Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 31

Book 6. Chapter 31

The Mahabharata In Sanskrit


Book 6

Chapter 31

1

शरीभगवान उवाच

इदं तु ते गुह्यतमं परवक्ष्याम्य अनसूयवे

जञानं विज्ञानसहितं यज जञात्वा मॊक्ष्यसे ऽशुभात

2

राजविद्या राजगुह्यं पवित्रम इदम उत्तमम

परत्यक्षावगमं धर्म्यं सुसुखं कर्तुम अव्ययम

3

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि

4

मया ततम इदं सर्वं जगद अव्यक्तमूर्तिना

मत्स्थानि सर्वभूतानि न चाहं तेष्व अवस्थितः

5

न च मत्स्थानि भूतानि पश्य मे यॊगम ऐश्वरम

भूतभृन न च भूतस्थॊ ममात्मा भूतभावनः

6

यथाकाशस्थितॊ नित्यं वायुः सर्वत्रगॊ महान

तथा सर्वाणि भूतानि मत्स्थानीत्य उपधारय

7

सर्वभूतानि कौन्तेय परकृतिं यान्ति मामिकाम

कल्पक्षये पुनस तानि कल्पादौ विसृजाम्य अहम

8

परकृतिं सवाम अवष्टभ्य विसृजामि पुनः पुनः

भूतग्रामम इमं कृत्स्नम अवशं परकृतेर वशात

9

न च मां तानि कर्माणि निबध्नन्ति धनंजय

उदासीनवद आसीनम असक्तं तेषु कर्मसु

10

मयाध्यक्षेण परकृतिः सूयते सचराचरम

हेतुनानेन कौन्तेय जगद विपरिवर्तते

11

अवजानन्ति मां मूढा मानुषीं तनुम आश्रितम

परं भावम अजानन्तॊ मम भूतमहेश्वरम

12

मॊघाशा मॊघकर्माणॊ मॊघज्ञाना विचेतसः

राक्षसीम आसुरीं चैव परकृतिं मॊहिनीं शरिताः

13

महात्मानस तु मां पार्थ दैवीं परकृतिम आश्रिताः

भजन्त्य अनन्यमनसॊ जञात्वा भूतादिम अव्ययम

14

सततं कीर्तयन्तॊ मां यतन्तश च दृढव्रताः

नमस्यन्तश च मां भक्त्या नित्ययुक्ता उपासते

15

जञानयज्ञेन चाप्य अन्ये यजन्तॊ माम उपासते

एकत्वेन पृथक्त्वेन बहुधा विश्वतॊमुखम

16

अहं करतुर अहं यज्ञः सवधाहम अहम औषधम

मन्त्रॊ ऽहम अहम एवाज्यम अहम अग्निर अहं हुतम

17

पिताहम अस्य जगतॊ माता धाता पितामहः

वेद्यं पवित्रम ओंकार ऋक साम यजुर एव च

18

गतिर भर्ता परभुः साक्षी निवासः शरणं सुहृत

परभवः परलयः सथानं निधानं बीजम अव्ययम

19

तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च

अमृतं चैव मृत्युश च सद असच चाहम अर्जुन

20

तरैविद्या मां सॊमपाः पूतपापा; यज्ञैर इष्ट्वा सवर्गतिं परार्थयन्ते

ते पुण्यम आसाद्य सुरेन्द्रलॊकम; अश्नन्ति दिव्यान दिवि देवभॊगान

21

ते तं भुक्त्वा सवर्गलॊकं विशालं; कषीणे पुण्ये मर्त्यलॊकं विशन्ति

एवं तरयीधर्मम अनुप्रपन्ना; गतागतं कामकामा लभन्ते

22

अनन्याश चिन्तयन्तॊ मां ये जनाः पर्युपासते

तेषां नित्याभियुक्तानां यॊगक्षेमं वहाम्य अहम

23

ये ऽपय अन्यदेवताभक्ता यजन्ते शरद्धयान्विताः

ते ऽपि माम एव कौन्तेय यजन्त्य अविधिपूर्वकम

24

अहं हि सर्वयज्ञानां भॊक्ता च परभुर एव च

न तु माम अभिजानन्ति तत्त्वेनातश चयवन्ति ते

25

यान्ति देवव्रता देवान पितॄन यान्ति पितृव्रताः

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनॊ ऽपि माम

26

पत्रं पुष्पं फलं तॊयं यॊ मे भक्त्या परयच्छति

तद अहं भक्त्युपहृतम अश्नामि परयतात्मनः

27

यत करॊषि यद अश्नासि यज जुहॊषि ददासि यत

यत तपस्यसि कौन्तेय तत कुरुष्व मदर्पणम

28

शुभाशुभफलैर एवं मॊक्ष्यसे कर्मबन्धनैः

संन्यासयॊगयुक्तात्मा विमुक्तॊ माम उपैष्यसि

29

समॊ ऽहं सर्वभूतेषु न मे दवेष्यॊ ऽसति न परियः

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य अहम

30

अपि चेत सुदुराचारॊ भजते माम अनन्यभाक

साधुर एव स मन्तव्यः सम्यग वयवसितॊ हि सः

31

कषिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति

कौन्तेय परतिजानीहि न मे भक्तः परणश्यति

32

मां हि पार्थ वयपाश्रित्य ये ऽपि सयुः पापयॊनयः

सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम

33

किं पुनर बराह्मणाः पुण्या भक्ता राजर्षयस तथा

अनित्यम असुखं लॊकम इमं पराप्य भजस्व माम

34

मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु

माम एवैष्यसि युक्त्वैवम आत्मानं मत्परायणः

1

rībhagavān uvāca

idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave

jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt

2

rājavidyā rājaguhyaṃ pavitram idam uttamam

pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam

3

aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa

aprāpya māṃ nivartante mṛtyusaṃsāravartmani

4

mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā

matsthāni sarvabhūtāni na cāhaṃ teṣv avasthita

5

na ca matsthāni bhūtāni paśya me yogam aiśvaram

bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvana

6

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān

tathā sarvāṇi bhūtāni matsthānīty upadhāraya

7

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām

kalpakṣaye punas tāni kalpādau visṛjāmy aham

8

prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ

bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt

9

na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya

udāsīnavad āsīnam asaktaṃ teṣu karmasu

10

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram

hetunānena kaunteya jagad viparivartate

11

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam

paraṃ bhāvam ajānanto mama bhūtamaheśvaram

12

moghāśā moghakarmāṇo moghajñānā vicetasaḥ

rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ

13

mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ

bhajanty ananyamanaso jñātvā bhūtādim avyayam

14

satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ

namasyantaś ca māṃ bhaktyā nityayuktā upāsate

15

jñānayajñena cāpy anye yajanto mām upāsate

ekatvena pṛthaktvena bahudhā viśvatomukham

16

ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham

mantro 'ham aham evājyam aham agnir ahaṃ hutam

17

pitāham asya jagato mātā dhātā pitāmahaḥ

vedyaṃ pavitram oṃkāra ṛk sāma yajur eva ca

18

gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt

prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam

19

tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy utsṛjāmi ca

amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna

20

traividyā māṃ somapāḥ pūtapāpā; yajñair iṣṭvā svargatiṃ prārthayante

te puṇyam āsādya surendralokam; aśnanti divyān divi devabhogān

21

te taṃ bhuktvā svargalokaṃ viśālaṃ; kṣīṇe puṇye martyalokaṃ viśanti

evaṃ trayīdharmam anuprapannā; gatāgataṃ kāmakāmā labhante

22

ananyāś cintayanto māṃ ye janāḥ paryupāsate

teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham

23

ye 'py anyadevatābhaktā yajante śraddhayānvitāḥ

te 'pi mām eva kaunteya yajanty avidhipūrvakam

24

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca

na tu mām abhijānanti tattvenātaś cyavanti te

25

yānti devavratā devān pitṝn yānti pitṛvratāḥ

bhūtāni yānti bhūtejyā yānti madyājino 'pi mām

26

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati

tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmana

27

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat

yat tapasyasi kaunteya tat kuruṣva madarpaṇam

28

ubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ

saṃnyāsayogayuktātmā vimukto mām upaiṣyasi

29

samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ

ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham

30

api cet sudurācāro bhajate mām ananyabhāk

sādhur eva sa mantavyaḥ samyag vyavasito hi sa

31

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati

kaunteya pratijānīhi na me bhaktaḥ praṇaśyati

32

māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ

striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim

33

kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā

anityam asukhaṃ lokam imaṃ prāpya bhajasva mām

34

manmanā bhava madbhakto madyājī māṃ namaskuru

mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ
m d ccc lxxx ii| amrit sagar shakti sagar
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 31