Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 112

Book 6. Chapter 112

The Mahabharata In Sanskrit


Book 6

Chapter 112

1

[स]

अभिमन्युर महाराज तव पुत्रम अयॊधयत

महत्या सेनया युक्तॊ भीष्महेतॊः पराक्रमी

2

दुर्यॊधनॊ रणे कार्ष्णिं नवभिर नव पर्वभिः

आजघान रणे करुद्धः पुनश चैनं तरिभिः शरैः

3

तस्य शक्तिं रणे कार्ष्णिर मृत्यॊर घॊराम इव सवसाम

परेषयाम आस संक्रुद्धॊ दुर्यॊधन रथं परति

4

ताम आपतन्तीं सहसा घॊररूपां विशां पते

दविधा चिच्छेद ते पुत्रः कषुरप्रेण महारथः

5

तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकॊपनः

दुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत

6

पुनश चैनं शरैर घॊरैर आजघान सतनान्तरे

दशभिर भरतश्रेष्ठ दुर्यॊधनम अमर्षणम

7

तद युद्धम अभवद घॊरं चित्ररूपं च भारत

ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम

8

भीष्मस्य निधनार्थाय पार्थस्य विजयाय च

युयुधाते रणे वीरौ सौभद्र कुरुपुंगवौ

9

सात्यकिं रभसं युद्धे दरौणिर बराह्मणपुंगवः

आजघानॊरसि करुद्धॊ नाराचेन परंतपः

10

शैनेयॊ ऽपि गुरॊः पुत्रं सर्वमर्मसु भारत

अताडयद अमेयात्मा नवभिः कङ्कपत्रिभिः

11

अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः

तरिंशता च पुनस तूर्णं बाह्वॊर उरसि चार्पयत

12

सॊ ऽतिविद्धॊ महेष्वासॊ दरॊणपुत्रेण सात्वतः

दरॊणपुत्रं तरिभिर बाणैर आजघान महायशाः

13

पौरवॊ धृष्टकेतुं च शरैर आसाद्य संयुगे

बहुधा दारयां चक्रे महेष्वासं महारथम

14

तथैव पौरवं युद्धे धृष्टकेतुर महारथः

तरिंशता निशितैर बाणैर विव्याध सुमहाबलः

15

पौरवस तु धनुश छित्त्वा धृष्टकेतॊर महारथः

ननाद बलवन नादं विव्याध दशभिः शरैः

16

सॊ ऽनयत कार्मुकम आदाय पौरवं निशितैः शरैः

आजघान महाराज तरिसप्तत्या शिलीमुखैः

17

तौ तु तत्र महेष्वासौ महामात्रौ महारथौ

महता शरवर्षेण परस्परम अवर्षताम

18

अन्यॊन्यस्य धनुश छित्त्वा हयान हत्वा च भारत

विरथाव असियुद्धाय संगतौ तौ महारथौ

19

आर्षभे चर्मणी चित्रे शतचन्द्र परिष्कृते

तारका शतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ

20

परगृह्य विमलौ राजंस ताव अन्यॊन्यम अभिद्रुतौ

वाशिता संगमे यत्तौ सिंहाव इव महावने

21

मण्डलानि विचित्राणि गतप्रत्यागतानि च

चेरतुर दर्शयन्तौ च परार्थयन्तौ परस्परम

22

पौरवॊ धृष्टकेतुं तु शङ्खदेशे महासिना

ताडयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत

23

चेदिराजॊ ऽपि समरे पौरवं पुरुषर्षभम

आजघान शिताग्रेण जत्रु देशे महासिना

24

ताव अन्यॊन्यं महाराज समासाद्य महाहवे

अन्यॊन्यवेगाभिहतौ निपेततुर अरिंदमौ

25

ततः सवरथम आरॊप्य पौरवं तनयस तव

जयत्सेनॊ रथे राजन्न अपॊवाह रणाजिरात

26

धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः

अपॊवाह रणे राजन सहदेवः परतापवान

27

चित्रसेनः सुशर्माणं विद्ध्वा नवभिर आशुगैः

पुनर विव्याध तं षष्ट्या पुनश च नवभिः शरैः

28

सुशर्मा तु रणे करुद्धस तव पुत्रं विशां पते

दशभिर दशभिश चैव विव्याध निशितैः शरैः

29

चित्रसेनश च तं राजंस तरिंशता नतपर्वणाम

आजघान रणे करुद्धः स च तं परत्यविध्यत

भीष्मस्य समरे राजन यशॊ मानं च वर्धयन

30

सौभद्रॊ राजपुत्रं तु बृहद्बलम अयॊधयत

आर्जुनिं कॊसलेन्द्रस तु विद्ध्वा पञ्चभिर आयसैः

पुनर विव्याध विंशत्या शरैः संनतपर्वभिः

31

बृहद्बलं च सौभद्रॊ विद्ध्वा नवभिर आयसैः

नाकम्पयत संग्रामे विव्याध च पुनः पुनः

32

कौसल्यस्य पुनश चापि धनुश चिच्छेद फाल्गुणिः

आजघान शरैश चैव तरिंशता कङ्कपत्रिभिः

33

सॊ ऽनयत कार्मुकम आदाय राजपुत्रॊ बृहद्बलः

फाल्गुणिं समरे करुद्धॊ विव्याधबहुभिः शरैः

34

तयॊर युद्धं समभवद भीष्महेतॊः परंतप

संरब्धयॊर महाराज समरे चित्रयॊधिनॊः

यथा देवासुरे युद्धे मय वासवयॊर अभूत

35

भीमसेनॊ गजानीकं यॊधयन बह्व अशॊभत

यथा शक्रॊ वज्रपाणिर दारयन पर्वतॊत्तमान

36

ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः

निपेतुर उर्व्यां सहिता नादयन्तॊ वसुंधराम

37

गिरिमात्रा हि ते नागा भिन्नाञ्जनचयॊपमाः

विरेजुर वसुधां पराप्य विकीर्णा इव पर्वतः

38

युधिष्ठिरॊ महेष्वासॊ मद्रराजानम आहवे

महत्या सेनया गुप्तं पीडयाम आस संगतः

39

मद्रेश्वरश च समरे धर्मपुत्रं महारथम

पीडयाम आस संरब्धॊ भीष्महेतॊः पराक्रमी

40

विराटं सैन्धवॊ राजा विद्ध्वा संनतपर्वभिः

नवभिः सायकैस तीक्ष्णैस तरिंशता पुनर अर्दयत

41

विराटश च महाराज सैन्धवं वाहिनीमुखे

तरिंशता निशितैर बाणैर आजघान सतनान्तरे

42

चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुध धवजौ

रेजतुश चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ

43

दरॊणः पाञ्चाल पुत्रेण समागम्य महारणे

महासमुदयं चक्रे शरैः संनतपर्वभिः

44

ततॊ दरॊणॊ महाराज पार्षतस्य महद धनुः

छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत

45

सॊ ऽनयत कार्मुकम आदाय पार्षतः परवीरहा

दरॊणस्य मिषतॊ युद्धे परेषयाम आस सायकान

46

ताञ शराञ शरसंघैस तु संनिवार्य महारथः

दरॊणॊ दरुपदपुत्राय पराहिणॊत पञ्च सायकान

47

तस्य करुद्धॊ महाराज पार्षतः परवीरहा

दरॊणाय चिक्षेप गदां यमदण्डॊपमं रणे

48

ताम आपतन्तीं सहसा हेमपट्ट विभूषिताम

शरैः पञ्चाशता दरॊणॊ वारयाम आस संयुगे

49

सा छिन्ना बहुधा राजन दरॊण चापच्युतैः शरैः

चूर्णीकृता विशीर्यन्ती पपात वसुधातले

50

गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः

दरॊणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम

51

तां दरॊणॊ नवभिर बाणैश चिच्छेद युधि भारत

पार्षतं च महेष्वासं पीडयाम आस संयुगे

52

एवम एतन महद युद्धं दरॊण पार्षतयॊर अभूत

भीष्मं परति महाराज घॊररूपां भयानकम

53

अर्जुनः पराप्य गाङ्गेयं पीडयन निशितैः शरैः

अभ्यद्रवत संयत्तं वने मत्तम इव दविपम

54

परत्युद्ययौ च तं पार्थं भगदत्तः परतापवान

तरिधा भिन्नेन नागेन मदान्धेन महाबलः

55

तम आपतन्तं सहसा महेन्द्र गजसंनिभम

परं यत्नं समास्थाय बीभत्सुः परत्यपद्यत

56

ततॊ गजगतॊ राजा भगदत्तः परतापवान

अर्जुनं शरवर्षेण वारयाम आस संयुगे

57

अर्जुनस तु रणे नागम आयान्तं रजतॊपमम

विमलैर आयसैस तीक्ष्णैर अविध्यत महारणे

58

शिखण्डिनं च कौन्तेयॊ याहि याहीत्य अचॊदयत

भीष्मं परति महाराज जह्य एनम इति चाब्रवीत

59

पराग्ज्यॊतिषस ततॊ हित्वा पाण्डवं पाण्डुपूर्वज

परययौ तवरितॊ राजन दरुपदस्य रथं परति

60

ततॊ ऽरजुनॊ महाराज भीष्मम अभ्यद्रवद दरुतम

शिखण्डिनं पुरस्कृत्य ततॊ युद्धम अवर्तत

61

ततस ते तावकाः शूराः पाण्डवं रभसं रणे

सर्वे ऽभयधावन करॊशन्तस तद अद्भुतम इवाभवत

62

नानाविधान्य अनीकानि पुत्राणां ते जनाधिप

अर्जुनॊ वयधमत काले दिवीवाभ्राणि मारुतः

63

शिखण्डी तु समासाद्य भरतानां पितामहम

इषुभिस तूर्णम अव्यग्रॊ बहुभिः स समाचिनॊत

64

सॊमकांश च रणे भीष्मॊ जघ्ने पार्थ पदानुगान

नयवारयत सैन्यं च पाण्डवानां महारथः

65

रथाग्न्यगारश चापार्चिर असिशक्तिगदेन्धनः

शरसंघ महाज्वालः कषत्रियान समरे ऽदहत

66

यथा हि सुमहान अग्निः कक्षे चरति सानिलः

तथा जज्वाल भीष्मॊ ऽपि दिव्यान्य अस्त्राण्य उदीरयन

67

सुवर्णपुङ्खैर इषुभिः शितैः संनतपर्वभिः

नादयन स दिशॊ भीष्मः परदिशश च महायशाः

68

पातयन रथिनॊ राजन गजांश च सह सादिभिः

मुण्डतालवनानीव चकार स रथव्रजान

69

निर्मनुष्यान रथान राजन गजान अश्वांश च संयुगे

चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः

70

तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः

निशम्य सर्वतॊ राजन समकम्पन्त सैनिकाः

71

अमॊघा हय अपतन बाणाः पितुस ते मनुजेश्वर

नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः

72

निर्मनुष्यान रथान राजन सुयुक्ताञ जवनैर हयैः

वातायमानान पश्याम हरियमाणान विशां पते

73

चेदिकाशिकरूषाणां सहस्राणि चतुर्दश

महारथाः समाख्याताः कुलु पुत्रास तनुत्यजः

74

अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः

संग्रामे भीष्मम आसाद्य स वाजिरथकुञ्जराः

जग्मुस ते परलॊकाय वयादितास्यम इवान्तकम

75

न तत्रासीन महाराज सॊमकानां महारथः

यः संप्राप्य रणे भीष्मं जीविते सम मनॊ दधे

76

तांश च सर्वान रणे यॊधान परेतराजपुरं परति

नीतान अमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम

77

न कश चिद एनं समरे परत्युद्याति महारथः

ऋते पाण्डुसुतं वीरं शवेताश्वं कृष्णसारथिम

शिखण्डिनं च समरे पाञ्चाल्यम अमितौजसम

78

शिखण्डी तु रणे भीष्मम आसाद्य भरतर्षभ

दशभिर दशभिर बाणैर आजघान महाहवे

79

शिखण्डिनं तु गाङ्गेयः करॊधदीप्तेन चक्षुषा

अवैक्षत कटाक्षेण निर्दहन्न इव भारत

80

सत्रीत्वं तत संस्मरन राजन सर्वलॊकस्य पश्यतः

न जघान रणे भीष्मः स च तं नावबुद्धवान

81

अर्जुनस तु महाराज शिखण्डिनम अभाषत

अभित्वरस्व तवरितॊ जहि चैनं पितामहम

82

किं ते विवक्षया वीर जहि भीष्मं महारथम

न हय अन्यम अनुपश्यामि कं चिद यौधिष्ठिरे बले

83

यः शक्तः समरे भीष्मं यॊधयेत पितामहम

ऋते तवां पुरुषव्याघ्र सत्यम एतद बरवीमि ते

84

एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ

शनैर नानाविधैस तूर्णं पितामहम उपाद्रवत

85

अचिन्तयित्वा तान बाणान पिता देवव्रतस तव

अर्जुनं समरे करुद्धं वारयाम आस सायकैः

86

तथैव च चमूं सर्वां पाण्डवानां महारथः

अप्रैषीत समरे तीक्ष्णैः परलॊकाय मारिष

87

तथैव पाण्डवा राजन सैन्येन महता वृताः

भीष्मं परच्छादयाम आसुर मेघा इव दिवाकरम

88

स समन्तात परिवृतॊ भारतॊ भरतर्षभ

निर्ददाह रणे शूरान वनं वह्निर इव जवलन

89

तताद्भुतम अपश्याम तव पुत्रस्य पौरुषम

अयॊधयत यत पार्थं जुगॊप च यतव्रतम

90

कर्मणा तेन समरे तव पुत्रस्य धन्विनः

दुःशासनस्य तुतुषुः सर्वे लॊका महात्मनः

91

यद एकः समरे पार्थान सानुगान समयॊधयत

न चैनं पाण्डवा युद्धे वायराम आसुर उल्बणम

92

दुःशासनेन समरे रथिनॊ विरथी कृताः

सादिनश च महाराज दन्तिनश च महाबलाः

93

विनिर्भिन्नाः शरैस तीक्ष्णैर निपेतुर धरणीतले

शरातुरास तथैवान्ये दन्तिनॊ विद्रुता दिशः

94

यथाग्निर इन्धनं पराप्य जवलेद दीप्तार्चिर उल्बणः

तथा जज्वाल पुत्रस ते पाण्डवान वै विनिर्दहन

95

तं भारत महामात्रं पाण्डवानां महारथः

जेतुं नॊत्सहते कश चिन नाप्य उद्यातुं कथं चन

ऋते महेन्द्र तनयं शवेताश्वं कृष्णसारथिम

96

स हि तं समरे राजन विजित्य विजयॊ ऽरजुनः

भीष्मम एवाभिदुद्राव सर्वसैन्यस्य पश्यतः

97

विजितस तव पुत्रॊ ऽपि भीष्म बाहुव्यपाश्रयः

पुनः पुनः समाश्वस्य परायुध्यत रणॊत्कटः

अर्जुनं च रणे राजन यॊधयन स वयराजत

98

शिखण्डी तु रणे राजन विव्याधैव पितामहम

शरैर अशनिसंस्पर्शैस तथा सर्पविषॊपमैः

99

न च ते ऽसय रुजं चक्रुः पितुस तव जनेश्वर

समयमानश च गाङ्गेयस तान बाणाञ जगृहे तदा

100

उष्णार्थॊ हि नरॊ यद्वज जलधाराः पतीच्छति

तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः

101

तं कषत्रिया महाराज ददृशुर घॊरम आहवे

भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम

102

ततॊ ऽबरवीत तव सुतः सर्वसैन्यानि मारिष

अभिद्रवत संग्रामे फल्गुनं सर्वतॊ रथैः

103

भीष्मॊ वः समरे सर्वान पलयिष्यति धर्मवित

ते भयं सुमहत तवक्त्वा पाण्डवान परतियुध्यत

104

एष तालेन दीप्तेन भीष्मस तिष्ठति पालयन

सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च

105

तरिदशापि समुद्युक्ता नालं भीष्मं समासितुम

किम उ पार्था महात्मानं मर्त्यभूतास तथाबलाः

तस्माद दरवत हे यॊधाः फल्गुनं पराप्य संयुगे

106

अहम अद्य रणे यत्तॊ यॊधयिष्यामि फल्गुनम

सहितः सर्वतॊ यत्तैर भवद्भिर वसुधाधिपाः

107

तच छरुत्वा तु वचॊ राजंस तव पुत्रस्य धन्विनः

अर्जुनं परति संयत्ता बलवन्ति महारथाः

108

ते विदेहाः कलिङ्गाश च दाशेरक गणैः सह

अभिपेतुर निषादाश च सौवीराश च महारणे

109

बाह्लिका दरदाश चैव पराच्यॊदीच्याश च मालवाः

अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः

110

शाल्वाश्रयास तरिगर्ताश च अम्बष्ठाः केकयैः सह

अभिपेतू रणे पार्थं पतंगा इव पावकम

111

स तान सर्वान सहानीकान महाराज महारथान

दिव्यान्य अस्त्राणि संचिन्त्य परसंधाय धनंजयः

112

स तैर अस्त्रैर महावेगैर ददाहाशु महाबलः

शरप्रतापैर बीभत्सुः पतंगान इव पावकः

113

तस्य बाणसहस्राणि सृजतॊ दृढधन्विनः

दीप्यमानम इवाकाशे गाण्डीवं समदृश्यत

114

ते शरार्ता महाराज विप्रकीर्णरथध्वजाः

नाब्यवर्तन्त राजानः सहिता वानरध्वजम

115

स धवजा रथिनः पेतुर हयारॊहा हयैः सह

गजाः सह गजारॊहैः किरीटिशरताडिताः

116

ततॊ ऽरजुन भुजॊत्सृष्टैर आवृतासीद वसुंधरा

विद्रवद्भिश च बहुधा बलै राज्ञां समन्ततः

117

अथ पार्थॊ महाबाहुर दरावयित्वा वरूथिनीम

दुःशासनाय समरे परेषयाम आस सायकान

118

ते तु भित्त्वा तव सुतं दुःषासनम अयॊमुखाः

धरणीं विविशुः सर्वे वल्मीकम इव पन्नगाः

हयांश चास्य ततॊ जघ्ने सारथिं चन्यपातयत

119

विविंशतिं च विंशत्या विरथं कृतवान परभॊ

आजघान भृशं चैव पञ्चभिर नतपर्वभिः

120

कृपं शल्यं विकर्णं च विद्ध्वा बहुभिर आयसैः

चकार विरथांश चैव कौन्तेयः शवेतवाहनः

121

एवं ते विरथाः पञ्च कृपः शल्यश च मारिष

दुःशासनॊ विकर्णश च तथैव च विविंशतिः

संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना

122

पूर्वाह्णे तु तथा राजन पराजित्य महारथान

परजज्वाल रणे पार्थॊ विधूम इव पावकः

123

तथैव शरवर्षेण भास्करॊ रश्मिवान इव

अन्यान अपि महाराज पातयाम आस पार्थिवान

124

पराङ्मुखी कृत्यतदा शरवर्षैर महारथान

परावर्तयत संग्रामे शॊणितॊदां महानदीम

मध्येन कुरुसैन्यानां पाण्डवानां च भारत

125

गजाश च रथसंघाश च बहुधा रथिभिर हताः

रथाश च निहता नागैर नागा हयपदातिभिः

126

अन्तरा छिध्यमानानि शरीराणि शिरांसि च

निपेतुर दिक्षु सर्वासु गजाश्वरथयॊधिनाम

127

छन्नम आयॊधनं रेजे कुण्डलाङ्गद धारिभिः

पतितैः पात्यमानैश च राजपुत्रैर महारथैः

128

रथनेमि निकृत्ताश च गजैश चैवावपॊथिताः

पादाताश चाप्य अदृश्यन्त साश्वाः सहयसादिनः

129

गजाश्वरथसंघाश च परिपेतुः समन्ततः

विशीर्णाश च रथा भूमौ भग्नचक्रयुगध्वजाः

130

तद गजाश्वरथौघानां रुधिरेण समुक्षितम

छन्नम आयॊधनं रेजे रक्ताभ्रम इव शारदम

131

शवानः काकाश च गृध्राश च वृका गॊमायुभिः सह

परणेदुर भक्ष्यम आसाद्य विकृताश च मृगद्विजाः

132

ववुर बहुविधाश चैव दिक्षु सर्वासु मारुताः

दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च

133

काञ्चनानि च दामानि पताकाश च महाधनाः

धूमायमाना दृश्यन्ते सहसा मारुतेरिताः

134

शवेतच छत्रसहस्राणि स धवजाश च महारथाः

विनिकीर्णाः सम दृश्यन्ते शतशॊ ऽथ सहस्रशः

स पताकाश च मातङ्गा दिशॊ जग्मुः शरातुराः

135

कषत्रियाश च मनुष्येन्द्र गदा शक्तिधनुर्धराः

समन्ततॊ वयदृश्यन्त पतिता धरणीतले

136

ततॊ भीष्मॊ महाराज दिव्यम अस्त्रम उदीरयन

अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम

137

तं शिखण्डी रणे यत्तम अभ्यधावत दंशितः

संजहार ततॊ भीष्मस तद अस्त्रं पावकॊपमम

138

एतस्मिन्न एव काले तु कौन्तेयः शवेतवाहनः

निजघ्ने तावकं सैन्यं मॊहयित्वा पितामहम

1

[s]

abhimanyur mahārāja tava putram ayodhayat

mahatyā senayā yukto bhīṣmahetoḥ parākramī

2

duryodhano raṇe kārṣṇiṃ navabhir nava parvabhiḥ

ājaghāna raṇe kruddhaḥ punaś cainaṃ tribhiḥ śarai

3

tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām

preṣayām āsa saṃkruddho duryodhana rathaṃ prati

4

tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate

dvidhā ciccheda te putraḥ kṣurapreṇa mahāratha

5

tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ

duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat

6

punaś cainaṃ śarair ghorair ājaghāna stanāntare

daśabhir bharataśreṣṭha duryodhanam amarṣaṇam

7

tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata

īkṣitṛprītijananaṃ sarvapārthivapūjitam

8

bhīṣmasya nidhanārthāya pārthasya vijayāya ca

yuyudhāte raṇe vīrau saubhadra kurupuṃgavau

9

sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ

ājaghānorasi kruddho nārācena paraṃtapa

10

aineyo 'pi guroḥ putraṃ sarvamarmasu bhārata

atāḍayad ameyātmā navabhiḥ kaṅkapatribhi

11

aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ

triṃśatā ca punas tūrṇaṃ bāhvor urasi cārpayat

12

so 'tividdho maheṣvāso droṇaputreṇa sātvataḥ

droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ

13

pauravo dhṛṣṭaketuṃ ca śarair āsādya saṃyuge

bahudhā dārayāṃ cakre maheṣvāsaṃ mahāratham

14

tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ

triṃśatā niśitair bāṇair vivyādha sumahābala

15

pauravas tu dhanuś chittvā dhṛṣṭaketor mahārathaḥ

nanāda balavan nādaṃ vivyādha daśabhiḥ śarai

16

so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ

ājaghāna mahārāja trisaptatyā śilīmukhai

17

tau tu tatra maheṣvāsau mahāmātrau mahārathau

mahatā śaravarṣeṇa parasparam avarṣatām

18

anyonyasya dhanuś chittvā hayān hatvā ca bhārata

virathāv asiyuddhāya saṃgatau tau mahārathau

19

rṣabhe carmaṇī citre śatacandra pariṣkṛte

tārakā śatacitrau ca nistriṃśau sumahāprabhau

20

pragṛhya vimalau rājaṃs tāv anyonyam abhidrutau

vāśitā saṃgame yattau siṃhāv iva mahāvane

21

maṇḍalāni vicitrāṇi gatapratyāgatāni ca

ceratur darśayantau ca prārthayantau parasparam

22

pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā

tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt

23

cedirājo 'pi samare pauravaṃ puruṣarṣabham

ājaghāna śitāgreṇa jatru deśe mahāsinā

24

tāv anyonyaṃ mahārāja samāsādya mahāhave

anyonyavegābhihatau nipetatur ariṃdamau

25

tataḥ svaratham āropya pauravaṃ tanayas tava

jayatseno rathe rājann apovāha raṇājirāt

26

dhṛṣṭaketuṃ ca samare mādrīputraḥ paraṃtapaḥ

apovāha raṇe rājan sahadevaḥ pratāpavān

27

citrasenaḥ suśarmāṇaṃ viddhvā navabhir āśugaiḥ

punar vivyādha taṃ ṣaṣṭyā punaś ca navabhiḥ śarai

28

suśarmā tu raṇe kruddhas tava putraṃ viśāṃ pate

daśabhir daśabhiś caiva vivyādha niśitaiḥ śarai

29

citrasenaś ca taṃ rājaṃs triṃśatā nataparvaṇām

ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata

bhīṣmasya samare rājan yaśo mānaṃ ca vardhayan

30

saubhadro rājaputraṃ tu bṛhadbalam ayodhayat

ārjuniṃ kosalendras tu viddhvā pañcabhir āyasaiḥ

punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhi

31

bṛhadbalaṃ ca saubhadro viddhvā navabhir āyasaiḥ

nākampayata saṃgrāme vivyādha ca punaḥ puna

32

kausalyasya punaś cāpi dhanuś ciccheda phālguṇiḥ

ājaghāna śaraiś caiva triṃśatā kaṅkapatribhi

33

so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ

phālguṇiṃ samare kruddho vivyādhabahubhiḥ śarai

34

tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa

saṃrabdhayor mahārāja samare citrayodhinoḥ

yathā devāsure yuddhe maya vāsavayor abhūt

35

bhīmaseno gajānīkaṃ yodhayan bahv aśobhata

yathā śakro vajrapāṇir dārayan parvatottamān

36

te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ

nipetur urvyāṃ sahitā nādayanto vasuṃdharām

37

girimātrā hi te nāgā bhinnāñjanacayopamāḥ

virejur vasudhāṃ prāpya vikīrṇā iva parvata

38

yudhiṣṭhiro maheṣvāso madrarājānam āhave

mahatyā senayā guptaṃ pīḍayām āsa saṃgata

39

madreśvaraś ca samare dharmaputraṃ mahāratham

pīḍayām āsa saṃrabdho bhīṣmahetoḥ parākramī

40

virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ

navabhiḥ sāyakais tīkṣṇais triṃśatā punar ardayat

41

virāṭaś ca mahārāja saindhavaṃ vāhinīmukhe

triṃśatā niśitair bāṇair ājaghāna stanāntare

42

citrakārmukanistriṃśau citravarmāyudha dhvajau

rejatuś citrarūpau tau saṃgrāme matsyasaindhavau

43

droṇaḥ pāñcāla putreṇa samāgamya mahāraṇe

mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhi

44

tato droṇo mahārāja pārṣatasya mahad dhanuḥ

chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata

45

so 'nyat kārmukam ādāya pārṣataḥ paravīrahā

droṇasya miṣato yuddhe preṣayām āsa sāyakān

46

tāñ śarāñ śarasaṃghais tu saṃnivārya mahārathaḥ

droṇo drupadaputrāya prāhiṇot pañca sāyakān

47

tasya kruddho mahārāja pārṣataḥ paravīrahā

droṇāya cikṣepa gadāṃ yamadaṇḍopamaṃ raṇe

48

tām āpatantīṃ sahasā hemapaṭṭa vibhūṣitām

śaraiḥ pañcāśatā droṇo vārayām āsa saṃyuge

49

sā chinnā bahudhā rājan droṇa cāpacyutaiḥ śaraiḥ

cūrṇīkṛtā viśīryantī papāta vasudhātale

50

gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ

droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām

51

tāṃ droṇo navabhir bāṇaiś ciccheda yudhi bhārata

pārṣataṃ ca maheṣvāsaṃ pīḍayām āsa saṃyuge

52

evam etan mahad yuddhaṃ droṇa pārṣatayor abhūt

bhīṣmaṃ prati mahārāja ghorarūpāṃ bhayānakam

53

arjunaḥ prāpya gāṅgeyaṃ pīḍayan niśitaiḥ śaraiḥ

abhyadravata saṃyattaṃ vane mattam iva dvipam

54

pratyudyayau ca taṃ pārthaṃ bhagadattaḥ pratāpavān

tridhā bhinnena nāgena madāndhena mahābala

55

tam āpatantaṃ sahasā mahendra gajasaṃnibham

paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata

56

tato gajagato rājā bhagadattaḥ pratāpavān

arjunaṃ śaravarṣeṇa vārayām āsa saṃyuge

57

arjunas tu raṇe nāgam āyāntaṃ rajatopamam

vimalair āyasais tīkṣṇair avidhyata mahāraṇe

58

ikhaṇḍinaṃ ca kaunteyo yāhi yāhīty acodayat

bhīṣmaṃ prati mahārāja jahy enam iti cābravīt

59

prāgjyotiṣas tato hitvā pāṇḍavaṃ pāṇḍupūrvaja

prayayau tvarito rājan drupadasya rathaṃ prati

60

tato 'rjuno mahārāja bhīṣmam abhyadravad drutam

śikhaṇḍinaṃ puraskṛtya tato yuddham avartata

61

tatas te tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe

sarve 'bhyadhāvan krośantas tad adbhutam ivābhavat

62

nānāvidhāny anīkāni putrāṇāṃ te janādhipa

arjuno vyadhamat kāle divīvābhrāṇi māruta

63

ikhaṇḍī tu samāsādya bharatānāṃ pitāmaham

iṣubhis tūrṇam avyagro bahubhiḥ sa samācinot

64

somakāṃś ca raṇe bhīṣmo jaghne pārtha padānugān

nyavārayata sainyaṃ ca pāṇḍavānāṃ mahāratha

65

rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ

śarasaṃgha mahājvālaḥ kṣatriyān samare 'dahat

66

yathā hi sumahān agniḥ kakṣe carati sānilaḥ

tathā jajvāla bhīṣmo 'pi divyāny astrāṇy udīrayan

67

suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ

nādayan sa diśo bhīṣmaḥ pradiśaś ca mahāyaśāḥ

68

pātayan rathino rājan gajāṃś ca saha sādibhiḥ

muṇḍatālavanānīva cakāra sa rathavrajān

69

nirmanuṣyān rathān rājan gajān aśvāṃś ca saṃyuge

cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ vara

70

tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ

niśamya sarvato rājan samakampanta sainikāḥ

71

amoghā hy apatan bāṇāḥ pitus te manujeśvara

nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ

72

nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ

vātāyamānān paśyāma hriyamāṇān viśāṃ pate

73

cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa

mahārathāḥ samākhyātāḥ kulu putrās tanutyaja

74

aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ

saṃgrāme bhīṣmam āsādya sa vājirathakuñjarāḥ

jagmus te paralokāya vyāditāsyam ivāntakam

75

na tatrāsīn mahārāja somakānāṃ mahārathaḥ

yaḥ saṃprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe

76

tāṃś ca sarvān raṇe yodhān pretarājapuraṃ prati

nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam

77

na kaś cid enaṃ samare pratyudyāti mahāratha

te pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim

śikhaṇḍinaṃ ca samare pāñcālyam amitaujasam

78

ikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha

daśabhir daśabhir bāṇair ājaghāna mahāhave

79

ikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā

avaikṣata kaṭākṣeṇa nirdahann iva bhārata

80

strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ

na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān

81

arjunas tu mahārāja śikhaṇḍinam abhāṣata

abhitvarasva tvarito jahi cainaṃ pitāmaham

82

kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham

na hy anyam anupaśyāmi kaṃ cid yaudhiṣṭhire bale

83

yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham

ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te

84

evam uktas tu pārthena śikhaṇḍī bharatarṣabha

śanair nānāvidhais tūrṇaṃ pitāmaham upādravat

85

acintayitvā tān bāṇān pitā devavratas tava

arjunaṃ samare kruddhaṃ vārayām āsa sāyakai

86

tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ

apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa

87

tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ

bhīṣmaṃ pracchādayām āsur meghā iva divākaram

88

sa samantāt parivṛto bhārato bharatarṣabha

nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan

89

tatādbhutam apaśyāma tava putrasya pauruṣam

ayodhayata yat pārthaṃ jugopa ca yatavratam

90

karmaṇā tena samare tava putrasya dhanvinaḥ

duḥśāsanasya tutuṣuḥ sarve lokā mahātmana

91

yad ekaḥ samare pārthān sānugān samayodhayat

na cainaṃ pāṇḍavā yuddhe vāyarām āsur ulbaṇam

92

duḥśāsanena samare rathino virathī kṛtāḥ

sādinaś ca mahārāja dantinaś ca mahābalāḥ

93

vinirbhinnāḥ śarais tīkṣṇair nipetur dharaṇītale

śarāturās tathaivānye dantino vidrutā diśa

94

yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ

tathā jajvāla putras te pāṇḍavān vai vinirdahan

95

taṃ bhārata mahāmātraṃ pāṇḍavānāṃ mahārathaḥ

jetuṃ notsahate kaś cin nāpy udyātuṃ kathaṃ cana

ṛte mahendra tanayaṃ śvetāśvaṃ kṛṣṇasārathim

96

sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ

bhīṣmam evābhidudrāva sarvasainyasya paśyata

97

vijitas tava putro 'pi bhīṣma bāhuvyapāśrayaḥ

punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ

arjunaṃ ca raṇe rājan yodhayan sa vyarājata

98

ikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham

śarair aśanisaṃsparśais tathā sarpaviṣopamai

99

na ca te 'sya rujaṃ cakruḥ pitus tava janeśvara

smayamānaś ca gāṅgeyas tān bāṇāñ jagṛhe tadā

100

uṣṇārtho hi naro yadvaj jaladhārāḥ patīcchati

tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍina

101

taṃ kṣatriyā mahārāja dadṛśur ghoram āhave

bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām

102

tato 'bravīt tava sutaḥ sarvasainyāni māriṣa

abhidravata saṃgrāme phalgunaṃ sarvato rathai

103

bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit

te bhayaṃ sumahat tvaktvā pāṇḍavān pratiyudhyata

104

eṣa tālena dīptena bhīṣmas tiṣṭhati pālayan

sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca

105

tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum

kim u pārthā mahātmānaṃ martyabhūtās tathābalāḥ

tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge

106

aham adya raṇe yatto yodhayiṣyāmi phalgunam

sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ

107

tac chrutvā tu vaco rājaṃs tava putrasya dhanvinaḥ

arjunaṃ prati saṃyattā balavanti mahārathāḥ

108

te videhāḥ kaliṅgāś ca dāśeraka gaṇaiḥ saha

abhipetur niṣādāś ca sauvīrāś ca mahāraṇe

109

bāhlikā daradāś caiva prācyodīcyāś ca mālavāḥ

abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātaya

110

ś
lvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha

abhipetū raṇe pārthaṃ pataṃgā iva pāvakam

111

sa tān sarvān sahānīkān mahārāja mahārathān

divyāny astrāṇi saṃcintya prasaṃdhāya dhanaṃjaya

112

sa tair astrair mahāvegair dadāhāśu mahābalaḥ

śarapratāpair bībhatsuḥ pataṃgān iva pāvaka

113

tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ

dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata

114

te śarārtā mahārāja viprakīrṇarathadhvajāḥ

nābyavartanta rājānaḥ sahitā vānaradhvajam

115

sa dhvajā rathinaḥ petur hayārohā hayaiḥ saha

gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ

116

tato 'rjuna bhujotsṛṣṭair āvṛtāsīd vasuṃdharā

vidravadbhiś ca bahudhā balai rājñāṃ samantata

117

atha pārtho mahābāhur drāvayitvā varūthinīm

duḥśāsanāya samare preṣayām āsa sāyakān

118

te tu bhittvā tava sutaṃ duḥṣāsanam ayomukhāḥ

dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ

hayāṃś cāsya tato jaghne sārathiṃ canyapātayat

119

viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavān prabho

ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhi

120

kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ

cakāra virathāṃś caiva kaunteyaḥ śvetavāhana

121

evaṃ te virathāḥ pañca kṛpaḥ śalyaś ca māriṣa

duḥśāsano vikarṇaś ca tathaiva ca viviṃśatiḥ

saṃprādravanta samare nirjitāḥ savyasācinā

122

pūrvāhṇe tu tathā rājan parājitya mahārathān

prajajvāla raṇe pārtho vidhūma iva pāvaka

123

tathaiva śaravarṣeṇa bhāskaro raśmivān iva

anyān api mahārāja pātayām āsa pārthivān

124

parāṅmukhī kṛtyatadā śaravarṣair mahārathān

prāvartayata saṃgrāme śoṇitodāṃ mahānadīm

madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata

125

gajāś ca rathasaṃghāś ca bahudhā rathibhir hatāḥ

rathāś ca nihatā nāgair nāgā hayapadātibhi

126

antarā chidhyamānāni śarīrāṇi śirāṃsi ca

nipetur dikṣu sarvāsu gajāśvarathayodhinām

127

channam āyodhanaṃ reje kuṇḍalāṅgada dhāribhiḥ

patitaiḥ pātyamānaiś ca rājaputrair mahārathai

128

rathanemi nikṛttāś ca gajaiś caivāvapothitāḥ

pādātāś cāpy adṛśyanta sāśvāḥ sahayasādina

129

gajāśvarathasaṃghāś ca paripetuḥ samantataḥ

viśīrṇāś ca rathā bhūmau bhagnacakrayugadhvajāḥ

130

tad gajāśvarathaughānāṃ rudhireṇa samukṣitam

channam āyodhanaṃ reje raktābhram iva śāradam

131

vānaḥ kākāś ca gṛdhrāś ca vṛkā gomāyubhiḥ saha

praṇedur bhakṣyam āsādya vikṛtāś ca mṛgadvijāḥ

132

vavur bahuvidhāś caiva dikṣu sarvāsu mārutāḥ

dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca

133

kāñcanāni ca dāmāni patākāś ca mahādhanāḥ

dhūmāyamānā dṛśyante sahasā māruteritāḥ

134

vetac chatrasahasrāṇi sa dhvajāś ca mahārathāḥ

vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ

sa patākāś ca mātaṅgā diśo jagmuḥ śarāturāḥ

135

kṣatriyāś ca manuṣyendra gadā śaktidhanurdharāḥ

samantato vyadṛśyanta patitā dharaṇītale

136

tato bhīṣmo mahārāja divyam astram udīrayan

abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām

137

taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ

saṃjahāra tato bhīṣmas tad astraṃ pāvakopamam

138

etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ

nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham
outheastern indian| outheastern indian
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 112