Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 109

Book 6. Chapter 109

The Mahabharata In Sanskrit


Book 6

Chapter 109

1

[स]

भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः

विन्दानुविन्दाव आवन्त्यौ सैन्धवश च जयद्रथः

2

चित्रसेनॊ विकर्णश च तथा दुर्मर्षणॊ युवा

दशैते तावका यॊधा भीमसेनम अयॊधयन

3

महत्या सेनया युक्ता नानादेशसमुत्थया

भीष्मस्य समरे राजन परार्थयाना महद यशः

4

शल्यस तु नवभिर बाणैर भीमसेनम अताडयत

कृतवर्मा तरिभिर बाणैः कृपश च नवभिः शरैः

5

चित्रसेनॊ विकर्णश च भगदत्तश च मारिष

दशभिर दशभिर भल्लैर भीमसेनम अताडयन

6

सैन्धवश च तरिभिर बाणैर जत्रु देशे ऽभयतादयत

विन्दानुविन्दाव आवन्त्यौ पञ्चभिः पञ्चभिः शरैः

दुर्मर्षणश च विंशत्या पाण्डवं निशितैः शरैः

7

स तान सर्वान महाराज भराजमानान पृथक पृथक

परवीरान सर्वलॊकस्य धार्तराष्ट्रान महारथान

विव्याध बहुभिर बाणैर भीमसेनॊ महाबलः

8

शल्यं पञ्चाशता विद्ध्वा कृतवर्माणम अष्टभिः

कृपस्य स शरं चापं मध्ये चिच्छेद भारत

अथैनं छिन्नधन्वानं पुनर विव्याध पञ्चभिः

9

विन्दानुविन्दौ च तथा तरिभिस तरिभिर अताटयत

दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः

10

विकर्णं दशभिर बाणैः पञ्चभिश च जयद्रथम

विद्ध्वा भीमॊ ऽनदद धृष्टः सैन्धवं च पुनस तरिभिः

11

अथान्यद धनुर आदाय गौतमॊ रथिनां वरः

भीमं विव्याध संरब्धॊ दशभिर निशितैः शरैः

12

स विद्धॊ बहुभिर बाणैस तॊत्त्रैर इव महाद्विपः

ततः करुद्धॊ महाबाहुर भीमसेनः परतापवान

गौतमं ताडयाम आस शरैर बहुभिर आहवे

13

सैन्धवस्य तथाश्वांश च सारथिं च तरिभिः शरैः

पराहिणॊन मृत्युलॊकाय कालान्तकसमद्युतिः

14

हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः

शरांश चिक्षेप निशितान भीमसेनस्य संयुगे

15

तस्य भीमॊ धनुर्मध्ये दवाभ्यां चिच्छेद भारत

भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः

16

स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः

चित्रसेनरथं राजन्न आरुरॊह तवरान्वितः

17

अत्यद्भुतं रणे कर्मकृतवांस तत्र पाण्डवः

महारथाञ शरैर विद्ध्वा वारयित्वा महारथः

विरथं सैन्धवं चक्रे सर्वलॊकस्य पश्यतः

18

नातीव ममृषे शल्यॊ भीमसेनस्य विक्रमम

स संधाय शरांस तीक्ष्णान कर्मार परिमार्जितान

भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत

19

कृपश च कृतवर्मा च भगदत्तश च मारिष

विन्दानुविन्दाव आवन्त्यौ चित्रसेनश च संयुगे

20

दुर्मर्षणॊ विकर्णश च सिन्धुराजश च वीर्यवान

भीमं ते विव्यधुस तूर्णं शल्य हेतॊर अरिंदमाः

21

स तु तान परतिविव्याध पञ्चभिः पञ्चभिः शरैः

शल्यं विव्याध सप्तत्या पुनश च दशभिः शरैः

22

तं शल्यॊ नवभिर विद्ध्वा पुनर विव्याध पञ्चभिः

सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि

23

विशॊकं वीक्ष्य निर्भिन्नं भीमसेनः परतापवान

मद्रराजं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत

24

तथेतरान महेष्वासांस तरिभिर तरिभिर अजिह्मगैः

ताडयाम आस समरे सिंहवच च ननाद च

25

ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम

तरिभिस तरिभिर अकुण्ठाग्रैर भृशं मर्मस्व अताडयन

26

तॊ ऽतिविद्धॊ महेष्वासॊ भीमसेनॊ न विव्यथे

पर्वतॊ वारिधाराभिर वर्षमाणैर इवाम्बुदैः

27

शल्यं च नवभिर बाणैर भृशं विद्ध्वा महायशाः

पराग्ज्यॊतिषं शतेनाजौ राजन विव्याध वै दृढम

28

ततस तु स शरं चापं सात्वतस्य महात्मनः

कषुरप्रेण सुतीक्ष्णेन चिच्छेद हृतहस्तवत

29

अथान्यद धनुर आदाय कृतवर्मा वृकॊदरम

आजघान भरुवॊर मध्ये नाराचेन परंतप

30

भीमस तु समरे विद्ध्वा शल्यं नवभिर आयसैः

भगदत्तं तरिभिश चैव कृतवर्माणम अष्टभिः

31

दवाभ्यां दवाभ्यां च विव्याध गौतमप्रभृतीन रथान

ते तु तं समरे राजन विव्यधुर निशितैः शरैः

32

स तथा पीड्यमानॊ ऽपि सर्वतस तैर महारथैः

मत्वा तृणेन तांस तुल्यान विचचार गतव्यथः

33

ते चापि रथिनां शरेष्ठा भीमाय निशिताञ शरान

परेषयाम आसुर अव्यग्राः शतशॊ ऽथ सहस्रशः

34

तस्य शक्तिं महावेगं भगदत्तॊ महारथः

चिक्षेप समरे वीरः सवर्णदण्डां महाधनाम

35

तॊमरं सैन्धवॊ राजा पट्टिषं च महाभुवः

शतघ्नीं च कृपॊ राजञ शरं शल्यश च संयुगे

36

अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान

भीमसेनं समुद्दिश्य परेषयाम आसुर ओजसा

37

तॊमरं स दविधा चक्रे कषुरप्रेणानिलात्मजः

पट्टिशं च तरिभिर बाणैश चिच्छेद तिलकाण्डवत

38

स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः

मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः

39

शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे

तथेतराञ शरान घॊराञ शरैः संनतपर्वभिः

40

भीमसेनॊ रणश्लाघी तरिधैकैकं समाच्छिनत

तांश च सर्वान महेष्वासांस तरिभिस तरिभिर अताडयत

41

ततॊ धनंजयस तत्र वर्तमाने महारणे

जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम

निघ्नन्तं समरे शत्रून यॊधयानं च सायकैः

42

तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ

नाशशंसुर जयं तत्र तावकाः पुरुषर्षभ

43

अथार्जुनॊ रणे भीष्मं यॊधयन वै महारथम

भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम

44

आससाद रणे यॊधांस तावकान दश भारत

ये सम भीमं रणे राजन यॊधयन्तॊ वयवस्थिताः

बीभत्सुस तान अथाविध्यद भीमस्य परियकाम्यया

45

ततॊ दुर्यॊधनॊ राजा सुशर्माणम अचॊदयत

अर्जुनस्य वधार्थाय भीमसेनस्य चॊभयॊः

46

सुशर्मन गच्छ शीघ्रं तवं बलौघैः परिवारितः

जहि पाण्डुसुताव एतौ धनंजय वृकॊदरौ

47

तच छरुत्वा शासनं तस्य तरिगर्तः परस्थलाधिपः

अभिद्रुत्य रणे भीमम अर्जुनं चैव धन्विनौ

48

रथैर अनेकसाहस्रैः परिवव्रे समन्ततः

ततः परववृते युद्धम अर्जुनस्य परैः सह

1

[s]

bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ

vindānuvindāv āvantyau saindhavaś ca jayadratha

2

citraseno vikarṇaś ca tathā durmarṣaṇo yuvā

daśaite tāvakā yodhā bhīmasenam ayodhayan

3

mahatyā senayā yuktā nānādeśasamutthayā

bhīṣmasya samare rājan prārthayānā mahad yaśa

4

alyas tu navabhir bāṇair bhīmasenam atāḍayat

kṛtavarmā tribhir bāṇaiḥ kṛpaś ca navabhiḥ śarai

5

citraseno vikarṇaś ca bhagadattaś ca māriṣa

daśabhir daśabhir bhallair bhīmasenam atāḍayan

6

saindhavaś ca tribhir bāṇair jatru deśe 'bhyatādayat

vindānuvindāv āvantyau pañcabhiḥ pañcabhiḥ śaraiḥ

durmarṣaṇaś ca viṃśatyā pāṇḍavaṃ niśitaiḥ śarai

7

sa tān sarvān mahārāja bhrājamānān pṛthak pṛthak

pravīrān sarvalokasya dhārtarāṣṭrān mahārathān

vivyādha bahubhir bāṇair bhīmaseno mahābala

8

alyaṃ pañcāśatā viddhvā kṛtavarmāṇam aṣṭabhiḥ

kṛpasya sa śaraṃ cāpaṃ madhye ciccheda bhārata

athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhi

9

vindānuvindau ca tathā tribhis tribhir atāṭayat

durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhi

10

vikarṇaṃ daśabhir bāṇaiḥ pañcabhiś ca jayadratham

viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punas tribhi

11

athānyad dhanur ādāya gautamo rathināṃ varaḥ

bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śarai

12

sa viddho bahubhir bāṇais tottrair iva mahādvipaḥ

tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān

gautamaṃ tāḍayām āsa śarair bahubhir āhave

13

saindhavasya tathāśvāṃś ca sārathiṃ ca tribhiḥ śaraiḥ

prāhiṇon mṛtyulokāya kālāntakasamadyuti

14

hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ

śarāṃś cikṣepa niśitān bhīmasenasya saṃyuge

15

tasya bhīmo dhanurmadhye dvābhyāṃ ciccheda bhārata

bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmana

16

sa chinnadhanvā viratho hatāśvo hatasārathiḥ

citrasenarathaṃ rājann āruroha tvarānvita

17

atyadbhutaṃ raṇe karmakṛtavāṃs tatra pāṇḍavaḥ

mahārathāñ śarair viddhvā vārayitvā mahārathaḥ

virathaṃ saindhavaṃ cakre sarvalokasya paśyata

18

nātīva mamṛṣe śalyo bhīmasenasya vikramam

sa saṃdhāya śarāṃs tīkṣṇān karmāra parimārjitān

bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt

19

kṛpaś ca kṛtavarmā ca bhagadattaś ca māriṣa

vindānuvindāv āvantyau citrasenaś ca saṃyuge

20

durmarṣaṇo vikarṇaś ca sindhurājaś ca vīryavān

bhīmaṃ te vivyadhus tūrṇaṃ śalya hetor ariṃdamāḥ

21

sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ

śalyaṃ vivyādha saptatyā punaś ca daśabhiḥ śarai

22

taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ

sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi

23

viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān

madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat

24

tathetarān maheṣvāsāṃs tribhir tribhir ajihmagaiḥ

tāḍayām āsa samare siṃhavac ca nanāda ca

25

te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam

tribhis tribhir akuṇṭhāgrair bhṛśaṃ marmasv atāḍayan

26

to 'tividdho maheṣvāso bhīmaseno na vivyathe

parvato vāridhārābhir varṣamāṇair ivāmbudai

27

alyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ

prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham

28

tatas tu sa śaraṃ cāpaṃ sātvatasya mahātmanaḥ

kṣurapreṇa sutīkṣṇena ciccheda hṛtahastavat

29

athānyad dhanur ādāya kṛtavarmā vṛkodaram

ājaghāna bhruvor madhye nārācena paraṃtapa

30

bhīmas tu samare viddhvā śalyaṃ navabhir āyasaiḥ

bhagadattaṃ tribhiś caiva kṛtavarmāṇam aṣṭabhi

31

dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān

te tu taṃ samare rājan vivyadhur niśitaiḥ śarai

32

sa tathā pīḍyamāno 'pi sarvatas tair mahārathaiḥ

matvā tṛṇena tāṃs tulyān vicacāra gatavyatha

33

te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān

preṣayām āsur avyagrāḥ śataśo 'tha sahasraśa

34

tasya śaktiṃ mahāvegaṃ bhagadatto mahārathaḥ

cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām

35

tomaraṃ saindhavo rājā paṭṭiṣaṃ ca mahābhuvaḥ

śataghnīṃ ca kṛpo rājañ śaraṃ śalyaś ca saṃyuge

36

athetare maheṣvāsāḥ pañca pañca śilīmukhān

bhīmasenaṃ samuddiśya preṣayām āsur ojasā

37

tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ

paṭṭiśaṃ ca tribhir bāṇaiś ciccheda tilakāṇḍavat

38

sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ

madrarājaprayuktaṃ ca śaraṃ chittvā mahābala

39

aktiṃ ciccheda sahasā bhagadatteritāṃ raṇe

tathetarāñ śarān ghorāñ śaraiḥ saṃnataparvabhi

40

bhīmaseno raṇaślāghī tridhaikaikaṃ samācchinat

tāṃś ca sarvān maheṣvāsāṃs tribhis tribhir atāḍayat

41

tato dhanaṃjayas tatra vartamāne mahāraṇe

jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham

nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakai

42

tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau

nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha

43

athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham

bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam

44

sasāda raṇe yodhāṃs tāvakān daśa bhārata

ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ

bībhatsus tān athāvidhyad bhīmasya priyakāmyayā

45

tato duryodhano rājā suśarmāṇam acodayat

arjunasya vadhārthāya bhīmasenasya cobhayo

46

suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ

jahi pāṇḍusutāv etau dhanaṃjaya vṛkodarau

47

tac chrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ

abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau

48

rathair anekasāhasraiḥ parivavre samantataḥ

tataḥ pravavṛte yuddham arjunasya paraiḥ saha
ghost tales myths stories legend| myths natchez
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 109