Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 48

Book 6. Chapter 48

The Mahabharata In Sanskrit


Book 6

Chapter 48

1

[धृ]

एवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च

कथं परहरतां शरेष्ठाः संप्रहारं परचक्रिरे

2

[स]

समं वयूढेष्व अनीकेषु संनद्धा रुचिरध्वजाः

अपारम इव संदृश्य सागरप्रतिमं बलम

3

तेषां मध्ये सथितॊ राजा पुत्रॊ दुर्यॊधनस तव

अब्रवीत तावकान सर्वान युध्यध्वम इति दंशिताः

4

ते मनः करूरम आस्थाय समभित्यक्तजीविताः

पाण्डवान अभ्यवर्तन्त सर्व एवॊच्छ्रितध्वजाः

5

ततॊ युद्धं समभवत तुमुलं लॊमहर्षणम

तावकानां परेषां च वयतिषक्त रथद्विपम

6

मुक्तास तु रथिभिर बाणा रुक्मपुङ्खाः सुतेजनाः

संनिपेतुर अकुण्ठाग्रा नागेषु च हयेषु च

7

तथा परवृत्ते संग्रामे धनुर उद्यम्य दंशितः

अभिपत्य महाबाहुर भीष्मॊ भीमपराक्रमः

8

सौभद्रे भीमसेने च शौनेये च महारथे

केकये च विराते च धृष्टद्युम्ने च पार्षते

9

एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः

ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः

10

पराकम्पत महाव्यूहस तस्मिन वीर समागमे

सर्वेषाम एव सैन्यानाम आसीद वयतिकरॊ महान

11

सादित धवजनागाश च हतप्रवर वाजिनः

विप्रयातरथानीकाः समपद्यन्त पाण्डवाः

12

अर्जुनस तु नरव्याघ्रॊ दृष्ट्वा भीष्मं महारथम

वार्ष्णेयम अब्रवीत करुद्धॊ याहि यत्र पितामहः

13

एष भीष्मः सुसंक्रुद्धॊ वार्ष्णेय मम वाहिनीम

नाशयिष्यति सुव्यक्तं दुर्यॊधन हिते रतः

14

एष दरॊणः कृपः शल्यॊ विकर्णश च जनार्दन

धार्तराष्ट्राश च सहिता दुर्यॊधन पुरॊगमाः

15

पाञ्चालान निहनिष्यन्ति रक्षिता दृढधन्वना

सॊ ऽहं भीष्मं गमिष्यामि सैन्यहेतॊर जनार्दन

16

तम अब्रवीद वासुदेवॊ यत्तॊ भव धनंजय

एष तवा परापये वीर पितामह रथं परति

17

एवम उक्त्वा ततः शौरी रथं तं लॊकविश्रुतम

परापयाम आस भीष्माय रथं परति जनेश्वर

18

चञ्चद बहु पताकेन बलाका वर्णवाजिना

समुच्छ्रितमहाभीम नदद वानरकेतुना

महता मेघनादेन रथेनादित्यवर्चसा

19

विनिघ्नन कौरवानीकं शूरसेनांश च पाण्डवः

आयाच छरान नुदञ शीघ्रं सुहृच छॊष विनाशनः

20

तम आपतन्तं वेगेन परभिन्नम इव वारणम

तरासयानं रणे शूरान पातयन्तं च सायकैः

21

सैन्धव परमुखैर गुप्तः पराच्य सौवीरकेकयैः

सहसा परत्युदीयाय भीष्मः शांतनवॊ ऽरजुनम

22

कॊ हि गाण्डीवधन्वानम अन्यः कुरुपितामहात

दरॊण वैकर्तनाभ्यां वा रथः संयातुम अर्हति

23

ततॊ भीष्मॊ महाराज कौरवाणां पितामहः

अर्जुनं सप्त सप्तत्या नाराचानां समावृणॊत

24

दरॊणश च पञ्चविंशत्या कृपः पञ्चाशता शरैः

दुर्यॊधनश चतुःषष्ट्या शल्यश च नवभिः शरैः

25

सैन्धवॊ नवभिश चापि शकुनिश चापि पञ्चभिः

विकर्णॊ दशभिर भल्लै राजन विव्याध पाण्डवम

26

स तैर विद्धॊ महेष्वासः समन्तान निशितैः शरैः

न विव्यथे महाबाहुर भिद्यमान इवाचलः

27

स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः

दरॊणं षष्ट्या नरव्याघ्रॊ विकर्णं च तरिभिः शरैः

28

आर्तायनिं तरिभिर बाणै राजानं चापि पञ्चभिः

परत्यविध्यद अमेयात्मा किरीटी भरतर्षभ

29

तं सात्यकिर विराटश च धृष्टद्युम्नश च पार्षतः

दरौपदेयाभिमन्युश च परिवव्रुर धनंजयम

30

ततॊ दरॊणं महेष्वासं गाङ्गेयस्य परिये रतम

अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सॊमकैः

31

भीष्मस तु रथिनां शरेष्ठस तूर्णं विव्याध पाण्डवम

अशीत्या निशितैर बाणैस ततॊ ऽकरॊशन्त तावकाः

32

तेषां तु निनदं शरुत्वा परहृष्टानां परहृष्टवत

परविवेश ततॊ मध्यं रथसिंहः परतापवान

33

तेषां तु रथसिंहानां मध्यं पराप्य धनंजयः

चिक्रीड धनुषा राजँल लक्ष्यं कृत्वा महारथान

34

ततॊ दुर्यॊधनॊ राजा भीष्मम आह जनेश्वरः

पीड्यमानं सवकं सैन्यं दृष्ट्वा पार्थेन संयुगे

35

एष पाण्डुसुतस तात कृष्णेन सहितॊ बली

यततां सर्वसैन्यानां मूलं नः परिकृन्तति

तवयि जीवति गाङ्गेये दरॊणे च रथिनां वरे

36

तवत्कृते हय एष कर्णॊ ऽपि नयस्तशस्त्रॊ महारथः

न युध्यति रणे पार्थं हितकामः सदा मम

37

स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः

एवम उक्तस ततॊ राजन पिता देवव्रतस तव

धिक कषत्रधर्मम इत्य उक्त्वा ययौ पार्थरथं परति

38

उभौ शवेतहयौ राजन संसक्तौ दृश्यपार्थिवाः

सिंहनादान भृशं चक्रुः शङ्खशब्दांश च भारत

39

दरौणिर दुर्यॊधनश चैव विकर्णश च तवात्मजः

परिवार्य रणे भीष्मं सथिता युद्धाय मारिष

40

तथैव पाण्डवाः सर्वे परिवार्य धनंजयम

सथिता युद्धाय महते ततॊ युद्धम अवर्तत

41

गाङ्गेयस तु रणे पार्थम आनर्छन नवभिः शरैः

तम अर्जुनः परत्यविध्यद दशभिर मर्म वेधिभिः

42

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः

अर्जुनः समरश्लाघी भीष्मस्यावारयद दिशः

43

शरजालं ततस तत तु शरजालेन कौरव

वारयाम आस पार्थस्य भीष्मः शांतनवस तथा

44

उभौ परमसंहृष्टाव उभौ युद्धाभिनन्दिनौ

निर्विशेषम अयुध्येतां कृतप्रतिकृतैषिणौ

45

भीष्म चापविमुक्तानि शरजालानि संधशः

शीर्यमाणान्य अदृश्यन्त भिन्नान्य अर्जुन सायकैः

46

तथैवार्जुन मुक्तानि शरजालानि भागशः

गाङ्गेय शरनुन्नानि नयपतन्त महीतले

47

अर्जुनः पञ्चविंशत्या भीष्मम आर्च्छच छितैः शरैः

भीष्मॊ ऽपि समरे पार्थं विव्याध तरिंशता शरैः

48

अन्यॊन्यस्य हयान विद्ध्वा धवजौ च सुमहाबलौ

रथेषां रथचक्रे च चिक्रीडतुर अरिंदमौ

49

ततः करुद्धॊ महाराज भीष्मः परहरतां वरः

वासुदेवं तरिभिर बाणैर आजघान सतनान्तरे

50

भीष्मचापच्युतैर बाणैर निर्विद्धॊ मधुसूदनः

विरराज रणे राजन स पुष्प इव किंशुकः

51

ततॊ ऽरजुनॊ भृशं करुद्धॊ निर्विद्धं परेक्ष्य माधवम

गाङ्गेय सारथिं संख्ये निर्बिभेद तरिभिः शरैः

52

यतमानौ तु तौ वीराव अन्यॊन्यस्य वधं परति

नाशक्नुतां तदान्यॊन्यम अभिसंधातुम आहवे

53

मण्डलानि विचित्राणि गतप्रत्यागतानि च

अदर्शयेतां बहुधा सूत सामर्थ्य लाघवात

54

अन्तरं च परहारेषु तर्कयन्तौ महारथौ

राजन्न अन्तरमार्गस्थौ सथिताव आस्तां मुहुर मुहुः

55

उभौ सिंहरवॊन्मिश्रं शङ्खशब्दं परचक्रतुः

तथैव चापनिर्घॊषं चक्रतुस तौ महारथौ

56

तयॊः शङ्खप्रणादेन रथनेमि सवनेन च

दारिता सहसा भूमिश चकम्प च ननाद च

57

न तयॊर अन्तरं कश चिद ददृशे भरतर्षभ

बलिनौ समरे शूराव अन्यॊन्यसदृशाव उभौ

58

चिह्नमात्रेण भीष्मं तु परजज्ञुस तत्र कौरवाः

तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे

59

तयॊर नृवरयॊ राजन दृश्यतादृक पराक्रमम

विस्मयं सर्वभूतानि जग्मुर भारत संयुगे

60

न तयॊर विवरं कश चिद रणे पश्यति भारत

धर्मे सथितस्य हि यथा न कश चिद वृजिनं कव चित

61

उभौ हि शरजालेन ताव अदृश्यौ बभूवतुः

परकाशौ च पुनस तूर्णं बभूवतुर उभौ रणे

62

तत्र देवाः स गन्धर्वाश चारणाश च सहर्षिभिः

अन्यॊन्यं परत्यभाषन्त तयॊर दृष्ट्वा पराक्रमम

63

न शक्यौ युधि संरब्धौ जेतुम एतौ महारथौ

स देवासुरगन्धर्वैर लॊकैर अपि कथं चन

64

आश्चर्यभूतं लॊकेषु युद्धम एतन महाद्भुतम

नैतादृशानि युद्धानि भविष्यन्ति कथं चन

65

नापि शक्यॊ रणे जेतुं भीष्मः पार्थेन धीमता

सधनुश च रथस्थश च परवपन सायकान रणे

66

तथैव पाण्डवं युद्धे देवैर अपि दुरासदम

न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम

67

इति सम वाचः शरूयन्ते परॊच्चरन्त्यस ततस ततः

गाङ्गेयार्जुनयॊः संख्ये सतवयुक्ता विशां पते

68

तवदीयास तु ततॊ यॊधाः पाण्डवेयाश च भारत

अन्यॊन्यं समरे जघ्नुस तयॊस तत्र पराक्रमे

69

शितधारैस तथा खड्गैर विमलैश च परश्वधैः

शरैर अन्यैश च बहुभिः शस्त्रैर नानाविधैर युधि

उभयॊः सेनयॊर वीरा नयकृन्तन्त परस्परम

70

वर्तमाने तथा घॊरे तस्मिन युद्धे सुदारुणे

दरॊण पाञ्चाल्ययॊ राजन महान आसीत समागमः

1

[dhṛ]

evaṃ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca

kathaṃ praharatāṃ śreṣṭhāḥ saṃprahāraṃ pracakrire

2

[s]

samaṃ vyūḍheṣv anīkeṣu saṃnaddhā ruciradhvajāḥ

apāram iva saṃdṛśya sāgarapratimaṃ balam

3

teṣāṃ madhye sthito rājā putro duryodhanas tava

abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ

4

te manaḥ krūram āsthāya samabhityaktajīvitāḥ

pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ

5

tato yuddhaṃ samabhavat tumulaṃ lomaharṣaṇam

tāvakānāṃ pareṣāṃ ca vyatiṣakta rathadvipam

6

muktās tu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ

saṃnipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca

7

tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ

abhipatya mahābāhur bhīṣmo bhīmaparākrama

8

saubhadre bhīmasene ca śauneye ca mahārathe

kekaye ca virāte ca dhṛṣṭadyumne ca pārṣate

9

eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ

vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmaha

10

prākampata mahāvyūhas tasmin vīra samāgame

sarveṣām eva sainyānām āsīd vyatikaro mahān

11

sādita dhvajanāgāś ca hatapravara vājinaḥ

viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ

12

arjunas tu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham

vārṣṇeyam abravīt kruddho yāhi yatra pitāmaha

13

eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm

nāśayiṣyati suvyaktaṃ duryodhana hite rata

14

eṣa droṇaḥ kṛpaḥ śalyo vikarṇaś ca janārdana

dhārtarāṣṭrāś ca sahitā duryodhana purogamāḥ

15

pāñcālān nihaniṣyanti rakṣitā dṛḍhadhanvanā

so 'haṃ bhīṣmaṃ gamiṣyāmi sainyahetor janārdana

16

tam abravīd vāsudevo yatto bhava dhanaṃjaya

eṣa tvā prāpaye vīra pitāmaha rathaṃ prati

17

evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam

prāpayām āsa bhīṣmāya rathaṃ prati janeśvara

18

cañcad bahu patākena balākā varṇavājinā

samucchritamahābhīma nadad vānaraketunā

mahatā meghanādena rathenādityavarcasā

19

vinighnan kauravānīkaṃ śūrasenāṃś ca pāṇḍavaḥ

āyāc charān nudañ śīghraṃ suhṛc choṣa vināśana

20

tam āpatantaṃ vegena prabhinnam iva vāraṇam

trāsayānaṃ raṇe śūrān pātayantaṃ ca sāyakai

21

saindhava pramukhair guptaḥ prācya sauvīrakekayaiḥ

sahasā pratyudīyāya bhīṣmaḥ śātanavo 'rjunam

22

ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt

droṇa vaikartanābhyāṃ vā rathaḥ saṃyātum arhati

23

tato bhīṣmo mahārāja kauravāṇāṃ pitāmahaḥ

arjunaṃ sapta saptatyā nārācānāṃ samāvṛṇot

24

droṇaś ca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ

duryodhanaś catuḥṣaṣṭyā śalyaś ca navabhiḥ śarai

25

saindhavo navabhiś cāpi śakuniś cāpi pañcabhiḥ

vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam

26

sa tair viddho maheṣvāsaḥ samantān niśitaiḥ śaraiḥ

na vivyathe mahābāhur bhidyamāna ivācala

27

sa bhīṣmaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ

droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śarai

28

rtāyaniṃ tribhir bāṇai rājānaṃ cāpi pañcabhiḥ

pratyavidhyad ameyātmā kirīṭī bharatarṣabha

29

taṃ sātyakir virāṭaś ca dhṛṣṭadyumnaś ca pārṣataḥ

draupadeyābhimanyuś ca parivavrur dhanaṃjayam

30

tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam

abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakai

31

bhīṣmas tu rathināṃ śreṣṭhas tūrṇaṃ vivyādha pāṇḍavam

aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ

32

teṣāṃ tu ninadaṃ śrutvā prahṛṣṭnāṃ prahṛṣṭavat

praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān

33

teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ

cikrīḍa dhanuṣā rājaṁl lakṣyaṃ kṛtvā mahārathān

34

tato duryodhano rājā bhīṣmam āha janeśvaraḥ

pīḍyamānaṃ svakaṃ sainyaṃ dṛṣṭvā pārthena saṃyuge

35

eṣa pāṇḍusutas tāta kṛṣṇena sahito balī

yatatāṃ sarvasainyānāṃ mūlaṃ naḥ parikṛntati

tvayi jīvati gāṅgeye droṇe ca rathināṃ vare

36

tvatkṛte hy eṣa karṇo 'pi nyastaśastro mahārathaḥ

na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama

37

sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ

evam uktas tato rājan pitā devavratas tava

dhik kṣatradharmam ity uktvā yayau pārtharathaṃ prati

38

ubhau śvetahayau rājan saṃsaktau dṛśyapārthivāḥ

siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃś ca bhārata

39

drauṇir duryodhanaś caiva vikarṇaś ca tavātmajaḥ

parivārya raṇe bhīṣmaṃ sthitā yuddhāya māriṣa

40

tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam

sthitā yuddhāya mahate tato yuddham avartata

41

gāṅgeyas tu raṇe pārtham ānarchan navabhiḥ śaraiḥ

tam arjunaḥ pratyavidhyad daśabhir marma vedhibhi

42

tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ

arjunaḥ samaraślāghī bhīṣmasyāvārayad diśa

43

arajālaṃ tatas tat tu śarajālena kaurava

vārayām āsa pārthasya bhīṣmaḥ śātanavas tathā

44

ubhau paramasaṃhṛṣṭv ubhau yuddhābhinandinau

nirviśeṣam ayudhyetāṃ kṛtapratikṛtaiṣiṇau

45

bhīṣma cāpavimuktāni śarajālāni saṃdhaśa

ś
ryamāṇāny adṛśyanta bhinnāny arjuna sāyakai

46

tathaivārjuna muktāni śarajālāni bhāgaśaḥ

gāṅgeya śaranunnāni nyapatanta mahītale

47

arjunaḥ pañcaviṃśatyā bhīṣmam ārcchac chitaiḥ śaraiḥ

bhīṣmo 'pi samare pārthaṃ vivyādha triṃśatā śarai

48

anyonyasya hayān viddhvā dhvajau ca sumahābalau

ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau

49

tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ

vāsudevaṃ tribhir bāṇair ājaghāna stanāntare

50

bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ

virarāja raṇe rājan sa puṣpa iva kiṃśuka

51

tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam

gāṅgeya sārathiṃ saṃkhye nirbibheda tribhiḥ śarai

52

yatamānau tu tau vīrāv anyonyasya vadhaṃ prati

nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave

53

maṇḍalāni vicitrāṇi gatapratyāgatāni ca

adarśayetāṃ bahudhā sūta sāmarthya lāghavāt

54

antaraṃ ca prahāreṣu tarkayantau mahārathau

rājann antaramārgasthau sthitāv āstāṃ muhur muhu

55

ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ

tathaiva cāpanirghoṣaṃ cakratus tau mahārathau

56

tayoḥ śaṅkhapraṇādena rathanemi svanena ca

dāritā sahasā bhūmiś cakampa ca nanāda ca

57

na tayor antaraṃ kaś cid dadṛśe bharatarṣabha

balinau samare śūrāv anyonyasadṛśāv ubhau

58

cihnamātreṇa bhīṣmaṃ tu prajajñus tatra kauravāḥ

tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire

59

tayor nṛvarayo rājan dṛśyatādṛk parākramam

vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge

60

na tayor vivaraṃ kaś cid raṇe paśyati bhārata

dharme sthitasya hi yathā na kaś cid vṛjinaṃ kva cit

61

ubhau hi śarajālena tāv adṛśyau babhūvatuḥ

prakāśau ca punas tūrṇaṃ babhūvatur ubhau raṇe

62

tatra devāḥ sa gandharvāś cāraṇāś ca saharṣibhiḥ

anyonyaṃ pratyabhāṣanta tayor dṛṣṭvā parākramam

63

na śakyau yudhi saṃrabdhau jetum etau mahārathau

sa devāsuragandharvair lokair api kathaṃ cana

64

ā
caryabhūtaṃ lokeṣu yuddham etan mahādbhutam

naitādṛśāni yuddhāni bhaviṣyanti kathaṃ cana

65

nāpi śakyo raṇe jetuṃ bhīṣmaḥ pārthena dhīmatā

sadhanuś ca rathasthaś ca pravapan sāyakān raṇe

66

tathaiva pāṇḍavaṃ yuddhe devair api durāsadam

na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam

67

iti sma vācaḥ śrūyante proccarantyas tatas tataḥ

gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate

68

tvadīyās tu tato yodhāḥ pāṇḍaveyāś ca bhārata

anyonyaṃ samare jaghnus tayos tatra parākrame

69

itadhārais tathā khaḍgair vimalaiś ca paraśvadhaiḥ

śarair anyaiś ca bahubhiḥ śastrair nānāvidhair yudhi

ubhayoḥ senayor vīrā nyakṛntanta parasparam

70

vartamāne tathā ghore tasmin yuddhe sudāruṇe

droṇa pāñcālyayo rājan mahān āsīt samāgamaḥ
free online easton's bible dictionary| free online easton's bible dictionary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 48