Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 14

Book 6. Chapter 14

The Mahabharata In Sanskrit


Book 6

Chapter 14

1

[व]

अथ गावल्गणिर धीमान समराद एत्य संजयः

परत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित

2

धयायते धृतराष्ट्राय सहसॊपेत्य दुःखितः

आचष्ट निहतं भीष्मं भरतानाम अमध्यमम

3

संजयॊ ऽहं महाराज नमस ते भरतर्षभ

हतॊ भीष्मः शांतनवॊ भरतानां पितामहः

4

ककुदं सर्वयॊधानां धाम सर्वधनुष्मताम

शरतल्पगतः सॊ ऽदय शेते कुरुपितामहः

5

यस्य वीर्यं समाश्रित्य दयूतं पुत्रस तवाकरॊत

स शेते निहतॊ राजन संख्ये भीष्मः शिखण्डिना

6

यः सर्वान पृथिवीपालान समवेतान महामृधे

जिगायैक रथेनैव काशिपुर्यां महारथः

7

जामदग्न्यं रणे रामम आयॊध्य वसु संभवः

न हतॊ जामदग्न्येन स हतॊ ऽदय शिखण्डिना

8

महेन्द्रसदृशः शौर्ये सथैर्ये च हिमवान इव

समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरा समः

9

शरदंष्ट्रॊ धनुर वक्त्रः खड्गजिह्वॊ दुरासदः

नरसिंहः पिता ते ऽदय पाञ्चाल्येन निपातितः

10

पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे

परवेपत भयॊद्विग्नं सिंहं दृष्ट्वेव गॊगणः

11

परिरक्ष्य स सेनां ते दशरात्रम अनीकहा

जगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम

12

यः स शक्र इवाक्षॊभ्यॊ वर्षन बाणान सहस्रशः

जघान युधि यॊधानाम अर्बुदं दशभिर दिनैः

13

स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः

तव दुर्मन्त्रिते राजन यथा नार्हः स भारत

1

[v]

atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ

pratyakṣadarśī sarvasya bhūtabhavya bhaviṣyavit

2

dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ

ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam

3

saṃjayo 'haṃ mahārāja namas te bharatarṣabha

hato bhīṣmaḥ śātanavo bharatānāṃ pitāmaha

4

kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām

śaratalpagataḥ so 'dya śete kurupitāmaha

5

yasya vīryaṃ samāśritya dyūtaṃ putras tavākarot

sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā

6

yaḥ sarvān pṛthivīpālān samavetān mahāmṛdhe

jigāyaika rathenaiva kāśipuryāṃ mahāratha

7

jāmadagnyaṃ raṇe rāmam āyodhya vasu saṃbhavaḥ

na hato jāmadagnyena sa hato 'dya śikhaṇḍinā

8

mahendrasadṛśaḥ śaurye sthairye ca himavān iva

samudra iva gāmbhīrye sahiṣṇutve dharā sama

9

aradaṃṣṭro dhanur vaktraḥ khaḍgajihvo durāsadaḥ

narasiṃhaḥ pitā te 'dya pāñcālyena nipātita

10

pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave

pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇa

11

parirakṣya sa senāṃ te daśarātram anīkahā

jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram

12

yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ

jaghāna yudhi yodhānām arbudaṃ daśabhir dinai

13

sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ

tava durmantrite rājan yathā nārhaḥ sa bhārata
the welsh fairy book| the welsh fairy book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 14