Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 2

Book 6. Chapter 2

The Mahabharata In Sanskrit


Book 6

Chapter 2

1

[व]

ततः पूर्वापरे संध्ये समीक्ष्य भगवान ऋषिः

सर्ववेद विदां शरेष्ठॊ वयासः सत्यवती सुतः

2

भविष्यति रणे घॊरे भरतानां पितामह

परत्यक्षदर्शी भगवान भूतभव्य भविष्यवित

3

वैचित्रवीर्यं राजानं स रहस्यं बरवीद इदम

शॊचन्तम आर्तं धयायन्तं पुत्राणाम अनयं तदा

4

[वय]

राजन परीतकालास ते पुत्राश चान्ये च भूमिपाः

ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम

5

तेषु कालपरीतेषु विनश्यत्सु च भारत

कालपर्यायम आज्ञाय मा सम शॊके मनः कृथाः

6

यदि तव इच्छसि संग्रामे दरष्टुम एनं विशां पते

चक्षुर ददानि ते हन्त युद्धम एतन निशामय

7

[धृ]

न रॊचये जञातिवधं दरष्टुं बरह्मर्षिसत्तम

युद्धम एतत तव अशेषेण शृणुयां तव तेजसा

8

[व]

तस्मिन्न अनिच्छति दरष्टुं संग्रामं शरॊतुम इच्छति

वराणाम ईश्वरॊ दाता संजयाय वरं ददौ

9

एष ते संजयॊ राजन युद्धम एतद वदिष्यति

एतस्य सर्वं संग्रामे न परॊक्षं भविष्यति

10

चक्षुषा संजयॊ राजन दिव्येनैष समन्वितः

कथयिष्यति ते युद्धं सर्वज्ञश च भविष्यति

11

परकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा

मनसा चिन्तितम अपि सर्वं वेत्स्यति संजयः

12

नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते शरमः

गावल्गणिर अयं जीवन युद्धाद अस्माद विमॊक्ष्यते

13

अहं च कीर्तिम एतेषां कुरूणां भरतर्षभ

पाण्डवानां च सर्वेषां परथयिष्यामि मां शुचः

14

दिष्टम एतत पुरा चैव नात्र शॊचितुम अर्हसि

न चैव शक्यं संयन्तुं यतॊ धर्मस ततॊ जयः

15

[व]

एवम उक्त्वा स भगवान कुरूणां परपितामहः

पुनर एव महाबाहुं धृतराष्ट्रम उवाच ह

16

इह युद्धे महाराज भविष्यति महान कषयः

यथेमानि निमित्तानि भयायाद्यॊपलक्षये

17

शयेना गृध्राश च काकाश च कङ्काश च सहिता बलैः

संपतन्ति वनान्तेषु समवायांश च कुर्वते

18

अत्युग्रं च परपश्यन्ति युद्धम आनन्दिनॊ दविजाः

करव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम

19

खटा खटेति वाशन्तॊ भैरवं भयवेदिनः

कह्वाः परयान्ति मध्येन दक्षिणाम अभितॊ दिशम

20

उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत

उदयास्तमने सूर्यं कबन्धैः परिवारितम

21

शवेतलॊहित पर्यन्ताः कृष्ण गरीवाः स विद्युतः

तरिवर्णाः परिघाः संधौ भानुम आवारयन्त्य उत

22

जवलितार्केन्दु नक्षत्रं निर्विशेष दिनक्षपम

अहॊरात्रं मया दृष्टं तत कषयाय भविष्यति

23

अलक्ष्यः परभया हीनः पौर्णमासीं च कार्त्तिकीम

चन्द्रॊ ऽभूद अग्निवर्णश च समवर्णे नभस्तले

24

सवप्स्यन्ति निहता वीरा भूमिम आवृत्य पार्थिवाः

राजानॊ राजपुत्राश च शूराः परिघबाहवः

25

अन्तरिक्षे वराहस्य वृषदंशस्य चॊभयॊः

परणादं युध्यतॊ रात्रौ रौद्रं नित्यं परलक्षये

26

देवता परतिमाश चापि कम्पन्ति च हसन्ति च

वमन्ति रुधिरं चास्यैः सविद्यन्ति परपतन्ति च

27

अनाहता दुन्दुभयः परणदन्ति विशां पते

अयुक्ताश च परवर्तन्ते कषत्रियाणां महारथाः

28

कॊकिलाः शतपत्राश च चाषा भासाः शुकास तथा

सारसाश च मयूराश च वाचॊ मुञ्चन्ति दारुणाः

29

गृहीतशस्त्राभरणा वर्मिणॊ वाजिपृष्ठगाः

अरुणॊदयेषु दृश्यन्ते शतशः शलभ वरजाः

30

उभे संध्ये परकाशेते दिशां दाहसमन्विते

आसीद रुधिरवर्षं च अस्थि वर्षं च भारत

31

या चैषा विश्रुता राजंस तरैलॊक्ये साधु संमता

अरुन्धती तयाप्य एष वसिष्ठः पृष्ठतः कृतः

32

रॊहिणीं पीडयन्न एष सथितॊ राजञ शनैश्चरः

वयावृत्तं लक्ष्म सॊमस्य भविष्यति महद भयम

33

अनभ्रे च महाघॊरं सतनितं शरूयते ऽनिशम

वाहनानां च रुदतां परपतन्त्य अश्रुबिन्दवः

1

[v]

tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ

sarvaveda vidāṃ śreṣṭho vyāsaḥ satyavatī suta

2

bhaviṣyati raṇe ghore bharatānāṃ pitāmaha

pratyakṣadarśī bhagavān bhūtabhavya bhaviṣyavit

3

vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam

śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā

4

[vy]

rājan parītakālās te putrāś cānye ca bhūmipāḥ

te haniṣyanti saṃgrāme samāsādyetaretaram

5

teṣu kālaparīteṣu vinaśyatsu ca bhārata

kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ

6

yadi tv icchasi saṃgrāme draṣṭum enaṃ viśāṃ pate

cakṣur dadāni te hanta yuddham etan niśāmaya

7

[dhṛ]

na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama

yuddham etat tv aśeṣeṇa śṛṇuyāṃ tava tejasā

8

[v]

tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati

varāṇām īśvaro dātā saṃjayāya varaṃ dadau

9

eṣa te saṃjayo rājan yuddham etad vadiṣyati

etasya sarvaṃ saṃgrāme na parokṣaṃ bhaviṣyati

10

cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ

kathayiṣyati te yuddhaṃ sarvajñaś ca bhaviṣyati

11

prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā

manasā cintitam api sarvaṃ vetsyati saṃjaya

12

nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ

gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate

13

ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha

pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi māṃ śuca

14

diṣṭam etat purā caiva nātra śocitum arhasi

na caiva śakyaṃ saṃyantuṃ yato dharmas tato jaya

15

[v]

evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ

punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha

16

iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ

yathemāni nimittāni bhayāyādyopalakṣaye

17

yenā gṛdhrāś ca kākāś ca kaṅkāś ca sahitā balaiḥ

saṃpatanti vanānteṣu samavāyāṃś ca kurvate

18

atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ

kravyādā bhakṣayiṣyanti māṃsāni gajavājinām

19

khaṭā khaṭeti vāśanto bhairavaṃ bhayavedinaḥ

kahvāḥ prayānti madhyena dakṣiṇām abhito diśam

20

ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata

udayāstamane sūryaṃ kabandhaiḥ parivāritam

21

vetalohita paryantāḥ kṛṣṇa grīvāḥ sa vidyutaḥ

trivarṇāḥ parighāḥ saṃdhau bhānum āvārayanty uta

22

jvalitārkendu nakṣatraṃ nirviśeṣa dinakṣapam

ahorātraṃ mayā dṛṣṭaṃ tat kṣayāya bhaviṣyati

23

alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm

candro 'bhūd agnivarṇaś ca samavarṇe nabhastale

24

svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ

rājāno rājaputrāś ca śūrāḥ parighabāhava

25

antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ

praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye

26

devatā pratimāś cāpi kampanti ca hasanti ca

vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca

27

anāhatā dundubhayaḥ praṇadanti viśāṃ pate

ayuktāś ca pravartante kṣatriyāṇāṃ mahārathāḥ

28

kokilāḥ śatapatrāś ca cāṣā bhāsāḥ śukās tathā

sārasāś ca mayūrāś ca vāco muñcanti dāruṇāḥ

29

gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ

aruṇodayeṣu dṛśyante śataśaḥ śalabha vrajāḥ

30

ubhe saṃdhye prakāśete diśāṃ dāhasamanvite

āsīd rudhiravarṣaṃ ca asthi varṣaṃ ca bhārata

31

yā caiṣā viśrutā rājaṃs trailokye sādhu saṃmatā

arundhatī tayāpy eṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛta

32

rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ

vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam

33

anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam

vāhanānāṃ ca rudatāṃ prapatanty aśrubindavaḥ
popular tales of the west highland| popular tales of the west highland
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 2