Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 98

Book 5. Chapter 98

The Mahabharata In Sanskrit


Book 5

Chapter 98

1

[न]

हिरण्यपुरम इत्य एतत खयातं पुरवरं महत

दैत्यानां दानवानां च माया शतविचारिणाम

2

अनल्पेन परयत्नेन निर्मितं विश्वकर्मणा

मयेन मनसा सृष्टं पातालतलम आश्रितम

3

अत्र माया सहस्राणि विकुर्वाणा महौजसः

दानवा निवसन्ति सम शूरा दत्तवराः पुरा

4

नैते शक्रेण नान्येन वरुणेन यमेन वा

शक्यन्ते वशम आनेतुं तथैव धनदेन च

5

असुराः कालखञ्जाश च तथा विष्णुपदॊद्भवाः

नैरृता यातुधानाश च बरह्म वेदॊद्भवाश च ये

6

दंष्ट्रिणॊ भीमरूपाश च निवसन्त्य आत्मरक्षिणः

मायावीर्यॊपसंपन्ना निवसन्त्य आत्मरक्षिणः

निवातकवचा नाम दानवा युद्धदुर्मदाः

7

जानासि च यथा शक्रॊ नैताञ शक्नॊति वाधितुम

8

बहुशॊ मातले तवं च तव पुत्रश च गॊमुखः

निर्भग्नॊ देवराजश च सह पुत्रः शचीपतिः

9

पश्य वेश्मानि रौक्माणि मातले राजतानि च

कर्मणा विधियुक्तेन युक्तान्य उपगतानि च

10

वैडूर्य हरितानीव परवालरुचिराणि च

अर्कस्फटिक शुभ्राणि वर्ज सारॊज्ज्वलानि च

11

पार्थिवानीव चाभान्ति पुनर नगमयानि च

शैलानीव च दृश्यन्ते तारकाणीव चाप्य उत

12

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च

मणिजालविचित्राणि परांशूनि निबिडानि च

13

नैतानि शक्यं निर्देष्टुं रूपतॊ दरव्यतस तथा

गुणतश चैव सिद्धानि परमाण गुणवन्ति च

14

आक्रीडान पश्य दैत्यानां तथैव शयनान्य उत

रत्नवन्ति महार्हाणि भाजनान्य आसनानि च

15

जलदाभांस तथा शैलांस तॊयप्रस्रवणान्वितान

कामपुष्पफलांश चैव पादपान कामचारिणः

16

मातले कश चिद अत्रापि रुचितस ते वरॊ भवेत

अथ वान्यां दिशं भूमेर गच्छाव यदि मन्यसे

17

[कण्व]

मातलिस तव अब्रवीद एनं भाषमाणं तथाविधम

देवर्षे नैव मे कार्यं विप्रियं तरिदिवौकसाम

18

नित्यानुषक्त वैरा हि भरातरॊ देवदानवाः

अरिपक्षेण संबन्धं रॊचयिष्याम्य अहं कथम

19

अन्यत्र साधु गच्छावॊ दरष्टुं नार्हामि दानवान

जानामि तु तथात्मानं दित्सात्म कमलं यथा

1

[n]

hiraṇyapuram ity etat khyātaṃ puravaraṃ mahat

daityānāṃ dānavānāṃ ca māyā śatavicāriṇām

2

analpena prayatnena nirmitaṃ viśvakarmaṇā

mayena manasā sṛṣṭaṃ pātālatalam āśritam

3

atra māyā sahasrāṇi vikurvāṇā mahaujasaḥ

dānavā nivasanti sma śūrā dattavarāḥ purā

4

naite śakreṇa nānyena varuṇena yamena vā

śakyante vaśam ānetuṃ tathaiva dhanadena ca

5

asurāḥ kālakhañjāś ca tathā viṣṇupadodbhavāḥ

nairṛtā yātudhānāś ca brahma vedodbhavāś ca ye

6

daṃṣṭriṇo bhīmarūpāś ca nivasanty ātmarakṣiṇaḥ

māyāvīryopasaṃpannā nivasanty ātmarakṣiṇaḥ

nivātakavacā nāma dānavā yuddhadurmadāḥ

7

jānāsi ca yathā śakro naitāñ śaknoti vādhitum

8

bahuśo mātale tvaṃ ca tava putraś ca gomukhaḥ

nirbhagno devarājaś ca saha putraḥ śacīpati

9

paśya veśmāni raukmāṇi mātale rājatāni ca

karmaṇā vidhiyuktena yuktāny upagatāni ca

10

vaiḍūrya haritānīva pravālarucirāṇi ca

arkasphaṭika śubhrāṇi varja sārojjvalāni ca

11

pārthivānīva cābhānti punar nagamayāni ca

śailānīva ca dṛśyante tārakāṇīva cāpy uta

12

sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca

maṇijālavicitrāṇi prāṃśūni nibiḍāni ca

13

naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatas tathā

guṇataś caiva siddhāni pramāṇa guṇavanti ca

14

krīḍān paśya daityānāṃ tathaiva śayanāny uta

ratnavanti mahārhāṇi bhājanāny āsanāni ca

15

jaladābhāṃs tathā śailāṃs toyaprasravaṇānvitān

kāmapuṣpaphalāṃś caiva pādapān kāmacāriṇa

16

mātale kaś cid atrāpi rucitas te varo bhavet

atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase

17

[kaṇva]

mātalis tv abravīd enaṃ bhāṣamāṇaṃ tathāvidham

devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām

18

nityānuṣakta vairā hi bhrātaro devadānavāḥ

aripakṣeṇa saṃbandhaṃ rocayiṣyāmy ahaṃ katham

19

anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān

jānāmi tu tathātmānaṃ ditsātma kamalaṃ yathā
of jicarilla apache| of jicarilla apache
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 98