan mahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava

69

dharmārthasahitā vācaḥ śrotum icchāmi mādhava

tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa

70

bhīṣmadroṇādayaś caiva viduraś ca mahāmatiḥ

tvaṃ ca yādava śārdūlasabhāyāṃ vai sameṣyatha

71

tava vākyāni divyāni tatra teṣāṃ ca mādhava

śrotum icchāmi govinda satyāni ca śubhāni ca

72

pṛṣṭo 'si mahābāho punar drakṣyāmahe vayam

yāhy avighnena vai vīra drakṣyāmas tvāṃ sabhā gatam
an introduction to discourse analysis gee| awakening our faith in the future
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 81