Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 92

Book 5. Chapter 92

The Mahabharata In Sanskrit


Book 5

Chapter 92

1

[व]

तथा कथयतॊर एव तयॊर बुद्धिमतॊस तदा

शिवा नक्षत्रसंपन्ना सा वयतीयाय शर्वरी

2

धर्मार्थकामयुक्ताश च विचित्रार्थपदाक्षराः

शृण्वतॊ विविधा वाचॊ विदुरस्य महात्मनः

3

कथाभिर अनुरूपाभिः कृष्णस्यामित तेजसः

अकामस्येव कृष्णस्य सा वयतीयाय शर्वरी

4

ततस तु सवरसंपन्ना बहवः सूतमागधाः

शङ्खदुन्दुभिनिर्घॊषैः केशवं परत्यबॊधयन

5

तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम

सर्वम आवश्यकं चक्रे परातः कार्यं जनार्दनः

6

कृतॊद कार्यजप्यः स हुताग्निः समलंकृतः

तत आदित्यम उद्यन्तम उपातिष्ठत माधवः

7

अथ दुर्यॊधनः कृष्णं शकुनिश चापि सौबलः

संध्यां तिष्ठन्तम अभ्येत्य दाशार्हम अपराजितम

8

आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभा गतम

कुरूंश च भीष्म परमुखान राज्ञः सर्वांश च पार्थिवान

9

तवाम अर्थयन्ते गॊविन्द दिवि शक्रम इवामराः

ताव अभ्यनन्दद गॊविन्दः साम्ना परमवल्गुना

10

ततॊ विमल आदित्ये बराह्मणेभ्यॊ जनार्दनः

ददौ हिरण्यं वासांसि गाश चाश्वांश च परंतपः

11

विसृष्टवन्तं रत्नानि दाशार्हम अपराजितम

तिष्ठन्तम उपसंगम्य ववन्दे सारथिस तदा

12

तम उपस्थितम आज्ञाय रथं दिव्यं महामनाः

महाभ्रघननिर्घॊषं सर्वरत्नविभूषितम

13

अग्निं परदक्षिणं कृत्वा बराह्मणांश च जनार्दनः

कौस्तुभं मणिम आमुच्य शरिया परमया जवलन

14

कुरुभिः संवृतः कृष्णॊ वृष्णिभिश चाभिरक्षितः

आतिष्ठत रथं शौरिः सर्वयादवनन्दनः

15

अन्वारुरॊह दाशार्हं विदुरः सर्वधर्मवित

सर्वप्राणभृतां शरेष्ठं सर्वधर्मभृतां वरम

16

ततॊ दुर्यॊधनः कृष्णं शकुनिश चापि सौबलः

दवितीयेन रथेनैनम अन्वयातां परंतपम

17

सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः

पृष्ठतॊ ऽनुययुः कृष्णं रथैर अश्वैर गजैर अपि

18

तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः

गच्छतां घॊषिणश चित्राश चारु बभ्राजिरे रथाः

19

संमृष्टसंसिक्त रजः परतिपेदे महापथम

राजर्षिचरितं काले कृष्णॊ धीमाञ शरिया जवलन

20

ततः परयाते दाशार्हे परावाद्यन्तैक पुष्कराः

शङ्खाश च दध्मिरे तत्र वाद्यान्य अन्यानि यानि च

21

परवीराः सर्वलॊकस्य युवानः सिंहविक्रमाः

परिवार्य रथं शौरेर अगच्छन्त परंतपाः

22

ततॊ ऽनये बहुसाहस्रा विचित्राद्भुत वाससः

असि परासायुध धराः कृष्णस्यासन पुरःसराः

23

गजाः परःशतास तत्र वराश चाश्वाः सहस्रशः

परयान्तम अन्वयुर वीरं दाशार्हम अपराजितम

24

पुरं कुरूणां संवृत्तं दरष्टुकामं जनार्दनम

सवृद्धबालं सस्त्रीकं रथ्या गतम अरिंदमम

25

वेदिकापाश्रिताभिश च समाक्रान्तान्य अनेकशः

परचलन्तीव भारेण यॊषिद्भिर भवनान्य उत

26

संपूज्यमानः कुरुभिः संशृण्वन विविधाः कथाः

यथार्हं परतिसत्कुर्वन परेक्षमाणः शनैर ययौ

27

ततः सभां समासाद्य केशवस्यानुयायिनः

सशङ्खैर वेणुनिर्घॊषैर दिशः सर्वा वयनादयन

28

ततः सा समितिः सर्वा राज्ञाम अमिततेजसाम

संप्राकम्पत हर्षेण कृष्णागमन काङ्क्षया

29

ततॊ ऽभयाशगते कृष्णे समहृष्यन नराधिपाः

शरुत्वा तं रथनिर्घॊषं पर्यज्ञ्य निनदॊपमम

30

आसाद्य तु सभा दवारम ऋषभः सर्वसात्वताम

अवतीर्य रथाच छौरिः कैलासशिखरॊपमात

31

नगमेघप्रतीकाशां जवलन्तीम इव तेजसा

महेन्द्र सदन परख्यां परविवेश सभां ततः

32

पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः

जयॊतींष्य आदित्यवद राजन कुरून परच्छादयञ शरिया

33

अग्रतॊ वासुदेवस्य कर्णदुर्यॊधनाव उभौ

वृष्णयः कृतवर्मा च आसन कृष्णस्य पृष्ठतः

34

धृतराष्ट्रं पुरस्कृत्य भीष्मद्रॊणादयस ततः

आसनेभ्यॊ ऽचलन सर्वे पूजयन्तॊ जनार्दनम

35

अभ्यागच्छति दाशार्हे परज्ञा चक्षुर महामनाः

सहैव भीष्मद्रॊणाभ्याम उदतिष्ठन महायशाः

36

उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे

तानि राजसहस्राणि समुत्तस्थुः समन्ततः

37

आसनं सर्वतॊभद्रं जाम्बूनदपरिष्कृतम

कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात

38

समयमानस तु राजानं भीष्मद्रॊणौ च माधवः

अभ्यभाषत धर्मात्मा राज्ञश चान्यान यथा वयः

39

तत्र केशवम आनर्चुः सम्यग अभ्यागतं सभाम

राजानः पार्थिवाः सर्वे कुरवश च जनार्दनम

40

तत्र तिष्ठन स दाशार्हॊ राजमध्ये परंतपः

अपश्यद अन्तरिक्षस्थान ऋषीन परपुरंजयः

41

ततस तान अभिसंप्रेक्ष्य नारदप्रमुखान ऋषीन

अभ्यभाषत दाशार्हॊ भीष्मं शांतनवं शनैः

42

पार्थिवीं समितिं दरष्टुम ऋषयॊ ऽभयागता नृप

निमन्त्र्यताम आसनैश च सत्कारेण च भूयसा

43

नैतेष्व अनुपविष्टेषु शक्यं केन चिद आसितुम

पूजा परयुज्यताम आशु मुनीनां भावितात्मनाम

44

ऋषीञ शांतनवॊ दृष्ट्वा सभा दवारम उपस्थितान

तवरमाणस ततॊ भृत्यान आसनानीत्य अचॊदयत

45

आसनान्य अथ मृष्टानि महान्ति विपुलानि च

मणिकाञ्चनचित्राणि समाजह्रुस ततस ततः

46

तेषु तत्रॊपविष्टेषु गृहीतार्धेषु भारत

निषसादासने कृष्णॊ राजानश च यथासनम

47

दुःशासनः सात्यकये ददाव आसनम उत्तमम

विविंशतिर ददौ पीठं काञ्चनं कृतवर्मणे

48

अविदूरे ऽथ कृष्णस्य कर्णदुर्यॊधनाव उभौ

एकासने महात्मानौ निषीदतुर अमर्षणौ

49

गान्धारराजः शकुनिर गान्धारैर अभिरक्षितः

निषसादासने राजा सह पुत्रॊ विशां पते

50

विदुरॊ मणिपीठे तु शुक्लस्पर्ध्याजिनॊत्तरे

संस्पृशन्न आसनं शौरेर महामतिर उपाविशत

51

चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः

अमृतस्येव नातृप्यन परेक्षमाणा जनार्दनम

52

अतसी पुष्पसंकाशः पीतवासा जनार्दनः

वयभ्राजत सभामध्ये हेम्नीवॊपहितॊ मणिः

53

ततस तूष्णीं सर्वम आसीद गॊविन्द गतमानसम

न तत्र कश चित किं चिद धि वयाजहार पुमान कव चित

1

[v]

tathā kathayator eva tayor buddhimatos tadā

śivā nakṣatrasaṃpannā sā vyatīyāya śarvarī

2

dharmārthakāmayuktāś ca vicitrārthapadākṣarāḥ

śṛ
vato vividhā vāco vidurasya mahātmana

3

kathābhir anurūpābhiḥ kṛṣṇasyāmita tejasaḥ

akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī

4

tatas tu svarasaṃpannā bahavaḥ sūtamāgadhāḥ

aṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan

5

tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām

sarvam āvaśyakaṃ cakre prātaḥ kāryaṃ janārdana

6

kṛtoda kāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ

tata ādityam udyantam upātiṣṭhata mādhava

7

atha duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ

saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam

8

cakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhā gatam

kurūṃś ca bhīṣma pramukhān rājñaḥ sarvāṃś ca pārthivān

9

tvām arthayante govinda divi śakram ivāmarāḥ

tāv abhyanandad govindaḥ sāmnā paramavalgunā

10

tato vimala āditye brāhmaṇebhyo janārdanaḥ

dadau hiraṇyaṃ vāsāṃsi gāś cāśvāṃś ca paraṃtapa

11

visṛṣṭavantaṃ ratnāni dāśārham aparājitam

tiṣṭhantam upasaṃgamya vavande sārathis tadā

12

tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ

mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam

13

agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca janārdanaḥ

kaustubhaṃ maṇim āmucya śriyā paramayā jvalan

14

kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiś cābhirakṣitaḥ

ātiṣṭhata rathaṃ śauriḥ sarvayādavanandana

15

anvāruroha dāśārhaṃ viduraḥ sarvadharmavit

sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam

16

tato duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ

dvitīyena rathenainam anvayātāṃ paraṃtapam

17

sātyakiḥ kṛtavarmā ca vṛṣṇnāṃ ca mahārathāḥ

pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api

18

teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ

gacchatāṃ ghoṣiṇaś citrāś cāru babhrājire rathāḥ

19

saṃmṛṣṭasaṃsikta rajaḥ pratipede mahāpatham

rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan

20

tataḥ prayāte dāśārhe prāvādyantaika puṣkarāḥ

aṅkhāś ca dadhmire tatra vādyāny anyāni yāni ca

21

pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ

parivārya rathaṃ śaurer agacchanta paraṃtapāḥ

22

tato 'nye bahusāhasrā vicitrādbhuta vāsasaḥ

asi prāsāyudha dharāḥ kṛṣṇasyāsan puraḥsarāḥ

23

gajāḥ paraḥśatās tatra varāś cāśvāḥ sahasraśaḥ

prayāntam anvayur vīraṃ dāśārham aparājitam

24

puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam

savṛddhabālaṃ sastrīkaṃ rathyā gatam ariṃdamam

25

vedikāpāśritābhiś ca samākrāntāny anekaśaḥ

pracalantīva bhāreṇa yoṣidbhir bhavanāny uta

26

saṃpūjyamānaḥ kurubhiḥ saṃśṛvan vividhāḥ kathāḥ

yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau

27

tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ

saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan

28

tataḥ sā samitiḥ sarvā rājñām amitatejasām

saṃprākampata harṣeṇa kṛṣṇgamana kāṅkṣayā

29

tato 'bhyāśagate kṛṣṇe samahṛṣyan narādhipāḥ

rutvā taṃ rathanirghoṣaṃ paryajñya ninadopamam

30

sādya tu sabhā dvāram ṛṣabhaḥ sarvasātvatām

avatīrya rathāc chauriḥ kailāsaśikharopamāt

31

nagameghapratīkāśāṃ jvalantīm iva tejasā

mahendra sadana prakhyāṃ praviveśa sabhāṃ tata

32

pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ

jyotīṃṣy ādityavad rājan kurūn pracchādayañ śriyā

33

agrato vāsudevasya karṇaduryodhanāv ubhau

vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhata

34

dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayas tataḥ

āsanebhyo 'calan sarve pūjayanto janārdanam

35

abhyāgacchati dāśārhe prajñā cakṣur mahāmanāḥ

sahaiva bhīṣmadroṇābhyām udatiṣṭhan mahāyaśāḥ

36

uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare

tāni rājasahasrāṇi samuttasthuḥ samantata

37

sanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam

kṛṣṇrthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt

38

smayamānas tu rājānaṃ bhīṣmadroṇau ca mādhavaḥ

abhyabhāṣata dharmātmā rājñaś cānyān yathā vaya

39

tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām

rājānaḥ pārthivāḥ sarve kuravaś ca janārdanam

40

tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ

apaśyad antarikṣasthān ṛṣīn parapuraṃjaya

41

tatas tān abhisaṃprekṣya nāradapramukhān ṛṣīn

abhyabhāṣata dāśārho bhīṣmaṃ śātanavaṃ śanai

42

pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa

nimantryatām āsanaiś ca satkāreṇa ca bhūyasā

43

naiteṣv anupaviṣṭeṣu śakyaṃ kena cid āsitum

pūjā prayujyatām āśu munīnāṃ bhāvitātmanām

44

ṛṣīñ śā
tanavo dṛṣṭvā sabhā dvāram upasthitān

tvaramāṇas tato bhṛtyān āsanānīty acodayat

45

sanāny atha mṛṣṭni mahānti vipulāni ca

maṇikāñcanacitrāṇi samājahrus tatas tata

46

teṣu tatropaviṣṭeṣu gṛhītārdheṣu bhārata

niṣasādāsane kṛṣṇo rājānaś ca yathāsanam

47

duḥśāsanaḥ sātyakaye dadāv āsanam uttamam

viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe

48

avidūre 'tha kṛṣṇasya karṇaduryodhanāv ubhau

ekāsane mahātmānau niṣīdatur amarṣaṇau

49

gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ

niṣasādāsane rājā saha putro viśāṃ pate

50

viduro maṇipīṭhe tu śuklaspardhyājinottare

saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat

51

cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ

amṛtasyeva nātṛpyan prekṣamāṇā janārdanam

52

atasī puṣpasaṃkāśaḥ pītavāsā janārdanaḥ

vyabhrājata sabhāmadhye hemnīvopahito maṇi

53

tatas tūṣṇīṃ sarvam āsīd govinda gatamānasam

na tatra kaś cit kiṃ cid dhi vyājahāra pumān kva cit
eclipses book| tetrabiblo
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 92