Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 110

Book 6. Chapter 110

The Mahabharata In Sanskrit


Book 6

Chapter 110

1

[स]

अर्जुनस तु रणे शल्यं यतमानं महारथम

छादयाम आस समरे शरैः संनतपर्वभिः

2

सुशर्माणं कृपं चैव तरिभिस तरिभिर अविध्यत

पराग्ज्यॊतिषं च समरे सैन्धवं च जयद्रथम

3

चित्रसेनं विकर्णं च कृतवर्माणम एव च

दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ

4

एकैकं तरिभिर आनर्छत कङ्कबर्हिण वाजितैः

शरैर अतिरथॊ युद्धे पीडयन वाहिनीं तव

5

जयद्रथॊ रणे पार्थं भित्त्वा भारत सायकैः

भीमं विव्याध तरसा चित्रसेन रथे सथितः

6

शल्यश च समरे जिष्णुं कृपश च रथिनां वरः

विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः

7

चित्रसेनादयश चैव पुत्रास तव विशां पते

पञ्चभिः पञ्चभिस तूर्णं संयुगे निशितैः शरैः

आजघ्नुर अर्जुनं संख्ये भीमसेनं च मारिष

8

तौ तत्र रथिनां शरेष्ठौ कौन्तेयौ भरतर्षभौ

अपीडयेतां समरे तरिगर्तानां महद बलम

9

सुशर्मापि रणे पार्थं विद्ध्वा बहुभिर आयसैः

ननाद बलवन नादं नादयन वै नभस्तलम

10

अन्ये च रथिनः शूरा भीमसेनधनंजयौ

विव्यधुर निशितैर बाणै रुक्मपुङ्खैर अजिह्मगैः

11

तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ

करीडमानौ रथॊदारौ चित्ररूपौ वयरॊचताम

आमिषेप्सू गवां मध्ये सिंहाव इव बलॊत्कटौ

12

छित्त्वा धनूंषि वीराणां शरांश च बहुधा रणे

पातयाम आसतुर वीरौ शिरांसि शतशॊ नृणाम

13

रथाश च बहवॊ भग्ना हयाश च शतशॊ हताः

गजाश च स गजारॊहाः पेतुर उर्व्यां महामृधे

14

रथिनः सादिनश चैव तत्र तत्र निसूदिताः

दृश्यन्ते बहुधा राजन वेष्टमानाः समन्ततः

15

हतैर गजपदात्य ओघैर वाजिभिश च निसूदितैः

रथैश च बहुधा भग्नैः समास्तीर्यत मेदिनी

16

छत्रैश च बहुधा छिन्नैर धवजैश च विनिपातितैः

अङ्कुशैर अपविद्धैश च परिस्तॊमैश च भारत

17

केयूरैर अङ्गदैर हारै राङ्कवैर मृदितैस तथा

उष्णीषैर अपविद्धैश च चामरव्यजनैर अपि

18

तत्र तत्रापविद्धैश च बाहुभिश चन्दनॊक्षितैः

ऊरुभिश च नरेन्द्राणां समास्तीर्यत मेदिनी

19

तत्राद्भुतम अपश्याम रणे पार्थस्य विक्रमम

शरैः संवार्य तान वीरान निजघान बलं तव

20

पुत्रस तु तव तं दृष्ट्वा भीमार्जुनसमागमम

गाङ्गेयस्य रथाभ्याशम उपजग्मे महाभये

21

कृपश च कृतवर्मा च सैन्धवश च जयद्रथः

विन्दानुविन्दाव आवन्त्याव आजग्मुः संयुगं तदा

22

ततॊ भीमॊ महेष्वासः फल्गुनश च महारथः

कौरवाणां चमूं घॊरां भृशं दुद्रुवतू रणे

23

ततॊ बर्हिणवाजानाम अयुतान्य अर्बुदानि च

धनंजयरथे तूर्णं पातयन्ति सम संयुगे

24

ततस ताञ शरजालेन संनिवार्य महारथान

पार्थः समन्तात समरे परेषयाम आस मृत्यवे

25

शल्यस तु समरे जिष्णुं करीडन्न इव महारथः

आजघानॊरसि करुद्धॊ भल्लैः संनतपर्वभिः

26

तस्य पार्थॊ धनुश छित्त्वा हस्तावापं च पञ्चभिः

अथैनं सायकैस तीक्ष्णैर भृशं विव्याध मर्मणि

27

अथान्यद धनुर आदाय समरे भर साधनम

मद्रेश्वरॊ रणे जिष्णुं ताडयाम आस रॊषितः

28

तरिभिः शरैर महाराज वासुदेवं च पञ्चभिः

भीमसेनं च नवभिर बाह्वॊर उरसि चार्पयत

29

ततॊ दरॊणॊ महाराज मागधश च महारथः

दुर्यॊधन समादिष्टौ तं देशम उपजग्मतुः

30

यत्र पार्थॊ महाराज भीमसेनश च पाण्डवः

कौरव्यस्य महासेनां जघ्नतुस तौ महारथौ

31

जयत्सेनस तु समरे भीमं भीमायुधं युवा

विव्याध निशितैर बाणैर अष्टभिर भरतर्षभ

32

तं भीमॊ दशभिर विद्ध्वा पुनर विव्याध सप्तभिः

सारथिं चास्य भल्लेन रथनीडाद अपाहरत

33

उद्भ्रान्तैस तुरगैः सॊ ऽत दरवमाणैः समन्ततः

मागधॊ ऽपहृतॊ राजा सर्वसैन्यस्य पश्यतः

34

दरॊणस तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः

विव्याध बाणैः सुशितैः पञ्चषष्ट्या तम आयसैः

35

तं भीमः समरश्लाघी गुरुं पितृसमं रणे

विव्याध नवभिर भल्लैस तथा षष्ट्या च भारत

36

अर्जुनस तु सुशर्माणं विद्ध्वा बहुभिर आयसैः

वयधमत तस्य तत सैन्यं महाभ्राणि यथानिलः

37

ततॊ भीष्मश च राजा च सौबलश च बृहद्बलः

अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ

38

तथैव पाण्डवाः शूरा धृष्टद्युम्नश च पार्षतः

अभ्यद्रवन रणे भीष्मं वयादितास्यम इवान्तकम

39

शिखण्डी तु समासाद्य भारतानां पितामहम

अभ्यद्रवत संहृष्टॊ भयं तयक्त्वा यतव्रतम

40

युधिष्ठिर मुखाः पार्थाः पुरस्कृत्य शिखण्डिनम

अयॊधयन रणे भीष्मं संहता सह सृञ्जयैः

41

तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम

शिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे

42

ततः परववृते युद्धं कौरवाणां भयावहम

तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं परति

43

तावकानां रणे भीष्मॊ गलह आसीद विशां पते

तत्र हि दयूतम आयातं विजयायेतराय वा

44

धृष्टद्युम्नॊ महाराज सर्वसैन्यान्य अचॊदयत

अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः

45

सेनापतिवचः शरुत्वा पाण्डवानां वरूथिनी

भीष्मम एवाभ्ययात तूर्णं पराणांस तयक्त्वा महाहवे

46

भीष्मॊ ऽपि रथिनां शरेष्ठः परतिजग्राह तां चमूम

आपतन्तीं महाराज वेलाम इव महॊदधिः

1

[s]

arjunas tu raṇe śalyaṃ yatamānaṃ mahāratham

chādayām āsa samare śaraiḥ saṃnataparvabhi

2

suśarmāṇaṃ kṛpaṃ caiva tribhis tribhir avidhyata

prāgjyotiṣaṃ ca samare saindhavaṃ ca jayadratham

3

citrasenaṃ vikarṇaṃ ca kṛtavarmāṇam eva ca

durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau

4

ekaikaṃ tribhir ānarchat kaṅkabarhiṇa vājitaiḥ

śarair atiratho yuddhe pīḍayan vāhinīṃ tava

5

jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ

bhīmaṃ vivyādha tarasā citrasena rathe sthita

6

alyaś ca samare jiṣṇuṃ kṛpaś ca rathināṃ varaḥ

vivyadhāte mahābāhuṃ bahudhā marmabhedibhi

7

citrasenādayaś caiva putrās tava viśāṃ pate

pañcabhiḥ pañcabhis tūrṇaṃ saṃyuge niśitaiḥ śaraiḥ

ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa

8

tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau

apīḍayetāṃ samare trigartānāṃ mahad balam

9

suśarmāpi raṇe pārthaṃ viddhvā bahubhir āyasaiḥ

nanāda balavan nādaṃ nādayan vai nabhastalam

10

anye ca rathinaḥ śūrā bhīmasenadhanaṃjayau

vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagai

11

teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau

krīḍamānau rathodārau citrarūpau vyarocatām

āmiṣepsū gavāṃ madhye siṃhāv iva balotkaṭau

12

chittvā dhanūṃṣi vīrāṇāṃ arāṃś ca bahudhā raṇe

pātayām āsatur vīrau śirāṃsi śataśo nṛṇām

13

rathāś ca bahavo bhagnā hayāś ca śataśo hatāḥ

gajāś ca sa gajārohāḥ petur urvyāṃ mahāmṛdhe

14

rathinaḥ sādinaś caiva tatra tatra nisūditāḥ

dṛśyante bahudhā rājan veṣṭamānāḥ samantata

15

hatair gajapadāty oghair vājibhiś ca nisūditaiḥ

rathaiś ca bahudhā bhagnaiḥ samāstīryata medinī

16

chatraiś ca bahudhā chinnair dhvajaiś ca vinipātitaiḥ

aṅkuśair apaviddhaiś ca paristomaiś ca bhārata

17

keyūrair aṅgadair hārai rāṅkavair mṛditais tathā

uṣṇīair apaviddhaiś ca cāmaravyajanair api

18

tatra tatrāpaviddhaiś ca bāhubhiś candanokṣitaiḥ

ūrubhiś ca narendrāṇāṃ samāstīryata medinī

19

tatrādbhutam apaśyāma raṇe pārthasya vikramam

śaraiḥ saṃvārya tān vīrān nijaghāna balaṃ tava

20

putras tu tava taṃ dṛṣṭvā bhīmārjunasamāgamam

gāṅgeyasya rathābhyāśam upajagme mahābhaye

21

kṛpaś ca kṛtavarmā ca saindhavaś ca jayadrathaḥ

vindānuvindāv āvantyāv ājagmuḥ saṃyugaṃ tadā

22

tato bhīmo maheṣvāsaḥ phalgunaś ca mahārathaḥ

kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe

23

tato barhiṇavājānām ayutāny arbudāni ca

dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge

24

tatas tāñ śarajālena saṃnivārya mahārathān

pārthaḥ samantāt samare preṣayām āsa mṛtyave

25

alyas tu samare jiṣṇuṃ krīḍann iva mahārathaḥ

ājaghānorasi kruddho bhallaiḥ saṃnataparvabhi

26

tasya pārtho dhanuś chittvā hastāvāpaṃ ca pañcabhiḥ

athainaṃ sāyakais tīkṣṇair bhṛśaṃ vivyādha marmaṇi

27

athānyad dhanur ādāya samare bhara sādhanam

madreśvaro raṇe jiṣṇuṃ tāḍayām āsa roṣita

28

tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ

bhīmasenaṃ ca navabhir bāhvor urasi cārpayat

29

tato droṇo mahārāja māgadhaś ca mahārathaḥ

duryodhana samādiṣṭau taṃ deśam upajagmatu

30

yatra pārtho mahārāja bhīmasenaś ca pāṇḍavaḥ

kauravyasya mahāsenāṃ jaghnatus tau mahārathau

31

jayatsenas tu samare bhīmaṃ bhīmāyudhaṃ yuvā

vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha

32

taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ

sārathiṃ cāsya bhallena rathanīḍād apāharat

33

udbhrāntais turagaiḥ so 'ta dravamāṇaiḥ samantataḥ

māgadho 'pahṛto rājā sarvasainyasya paśyata

34

droṇas tu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ

vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasai

35

taṃ bhīmaḥ samaraślāghī guruṃ pitṛsamaṃ raṇe

vivyādha navabhir bhallais tathā ṣaṣṭyā ca bhārata

36

arjunas tu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ

vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānila

37

tato bhīṣmaś ca rājā ca saubalaś ca bṛhadbalaḥ

abhyadravanta saṃkruddhā bhīmasenadhanaṃjayau

38

tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaś ca pārṣataḥ

abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam

39

ikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham

abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam

40

yudhiṣṭhira mukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam

ayodhayan raṇe bhīṣmaṃ saṃhatā saha sṛñjayai

41

tathaiva tāvakāḥ sarve puraskṛtya yatavratam

śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge

42

tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham

tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati

43

tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate

tatra hi dyūtam āyātaṃ vijayāyetarāya vā

44

dhṛṣṭadyumno mahārāja sarvasainyāny acodayat

abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ

45

senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī

bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃs tyaktvā mahāhave

46

bhīṣmo 'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm

āpatantīṃ mahārāja velām iva mahodadhiḥ
the apostolic bible polyglot| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 110