Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 11

Book 6. Chapter 11

The Mahabharata In Sanskrit


Book 6

Chapter 11

1

[धृ]

भारतस्यास्य वर्षस्य तथा हैमवतस्य च

परमाणम आयुषः सूत फलं चापि शुभाशुभम

2

अनागतम अतिक्रान्तं वर्तमानं च संजय

आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च

3

[स]

चत्वारि भारते वर्षे युगानि भरतर्षभ

कृतं तरेता दवापरं च पुष्यं च कुरुवर्धन

4

पूर्वं कृतयुगं नाम ततस तरेतायुगं विभॊ

संक्षेपाद दवापरस्याथ तथ पुष्यं परवर्तते

5

चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम

आयुः संख्या कृतयुगे संख्याता राजसत्तम

6

तत्र तरीणि सहस्राणि तरेतायां मनुजाधिप

दविसहस्रं दवापरे तु शते तिष्ठति संप्रति

7

न परमाण सथितिर हय अस्ति पुष्ये ऽसमिन भरतर्षभ

गर्भस्थाश च मरियन्ते ऽतर तथा जाता मरियन्ति च

8

महाबला महासत्त्वाः परजा गुणसमन्विताः

अजायन्त कृते राजन मुनयः सुतपॊधनाः

9

महॊत्साहा महात्मानॊ धार्मिकाः सत्यवादिनः

जाताः कृतयुगे राजन धनिनः परियदर्शनाः

10

आयुष्मन्तॊ महावीरा धनुर्धर वरा युधि

जायन्ते कषत्रियाः शूरास तरेतायां चक्रवर्तिनः

11

सर्ववर्णा महाराज जायन्ते दवापरे सति

महॊत्साहा महावीर्याः परस्परवधैषिणः

12

तेजसाल्पेन संयुक्ताः करॊधनाः पुरुषा नृप

लुब्धाश चानृतकाश चैव पुष्ये जायन्ति भारत

13

ईर्ष्या मानस तथा करॊधॊ मायासूया तथैव च

पुष्ये भवन्ति मर्त्यानां रागॊ लॊभश च भारत

14

संक्षेपॊ वर्तते राजन दवापरे ऽसमिन नराधिप

गुणॊत्तरं हैमवतं हरिवर्षं ततः परम

1

[dhṛ]

bhāratasyāsya varṣasya tathā haimavatasya ca

pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham

2

anāgatam atikrāntaṃ vartamānaṃ ca saṃjaya

ācakṣva me vistareṇa harivarṣaṃ tathaiva ca

3

[s]

catvāri bhārate varṣe yugāni bharatarṣabha

kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana

4

pūrvaṃ kṛtayugaṃ nāma tatas tretāyugaṃ vibho

saṃkṣepād dvāparasyātha tatha puṣyaṃ pravartate

5

catvāri ca sahasrāṇi varṣāṇāṃ kurusattama

āyuḥ saṃkhyā kṛtayuge saṃkhyātā rājasattama

6

tatra trīṇi sahasrāṇi tretāyāṃ manujādhipa

dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati

7

na pramāṇa sthitir hy asti puṣye 'smin bharatarṣabha

garbhasthāś ca mriyante 'tra tathā jātā mriyanti ca

8

mahābalā mahāsattvāḥ prajā guṇasamanvitāḥ

ajāyanta kṛte rājan munayaḥ sutapodhanāḥ

9

mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ

jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ

10

yuṣmanto mahāvīrā dhanurdhara varā yudhi

jāyante kṣatriyāḥ śūrās tretāyāṃ cakravartina

11

sarvavarṇā mahārāja jāyante dvāpare sati

mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇa

12

tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa

lubdhāś cānṛtakāś caiva puṣye jāyanti bhārata

13

rṣyā mānas tathā krodho māyāsūyā tathaiva ca

puṣye bhavanti martyānāṃ rāgo lobhaś ca bhārata

14

saṃkṣepo vartate rājan dvāpare 'smin narādhipa

guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param
utras with commentary| utras commentary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 11