Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 13

Book 6. Chapter 13

The Mahabharata In Sanskrit


Book 6

Chapter 13

1

[स]

उत्तरेषु तु कौरव्य दवीपेषु शरूयते कथा

यथा शरुतं महाराज बरुवतस तन निबॊध मे

2

घृततॊयः समुद्रॊ ऽतर दधि मण्डॊदकॊ ऽपरः

सुरॊदः सागरश चैव तथान्यॊ घर्मसागरः

3

परस्परेण दविगुणाः सर्वे दवीपा नराधिप

सर्वतश च महाराज पर्वतैः परिवारिताः

4

गौरस तु मध्यमे दवीपे गिरिर मानः शिलॊ महान

पर्वतः पश्चिमः कृष्णॊ नारायण निभॊ नृप

5

तत्र रत्नानि दिव्यानि सवयं रक्षति केशवः

परजापतिम उपासीनः परजानां विदधे सुखम

6

कुश दवीपे कुश सतम्बॊ मध्ये जनपदस्य ह

संपूज्यते शल्मलिश च दवीपे शाल्मलिके नृप

7

करौञ्चद्वीपे महाक्रौञ्चॊ गिरी रत्नचयाकरः

संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा

8

गॊमन्दः पर्वतॊ राजन सुमहान सर्वधातुमान

यत्र नित्यं निवसति शरीमान कमललॊचनः

मॊक्षिभिः संस्तुतॊ नित्यं परभुर नारायणॊ हरिः

9

कुश दवीपे तु राजेन्द्र पर्वतॊ विद्रुमैश चितः

सुधामा नाम दुर्धर्षॊ दवितीयॊ हेमपर्वतः

10

दयुतिमान नाम कौरव्य तृतीयः कुमुदॊ गिरिः

चतुर्थः पुष्पवान नाम पञ्चमस तु कुशेशयः

11

षष्ठॊ हरि गिरिर नाम षड एते पर्वतॊत्तमाः

तेषाम अन्तरविष्कम्भॊ दविगुणः परविभागशः

12

औद्भिदं परथमं वर्षं दवितीयं वेणुमण्डलम

तृतीयं वै रथाकारं चतुर्थं पालनं समृतम

13

धृतिमत पञ्चमं वर्षं षष्ठं वर्षं परभा करम

सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः

14

एतेषु देवगन्धर्वाः परजाश च जगतीश्वर

विहरन्ति रमन्ते च न तेषु मरियते जनः

15

न तेषु दस्यवः सन्ति मलेच्छ जात्यॊ ऽपि वा नृप

गौर परायॊ जनः सर्वः सुकुमारश च पार्थिव

16

अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर

यथा शरुतं महाराज तद अव्यग्रमनाः शृणु

17

करौञ्चद्वीपे महाराज करौञ्चॊ नाम महागिरिः

करौञ्चात परॊ वामनकॊ वामनाद अन्धकारकः

18

अन्धकारात परॊ जानन मैनाकः पर्वतॊत्तमः

मैनाकात परतॊ राजन गॊविन्दॊ गिरिर उत्तमः

19

गॊविन्दात तु परॊ राजन निबिडॊ नाम पर्वतः

परस तु दविगुणस तेषां विष्कम्भॊ वंशवर्धन

20

देशांस तत्र परवक्ष्यामि तन मे निगदतः शृणु

करौञ्चस्य कुशलॊ देशॊ वामनस्य मनॊऽनुगः

21

मनॊऽनुगात परश चॊष्णॊ देशः कुरुकुलॊद्वह

उष्णात परः परावरकः परावराद अन्धकारकः

22

अन्धकारक देशात तु मुनिदेशः परः समृतः

मुनिदेशात परश चैव परॊच्यते दुन्दुभिस्वनः

23

सिद्धचारणसंकीर्णॊ गौर परायॊ जनाधिप

एते देशा महाराज देवगन्धर्वसेविताः

24

पुष्करे पुष्करॊ नाम पर्वतॊ मणिरत्नमान

तत्र नित्यं निवसति सवयं देवः परजापतिः

25

तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः

वाग्भिर मनॊ ऽनुकूलाभिः पूजयन्तॊ जनाधिप

26

जम्बूद्वीपात परवर्तन्ते रत्नानि विविधान्य उत

दवीपेषु तेषु सर्वेषु परजानां कुरुनन्दन

27

विप्राणां बरह्मचर्येण सत्येन च दमेन च

आरॊग्यायुः परमाणाभ्यां दविगुणं दविगुणं ततः

28

एकॊ जनपदॊ राजन दवीपेष्व एतेषु भारत

उक्ता जनपदा येषु धर्मश चैकः परदृश्यते

29

ईश्वरॊ दण्डम उद्यम्य सवयम एव परजापतिः

दवीपान एतान महाराज रक्षंस तिष्ठति नित्यदा

30

स राजा स शिवॊ राजन स पिता स पितामहः

गॊपायति नरश्रेष्ठ परजाः स जड पण्डिताः

31

भॊजनं चात्र कौरव्य परजाः सवयम उपस्थितम

सिद्धम एव महाराज भुञ्जते तत्र नित्यदा

32

ततः परं समा नाम दृश्यते लॊकसंस्थितिः

चतुरश्रा महाराज तरयस तरिंशत तु मण्डलम

33

तत्र तिष्ठन्ति कौरव्य चत्वारॊ लॊकसंमिताः

दिग गजा भरतश्रेष्ठ वामनैरावतादयः

सुप्रतीकस तथा राजन परभिन्नकरटा मुखः

34

तस्याहं परिमाणं तु न संख्यातुम इहॊत्सहे

असंख्यातः स नित्यं हि तिर्यग ऊर्ध्वम अधस तथा

35

तत्र वै वायवॊ वान्ति दिग्भ्यः सर्वाभ्य एव च

असंबाधा महाराज तान निगृह्णन्ति ते गजाः

36

पुष्करैः पद्मसंकाशैर वर्ष्मवद्भिर महाप्रभैः

ते शनैः पुनर एवाशु वायून मुञ्चन्ति नित्यशः

37

शवसद्भिर मुच्यमानास तु दिग गजैर इह मारुताः

आगच्छन्ति महाराज ततस तिष्ठन्ति वै परजाः

38

[धृ]

परॊ वै विस्तरॊ ऽतयर्थं तवया संजय कीर्तितः

दर्शितं दवीपसंस्थानम उत्तरं बरूहि संजय

39

[स]

उक्ता दवीपा महाराज गरहान मे शृणु तत्त्वतः

सवर्भानुः कौरवश्रेष्ठ यावद एष परभावतः

40

परिमण्डलॊ महाराज सवर्भानुः शरूयते गरहः

यॊजनानां सहस्राणि विष्कम्भॊ दवादशास्य वै

41

परिणाहेन षट तरिंशद विपुलत्वेन चानघ

षष्टिम आहुः शतान्य अस्य बुधाः पौराणिकास तथा

42

चन्द्रमास तु सहस्राणि राजन्न एकादश समृतः

विष्कम्भेण कुरुश्रेष्ठ तरयस तरिंशत तु मण्डलम

एकॊन षष्टिवैपुल्याच छीत रश्मेर महात्मनः

43

सूर्यस तव अष्टौ सहस्राणि दवे चान्ये कुरुनन्दन

विष्कम्भेण ततॊ राजन मण्डलं तरिंशतं समम

44

अष्ट पञ्चाशतं राजन विपुलत्वेन चानघ

शरूयते परमॊदारः पतंगॊ ऽसौ विभावसुः

एतत परमाणम अर्कस्य निर्दिष्टम इह भारत

45

स राहुश छादयत्य एतौ यथाकालं महत्तया

चन्द्रादित्यौ महाराज संक्षेपॊ ऽयम उदाहृतः

46

इत्य एतत ते महाराज पृच्छतः शास्त्रचक्षुषा

सर्वम उक्तं यथातत्त्वं तस्माच छमम अवाप्नुहि

47

यथादृष्टं मया परॊक्तं स निर्याणम इदं जगत

तस्माद आश्वस कौरव्य पुत्रं दुर्यॊधनं परति

48

शरुत्वेदं भरतश्रेष्ठ भूमिपर्व मनॊऽनुगम

शरीमान भवति राजन्यः सिद्धार्थः साधु संमतः

आयुर बलं च वीर्यं च तस्य तेजश च वर्धते

49

यः शृणॊति महीपाल पर्वणीदं यतव्रतः

परीयन्ते पितरस तस्य तथैव च पितामहाः

50

इदं तु भारतं वर्षं यत्र वर्तामहे वयम

पूर्वं परवर्तते पुण्यं तत सर्वं शरुतवान असि

1

[s]

uttareṣu tu kauravya dvīpeṣu śrūyate kathā

yathā śrutaṃ mahārāja bruvatas tan nibodha me

2

ghṛtatoyaḥ samudro 'tra dadhi maṇḍodako 'paraḥ

surodaḥ sāgaraś caiva tathānyo gharmasāgara

3

paraspareṇa dviguṇāḥ sarve dvīpā narādhipa

sarvataś ca mahārāja parvataiḥ parivāritāḥ

4

gauras tu madhyame dvīpe girir mānaḥ śilo mahān

parvataḥ paścimaḥ kṛṣṇo nārāyaṇa nibho nṛpa

5

tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ

prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham

6

kuśa dvīpe kuśa stambo madhye janapadasya ha

saṃpūjyate śalmaliś ca dvīpe śālmalike nṛpa

7

krauñcadvīpe mahākrauñco girī ratnacayākaraḥ

saṃpūjyate mahārāja cāturvarṇyena nityadā

8

gomandaḥ parvato rājan sumahān sarvadhātumān

yatra nityaṃ nivasati śrīmān kamalalocanaḥ

mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hari

9

kuśa dvīpe tu rājendra parvato vidrumaiś citaḥ

sudhāmā nāma durdharṣo dvitīyo hemaparvata

10

dyutimān nāma kauravya tṛtīyaḥ kumudo giriḥ

caturthaḥ puṣpavān nāma pañcamas tu kuśeśaya

11

aṣṭho hari girir nāma ṣaḍ ete parvatottamāḥ

teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśa

12

audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam

tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam

13

dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhā karam

saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ

14

eteṣu devagandharvāḥ prajāś ca jagatīśvara

viharanti ramante ca na teṣu mriyate jana

15

na teṣu dasyavaḥ santi mleccha jātyo 'pi vā nṛpa

gaura prāyo janaḥ sarvaḥ sukumāraś ca pārthiva

16

avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara

yathā śrutaṃ mahārāja tad avyagramanāḥ śṛu

17

krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ

krauñcāt paro vāmanako vāmanād andhakāraka

18

andhakārāt paro jānan mainākaḥ parvatottamaḥ

mainākāt parato rājan govindo girir uttama

19

govindāt tu paro rājan nibiḍo nāma parvataḥ

paras tu dviguṇas teṣāṃ viṣkambho vaṃśavardhana

20

deśāṃs tatra pravakṣyāmi tan me nigadataḥ śṛu

krauñcasya kuśalo deśo vāmanasya mano'nuga

21

mano'nugāt paraś coṣṇo deśaḥ kurukulodvaha

uṣṇāt paraḥ prāvarakaḥ prāvarād andhakāraka

22

andhakāraka deśāt tu munideśaḥ paraḥ smṛtaḥ

munideśāt paraś caiva procyate dundubhisvana

23

siddhacāraṇasaṃkīrṇo gaura prāyo janādhipa

ete deśā mahārāja devagandharvasevitāḥ

24

puṣkare puṣkaro nāma parvato maṇiratnamān

tatra nityaṃ nivasati svayaṃ devaḥ prajāpati

25

taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ

vāgbhir mano 'nukūlābhiḥ pūjayanto janādhipa

26

jambūdvīpāt pravartante ratnāni vividhāny uta

dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana

27

viprāṇāṃ brahmacaryeṇa satyena ca damena ca

ārogyāyuḥ pramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tata

28

eko janapado rājan dvīpeṣv eteṣu bhārata

uktā janapadā yeṣu dharmaś caikaḥ pradṛśyate

29

ī
varo daṇḍam udyamya svayam eva prajāpatiḥ

dvīpān etān mahārāja rakṣaṃs tiṣṭhati nityadā

30

sa rājā sa śivo rājan sa pitā sa pitāmahaḥ

gopāyati naraśreṣṭha prajāḥ sa jaḍa paṇḍitāḥ

31

bhojanaṃ cātra kauravya prajāḥ svayam upasthitam

siddham eva mahārāja bhuñjate tatra nityadā

32

tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ

caturaśrā mahārāja trayas triṃśat tu maṇḍalam

33

tatra tiṣṭhanti kauravya catvāro lokasaṃmitāḥ

dig gajā bharataśreṣṭha vāmanairāvatādayaḥ

supratīkas tathā rājan prabhinnakaraṭā mukha

34

tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe

asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhas tathā

35

tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca

asaṃbādhā mahārāja tān nigṛhṇanti te gajāḥ

36

puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ

te śanaiḥ punar evāśu vāyūn muñcanti nityaśa

37

vasadbhir mucyamānās tu dig gajair iha mārutāḥ

gacchanti mahārāja tatas tiṣṭhanti vai prajāḥ

38

[dhṛ]

paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ

darśitaṃ dvīpasaṃsthānam uttaraṃ brūhi saṃjaya

39

[s]

uktā dvīpā mahārāja grahān me śṛṇu tattvataḥ

svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvata

40

parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ

yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai

41

pariṇāhena ṣaṭ triṃśad vipulatvena cānagha

ṣaṣṭim āhuḥ śatāny asya budhāḥ paurāṇikās tathā

42

candramās tu sahasrāṇi rājann ekādaśa smṛtaḥ

viṣkambheṇa kuruśreṣṭha trayas triṃśat tu maṇḍalam

ekona ṣaṣṭivaipulyāc chīta raśmer mahātmana

43

sūryas tv aṣṭau sahasrāṇi dve cānye kurunandana

viṣkambheṇa tato rājan maṇḍalaṃ triṃśataṃ samam

44

aṣṭa pañcāśataṃ rājan vipulatvena cānagha

śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ

etat pramāṇam arkasya nirdiṣṭam iha bhārata

45

sa rāhuś chādayaty etau yathākālaṃ mahattayā

candrādityau mahārāja saṃkṣepo 'yam udāhṛta

46

ity etat te mahārāja pṛcchataḥ śāstracakṣuṣā

sarvam uktaṃ yathātattvaṃ tasmāc chamam avāpnuhi

47

yathādṛṣṭaṃ mayā proktaṃ sa niryāṇam idaṃ jagat

tasmād āśvasa kauravya putraṃ duryodhanaṃ prati

48

rutvedaṃ bharataśreṣṭha bhūmiparva mano'nugam

śrīmān bhavati rājanyaḥ siddhārthaḥ sādhu saṃmataḥ

āyur balaṃ ca vīryaṃ ca tasya tejaś ca vardhate

49

yaḥ śṛoti mahīpāla parvaṇīdaṃ yatavrataḥ

prīyante pitaras tasya tathaiva ca pitāmahāḥ

50

idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam

pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi
jataka| www jataka
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 13