Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 37

Book 6. Chapter 37

The Mahabharata In Sanskrit


Book 6

Chapter 37

1

शरीभगवान उवाच

ऊर्ध्वमूलम अधःशाखम अश्वत्थं पराहुर अव्ययम

छन्दांसि यस्य पर्णानि यस तं वेद स वेदवित

2

अधश चॊर्ध्वं परसृतास तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः

अधश च मूलान्य अनुसंततानि; कर्मानुबन्धीनि मनुष्यलॊके

3

न रूपम अस्येह तथॊपलभ्यते; नान्तॊ न चादिर न च संप्रतिष्ठा

अश्वत्थम एनं सुविरूढमूलम; असङ्गशस्त्रेण दृढेन छित्त्वा

4

ततः पदं तत्परिमार्गितव्यं; यस्मिन गता न निवर्तन्ति भूयः

तम एव चाद्यं पुरुषं परपद्ये; यतः परवृत्तिः परसृता पुराणी

5

निर्मानमॊहा जितसङ्गदॊषा; अध्यात्मनित्या विनिवृत्तकामाः

दवन्द्वैर विमुक्ताः सुखदुःखसंज्ञैर; गच्छन्त्य अमूढाः पदम अव्ययं तत

6

न तद भासयते सूर्यॊ न शशाङ्कॊ न पावकः

यद गत्वा न निवर्तन्ते तद धाम परमं मम

7

ममैवांशॊ जीवलॊके जीवभूतः सनातनः

मनःषष्ठानीन्द्रियाणि परकृतिस्थानि कर्षति

8

शरीरं यद अवाप्नॊति यच चाप्य उत्क्रामतीश्वरः

गृहीत्वैतानि संयाति वायुर गन्धान इवाशयात

9

शरॊत्रं चक्षुः सपर्शनं च रसनं घराणम एव च

अधिष्ठाय मनश चायं विषयान उपसेवते

10

उत्क्रामन्तं सथितं वापि भुञ्जानं वा गुणान्वितम

विमूढा नानुपश्यन्ति पश्यन्ति जञानचक्षुषः

11

यतन्तॊ यॊगिनश चैनं पश्यन्त्य आत्मन्य अवस्थितम

यतन्तॊ ऽपय अकृतात्मानॊ नैनं पश्यन्त्य अचेतसः

12

यद आदित्यगतं तेजॊ जगद भासयते ऽखिलम

यच चन्द्रमसि यच चाग्नौ तत तेजॊ विद्धि मामकम

13

गाम आविश्य च भूतानि धारयाम्य अहम ओजसा

पुष्णामि चौषधीः सर्वाः सॊमॊ भूत्वा रसात्मकः

14

अहं वैश्वानरॊ भूत्वा पराणिनां देहम आश्रितः

पराणापानसमायुक्तः पचाम्य अन्नं चतुर्विधम

15

सर्वस्य चाहं हृदि संनिविष्टॊ; मत्तः समृतिर जञानम अपॊहनं च

वेदैश च सर्वैर अहम एव वेद्यॊ; वेदान्तकृद वेदविद एव चाहम

16

दवाव इमौ पुरुषौ लॊके कषरश चाक्षर एव च

कषरः सर्वाणि भूतानि कूटस्थॊ ऽकषर उच्यते

17

उत्तमः पुरुषस तव अन्यः परमात्मेत्य उदाहृतः

यॊ लॊकत्रयम आविश्य बिभर्त्य अव्यय ईश्वरः

18

यस्मात कषरम अतीतॊ ऽहम अक्षराद अपि चॊत्तमः

अतॊ ऽसमि लॊके वेदे च परथितः पुरुषॊत्तमः

19

यॊ माम एवम असंमूढॊ जानाति पुरुषॊत्तमम

स सर्वविद भजति मां सर्वभावेन भारत

20

इति गुह्यतमं शास्त्रम इदम उक्तं मयानघ

एतद बुद्ध्वा बुद्धिमान सयात कृतकृत्यश च भारत

1

rībhagavān uvāca

ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyayam

chandāṃsi yasya parṇāni yas taṃ veda sa vedavit

2

adhaś cordhvaṃ prasṛtās tasya śākhā; guṇapravṛddhā viṣayapravālāḥ

adhaś ca mūlāny anusaṃtatāni; karmānubandhīni manuṣyaloke

3

na rūpam asyeha tathopalabhyate; nānto na cādir na ca saṃpratiṣṭhā

aśvattham enaṃ suvirūḍhamūlam; asaṅgaśastreṇa dṛḍhena chittvā

4

tataḥ padaṃ tatparimārgitavyaṃ; yasmin gatā na nivartanti bhūyaḥ

tam eva cādyaṃ puruṣaṃ prapadye; yataḥ pravṛttiḥ prasṛtā purāṇī

5

nirmānamohā jitasaṅgadoṣā; adhyātmanityā vinivṛttakāmāḥ

dvandvair vimuktāḥ sukhaduḥkhasaṃjñair; gacchanty amūḍhāḥ padam avyayaṃ tat

6

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ

yad gatvā na nivartante tad dhāma paramaṃ mama

7

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ

manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati

8

arīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ

gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt

9

rotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca

adhiṣṭhāya manaś cāyaṃ viṣayān upasevate

10

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam

vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣa

11

yatanto yoginaś cainaṃ paśyanty ātmany avasthitam

yatanto 'py akṛtātmāno nainaṃ paśyanty acetasa

12

yad ādityagataṃ tejo jagad bhāsayate 'khilam

yac candramasi yac cāgnau tat tejo viddhi māmakam

13

gām āviśya ca bhūtāni dhārayāmy aham ojasā

puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmaka

14

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ

prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham

15

sarvasya cāhaṃ hṛdi saṃniviṣṭo; mattaḥ smṛtir jñānam apohanaṃ ca

vedaiś ca sarvair aham eva vedyo; vedāntakṛd vedavid eva cāham

16

dvāv imau puruṣau loke kṣaraś cākṣara eva ca

kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate

17

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ

yo lokatrayam āviśya bibharty avyaya īśvara

18

yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ

ato 'smi loke vede ca prathitaḥ puruṣottama

19

yo mām evam asaṃmūḍho jānāti puruṣottamam

sa sarvavid bhajati māṃ sarvabhāvena bhārata

20

iti guhyatamaṃ śāstram idam uktaṃ mayānagha

etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata
john dobson learn new testament greek| john dobson learn new testament greek
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 37