Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 95

Book 5. Chapter 95

The Mahabharata In Sanskrit


Book 5

Chapter 95

1

[व]

जामदग्न्यवचः शरुत्वा कण्वॊ ऽपि भगवान ऋषिः

दुर्यॊधनम इदं वाक्यम अब्रवीत कुरुसंसदि

2

अक्षयश चाव्ययश चैव बरह्मा लॊकपितामहः

तथैव भगवन्तौ तौ नरनारायणाव ऋषी

3

आदित्यानां हि सर्वेषां विष्णुर एकः सनातनः

अजय्यश चाव्ययश चैव शाश्वतः परभुर ईश्वरः

4

निमित्तमरणास तव अन्ये चन्द्रसूर्यौ मही जलम

वायुर अग्निस तथाकाशं गरहास तारागणास तथा

5

ते च कषयान्ते जगतॊ हित्वा लॊकत्रयं सदा

कषयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः

6

मुहूर्तमरणास तव अन्ये मानुषा मृगपक्षिणः

तरियग यॊन्यश च ये चान्ये जीवलॊकचराः समृताः

7

भूयिष्ठेन तु राजानः शरियं भुक्त्वायुषः कषये

मरणं परतिगच्छन्ति भॊक्तुं सुकृतदुष्कृतम

8

स भवान धर्मपुत्रेण शम कर्तुम इहार्हति

पाण्डवाः कुरवश चैव पालयन्तु वसुंधराम

9

बलवान अहम इत्य एव न मन्तव्यं सुयॊधन

बलवन्तॊ हि बलिभिर दृश्यन्ते पुरुषर्षभ

10

न बलं बलिनां मध्ये बलं भवति कौरव

बलवन्तॊ हि ते सर्वे पाण्डवा देव विक्रमाः

11

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

मातलेर दातुकामस्य कन्यां मृगयतॊ वरम

12

मतस तरैलॊक्यराजस्य मातलिर नाम सारथिः

तस्यैकैव कुले कन्या रूपतॊ लॊकविश्रुता

13

गुणकेशीति विख्याता नाम्ना सा देवरूपिणी

शरिया च वपुषा चैव सत्रियॊ ऽनयाः सातिरिच्यते

14

तस्याः परदानसमयं मातलिः सह भार्यया

जञात्वा विममृशे राजंस तत्परः परिचिन्तयन

15

धिक खल्व अलघु शीलानाम उच्छ्रितानां यशस्विनाम

नराणाम ऋद्धसत्त्वानां कुले कन्या पररॊहणम

16

मातुः कुलं पितृकुलं यत्र चैव परदीयते

कुलत्रयं संशयितं कुरुते कन्यका सताम

17

देव मानुषलॊकौ दवौ मानसेनैव चक्षुषा

अवगाह्यैव विचितौ न च मे रॊचते वरः

18

न देवान नैव दितिजान न गन्धर्वान न मानुषान

अरॊचयं वरकृते तथैव बहुलान ऋषीन

19

भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया

मातलिर नागलॊकाय चकार गमने मतिम

20

न मे देवमनुष्येषु गुणकेश्याः समॊ वरः

रूपतॊ दृश्यते कश चिन नागेषु भविता धरुवम

21

इत्य आमन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम

कन्यां शिरस्य उपाघ्राय परविवेश महीतलम

1

[v]

jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ

duryodhanam idaṃ vākyam abravīt kurusaṃsadi

2

akṣayaś cāvyayaś caiva brahmā lokapitāmahaḥ

tathaiva bhagavantau tau naranārāyaṇāv ṛṣī

3

dityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ

ajayyaś cāvyayaś caiva śāśvataḥ prabhur īśvara

4

nimittamaraṇās tv anye candrasūryau mahī jalam

vāyur agnis tathākāśaṃ grahās tārāgaṇās tathā

5

te ca kṣayānte jagato hitvā lokatrayaṃ sadā

kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ puna

6

muhūrtamaraṇās tv anye mānuṣā mṛgapakṣiṇaḥ

triyag yonyaś ca ye cānye jīvalokacarāḥ smṛtāḥ

7

bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye

maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam

8

sa bhavān dharmaputreṇa śama kartum ihārhati

pāṇḍavāḥ kuravaś caiva pālayantu vasuṃdharām

9

balavān aham ity eva na mantavyaṃ suyodhana

balavanto hi balibhir dṛśyante puruṣarṣabha

10

na balaṃ balināṃ madhye balaṃ bhavati kaurava

balavanto hi te sarve pāṇḍavā deva vikramāḥ

11

atrāpy udāharantīmam itihāsaṃ purātanam

mātaler dātukāmasya kanyāṃ mṛgayato varam

12

matas trailokyarājasya mātalir nāma sārathiḥ

tasyaikaiva kule kanyā rūpato lokaviśrutā

13

guṇakeśīti vikhyātā nāmnā sā devarūpiṇī

riyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate

14

tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā

jñātvā vimamṛśe rājaṃs tatparaḥ paricintayan

15

dhik khalv alaghu śīlānām ucchritānāṃ yaśasvinām

narāṇām ṛddhasattvānāṃ kule kanyā prarohaṇam

16

mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate

kulatrayaṃ saṃśayitaṃ kurute kanyakā satām

17

deva mānuṣalokau dvau mānasenaiva cakṣuṣā

avagāhyaiva vicitau na ca me rocate vara

18

na devān naiva ditijān na gandharvān na mānuṣān

arocayaṃ varakṛte tathaiva bahulān ṛṣīn

19

bhāryayā tu sa saṃmantrya saha rātrau sudharmayā

mātalir nāgalokāya cakāra gamane matim

20

na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ

rūpato dṛśyate kaś cin nāgeṣu bhavitā dhruvam

21

ity āmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam

kanyāṃ śirasy upāghrāya praviveśa mahītalam
london polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 95