Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 55

Book 6. Chapter 55

The Mahabharata In Sanskrit


Book 6

Chapter 55

1

धृतराष्ट्र उवाच

परतिज्ञाते तु भीष्मेण तस्मिन युद्धे सुदारुणे

करॊधितॊ मम पुत्रेण दुःखितेन विशेषतः

2

भीष्मः किम अकरॊत तत्र पाण्डवेयेषु संजय

पितामहे वा पाञ्चालास तन ममाचक्ष्व संजय

3

संजय उवाच

गतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि भारत

जयं पराप्तेषु हृष्टेषु पाण्डवेषु महात्मसु

4

सर्वधर्मविशेषज्ञः पिता देवव्रतस तव

अभ्ययाज जवनैर अश्वैः पाण्डवानाम अनीकिनीम

महत्या सेनया गुप्तस तव पुत्रैश च सर्वशः

5

परावर्तत ततॊ युद्धं तुमुलं लॊमहर्षणम

अस्माकं पाण्डवैः सार्धम अनयात तव भारत

6

धनुषां कूजतां तत्र तलानां चाभिहन्यताम

महान समभवच छब्दॊ गिरीणाम इव दीर्यताम

7

तिष्ठ सथितॊ ऽसमि विद्ध्य एनं निवर्तस्व सथिरॊ भव

सथितॊ ऽसमि परहरस्वेति शब्दाः शरूयन्त सर्वशः

8

काञ्चनेषु तनुत्रेषु किरीटेषु धवजेषु च

शिलानाम इव शैलेषु पतितानाम अभूत सवनः

9

पतितान्य उत्तमाङ्गानि बाहवश च विभूषिताः

वयचेष्टन्त महीं पराप्य शतशॊ ऽथ सहस्रशः

10

हृतॊत्तमाङ्गाः के चित तु तथैवॊद्यतकार्मुकाः

परगृहीतायुधाश चापि तस्थुः पुरुषसत्तमाः

11

परावर्तत महावेगा नदी रुधिरवाहिनी

मातङ्गाङ्गशिलारौद्रा मांसशॊणितकर्दमा

12

वराश्वनरनागानां शरीरप्रभवा तदा

परलॊकार्णवमुखी गृध्रगॊमायुमॊदिनी

13

न दृष्टं न शरुतं चापि युद्धम एतादृशं नृप

यथा तव सुतानां च पाण्डवानां च भारत

14

नासीद रथपथस तत्र यॊधैर युधि निपातितैः

गजैश च पतितैर नीलैर गिरिशृङ्गैर इवावृतम

15

विकीर्णैः कवचैश चित्रैर धवजैश छत्रैश च मारिष

शुशुभे तद रणस्थानं शरदीव नभस्तलम

16

विनिर्भिन्नाः शरैः के चिद अन्तपीडाविकर्षिणः

अभीताः समरे शत्रून अभ्यधावन्त दंशिताः

17

तात भरातः सखे बन्धॊ वयस्य मम मातुल

मा मां परित्यजेत्य अन्ये चुक्रुशुः पतिता रणे

18

आधावाभ्येहि मा गच्छ किं भीतॊ ऽसि कव यास्यसि

सथितॊ ऽहं समरे मा भैर इति चान्ये विचुक्रुशुः

19

तत्र भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः

मुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव

20

शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः

जघान पाण्डवरथान आदिश्यादिश्य भारत

21

स नृत्यन वै रथॊपस्थे दर्शयन पाणिलाघवम

अलातचक्रवद राजंस तत्र तत्र सम दृश्यते

22

तम एकं समरे शूरं पाण्डवाः सृञ्जयास तथा

अनेकशतसाहस्रं समपश्यन्त लाघवात

23

मायाकृतात्मानम इव भीष्मं तत्र सम मेनिरे

पूर्वस्यां दिशि तं दृष्ट्वा परतीच्यां ददृशुर जनाः

24

उदीच्यां चैनम आलॊक्य दक्षिणस्यां पुनः परभॊ

एवं स समरे वीरॊ गाङ्गेयः परत्यदृश्यत

25

न चैनं पाण्डवेयानां कश चिच छक्नॊति वीक्षितुम

विशिखान एव पश्यन्ति भीष्मचापच्युतान बहून

26

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम

वयाक्रॊशन्त रणे तत्र वीरा बहुविधं बहु

अमानुषेण रूपेण चरन्तं पितरं तव

27

शलभा इव राजानः पतन्ति विधिचॊदिताः

भीष्माग्निम अभि संक्रुद्धं विनाशाय सहस्रशः

28

न हि मॊघः शरः कश चिद आसीद भीष्मस्य संयुगे

नरनागाश्वकायेषु बहुत्वाल लघुवेधिनः

29

भिनत्त्य एकेन बाणेन सुमुक्तेन पतत्रिणा

गजकङ्कटसंनाहं वज्रेणेवाचलॊत्तमम

30

दवौ तरीन अपि गजारॊहान पिण्डितान वर्मितान अपि

नाराचेन सुतीक्ष्णेन निजघान पिता तव

31

यॊ यॊ भीष्मं नरव्याघ्रम अभ्येति युधि कश चन

मुहूर्तदृष्टः स मया पातितॊ भुवि दृश्यते

32

एवं सा धर्मराजस्य वध्यमाना महाचमूः

भीष्मेणातुलवीर्येण वयशीर्यत सहस्रधा

33

परकीर्यत महासेना शरवर्षाभितापिता

पश्यतॊ वासुदेवस्य पार्थस्य च महात्मनः

34

यतमानापि ते वीरा दरवमाणान महारथान

नाशक्नुवन वारयितुं भीष्मबाणप्रपीडिताः

35

महेन्द्रसमवीर्येण वध्यमाना महाचमूः

अभज्यत महाराज न च दवौ सह धावतः

36

आविद्धनरनागाश्वं पतितध्वजकूबरम

अनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम

37

जघानात्र पिता पुत्रं पुत्रश च पितरं तथा

परियं सखायं चाक्रन्दे सखा दैवबलात्कृतः

38

विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः

परकीर्य केशान धावन्तः परत्यदृश्यन्त भारत

39

तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथयूथपम

ददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा

40

परभज्यमानं तत सैन्यं दृष्ट्वा देवकिनन्दनः

उवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम

41

अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तवया

परहरास्मै नरव्याघ्र न चेन मॊहाद विमुह्यसे

42

यत तवया कथितं वीर पुरा राज्ञां समागमे

भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान

43

सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे

इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम

44

बीभत्सॊ पश्य सैन्यं सवं भज्यमानं समन्ततः

दरवतश च महीपालान सर्वान यौधिष्ठिरे बले

45

दृष्ट्वा हि समरे भीष्मं वयात्ताननम इवान्तकम

भयार्ताः संप्रणश्यन्ति सिंहं कषुद्रमृगा इव

46

एवम उक्तः परत्युवाच वासुदेवं धनंजयः

चॊदयाश्वान यतॊ भीष्मॊ विगाह्यैतद बलार्णवम

47

ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माघवः

यतॊ भीष्मरथॊ राजन दुष्प्रेक्ष्यॊ रश्मिमान इव

48

ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत

दृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे

49

ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः

धनंजयरथं तूर्णं शरवर्षैर अवाकिरत

50

कषणेन स रथस तस्य सहयः सहसारथिः

शरवर्षेण महता संछन्नॊ न परकाशते

51

वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सत्त्ववान

चॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः

52

ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम

पातयाम आस भीष्मस्य धनुश छित्त्वा तरिभिः शरैः

53

स छिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः

निमेषान्तरमात्रेण सज्यं चक्रे पिता तव

54

विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम

अथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः

55

तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः

साधु पार्थ महाबाहॊ साधु भॊ पाण्डुनन्दन

56

तवय्य एवैतद युक्तरूपं महत कर्म धनंजय

परीतॊ ऽसमि सुदृढं पुत्र कुरु युद्धं मया सह

57

इति पार्थं परशस्याथ परगृह्यान्यन महद धनुः

मुमॊच समरे वीरः शरान पार्थरथं परति

58

अदर्शयद वासुदेवॊ हययाने परं बलम

मॊघान कुर्वञ शरांस तस्य मण्डलान्य अचरल लघु

59

तथापि भीष्मः सुदृढं वासुदेवधनंजयौ

विव्याध निशितैर बाणैः सर्वगात्रेषु मारिष

60

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ

गॊवृषाव इव नर्दन्तौ विषाणॊल्लिखिताङ्कितौ

61

पुनश चापि सुसंक्रुद्धः शरैः संनतपर्वभिः

कृष्णयॊर युधि संरब्धॊ भीष्मॊ वयावारयद दिशः

62

वार्ष्णेयं च शरैस तीक्ष्णैः कम्पयाम आस रॊषितः

मुहुर अभ्युत्स्मयन भीष्मः परहस्य सवनवत तदा

63

ततः कृष्णस तु समरे दृष्ट्वा भीष्मपराक्रमम

संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम

64

भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि

परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः

65

वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान

युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले

66

अमृष्यमाणॊ भगवान केशवः परवीरहा

अचिन्तयद अमेयात्मा नास्ति यौधिष्ठिरं बलम

67

एकाह्ना हि रणे भीष्मॊ नाशयेद देवदानवान

किम उ पाण्डुसुतान युद्धे सबलान सपदानुगान

68

दरवते च महत सैन्यं पाण्डवस्य महात्मनः

एते च कौरवास तूर्णं परभग्नान दृश्य सॊमकान

आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम

69

सॊ ऽहं भीष्मं निहन्म्य अद्य पाण्डवार्थाय दंशितः

भारम एतं विनेष्यामि पाण्डवानां महात्मनाम

70

अर्जुनॊ ऽपि शरैस तीक्ष्णैर वध्यमानॊ हि संयुगे

कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात

71

तथा चिन्तयतस तस्य भूय एव पितामहः

परेषयाम आस संक्रुद्धः शरान पार्थरथं परति

72

तेषां बहुत्वाद धि भृशं शराणां; दिशॊ ऽथ सर्वाः पिहिता बभूवुः

न चान्तरिक्षं न दिशॊ न भूमिर; न भास्करॊ ऽदृश्यत रश्मिमाली

ववुश च वातास तुमुलाः सधूमा; दिशश च सर्वाः कषुभिता बभूवुः

73

दरॊणॊ विकर्णॊ ऽथ जयद्रथश च; भूरिश्रवाः कृतवर्मा कृपश च

शरुतायुर अम्बष्ठपतिश च राजा; विन्दानुविन्दौ च सुदक्षिणश च

74

पराच्याश च सौवीरगणाश च सर्वे; वसातयः कषुद्रकमालवाश च

किरीटिनं तवरमाणाभिसस्रुर; निदेशगाः शांतनवस्य राज्ञः

75

तं वाजिपादातरथौघजालैर; अनेकसाहस्रशतैर ददर्श

किरीटिनं संपरिवार्यमाणं; शिनेर नप्ता वारणयूथपैश च

76

ततस तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात

अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरॊ ऽभिससार तूर्णम

77

स तान्य अनीकानि महाधनुष्माञ; शिनिप्रवीरः सहसाभिपत्य

चकार साहाय्यम अथार्जुनस्य; विष्णुर यथा वृत्रनिषूदनस्य

78

विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयॊधम

युधिष्ठिरानीकम अभिद्रवन्तं; परॊवाच संदृश्य शिनिप्रवीरः

79

कव कषत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात कथितः पुराणैः

मा सवां परतिज्ञां जहत परवीराः; सवं वीरधर्मं परिपालयध्वम

80

तान वासवान अन्तरजॊ निशम्य; नरेन्द्रमुख्यान दरवतः समन्तात

पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम

81

अमृष्यमाणः स ततॊ महात्मा; यशस्विनं सर्वदशार्हभर्ता

उवाच शैनेयम अभिप्रशंसन; दृष्ट्वा कुरून आपततः समन्तात

82

ये यान्ति यान्त्व एव शिनिप्रवीर; ये ऽपि सथिताः सात्वत ते ऽपि यान्तु

भीष्मं रथात पश्य निपात्यमानं; दरॊणं च संख्ये सगणं मयाद्य

83

नासौ रथः सात्वत कौरवाणां; करुद्धस्य मुच्येत रणे ऽदय कश चित

तस्माद अहं गृह्य रथाङ्गम उग्रं; पराणं हरिष्यामि महाव्रतस्य

84

निहत्य भीष्मं सगणं तथाजौ; दरॊणं च शैनेय रथप्रवीरम

परीतिं करिष्यामि धनंजयस्य; राज्ञश च भीमस्य तथाश्विनॊश च

85

निह्यत्य सर्वान धृतराष्ट्रपुत्रांस; तत्पक्षिणॊ ये च नरेन्द्रमुख्याः

राज्येन राजानम अजातशत्रुं; संपादयिष्याम्य अहम अद्य हृष्टः

86

ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम

कषुरान्तम उद्यम्य भुजेन चक्रं; रथाद अवप्लुत्य विसृज्य वाहान

87

संकम्पयन गां चरणैर महात्मा; वेगेन कृष्णः परससार भीष्मम

मदान्धम आजौ समुदीर्णदर्पः; सिंहॊ जिघांसन्न इव वारणेन्द्रम

88

सॊ ऽभयद्रवद भीष्मम अनीकमध्ये; करुद्धॊ महेन्द्रावरजः परमाथी

वयालम्बिपीतान्तपटश चकाशे; घनॊ यथा खे ऽचिरभापिनद्धः

89

सुदर्शनं चास्य रराज शौरेस; तच चक्रपद्मं सुभुजॊरुनालम

यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम

90

तत कृष्णकॊपॊदयसूर्यबुद्धं; कषुरान्ततीक्ष्णाग्रसुजातपत्रम

तस्यैव देहॊरुसरः पररूढं; रराज नारायणबाहुनालम

91

तम आत्तचक्रं परणदन्तम उच्चैः; करुद्धं महेन्द्रावरजं समीक्ष्य

सर्वाणि भूतानि भृशं विनेदुः; कषयं कुरूणाम इति चिन्तयित्वा

92

स वासुदेवः परगृहीत चक्रः; संवर्तयिष्यन्न इव जीवलॊकम

अभ्युत्पतँल लॊकगुरुर बभासे; भूतानि धक्ष्यन्न इव कालवह्निः

93

तम आपतन्तं परगृहीतचक्रं; समीक्ष्य देवं दविपदां वरिष्ठम

असंभ्रमात कार्मुकबाणपाणी; रथे सथितः शांतनवॊ ऽभयुवाच

94

एह्य एहि देवेश जगन्निवास; नमॊ ऽसतु ते शार्ङ्गरथाङ्गपाणे

परसह्य मां पातय लॊकनाथ; रथॊत्तमाद भूतशरण्य संख्ये

95

तवया हतस्येह ममाद्य कृष्ण; शरेयः परस्मिन्न इह चैव लॊके

संभावितॊ ऽसम्य अन्धकवृष्णिनाथ; लॊकैस तरिभिर वीर तवाभियानात

96

रथाद अवप्लुत्य ततस तवरावान; पार्थॊ ऽपय अनुद्रुत्य यदुप्रवीरम

जग्राह पीनॊत्तमलम्बबाहुं; बाह्वॊर हरिं वयायतपीनबाहुः

97

निगृह्यमाणश च तदादिदेवॊ; भृशं सरॊषः किल नाम यॊगी

आदाय वेगेन जगाम विष्णुर; जिष्णुं महावात इवैकवृक्षम

98

पार्थस तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णम अभिद्रवन्तम

बलान निजग्राह किरीटमाली; पदे ऽथ राजन दशमे कथं चित

99

अवस्थितं च परणिपत्य कृष्णं; परीतॊ ऽरजुनः काञ्चनचित्रमाली

उवाच कॊपं परतिसंहरेति; गतिर भवान केशव पाण्डवानाम

100

न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सॊदरैश च

अन्तं करिष्यामि यथा कुरूणां; तवयाहम इन्द्रानुज संप्रयुक्तः

101

ततः परतिज्ञां समयं च तस्मै; जनार्दनः परीतमना निशम्य

सथितः परिये कौरवसत्तमस्य; रथं सचक्रः पुनर आरुरॊह

102

स तान अभीषून पुनर आददानः; परगृह्य शङ्खं दविषतां निहन्ता

विनादयाम आस ततॊ दिशश च; स पाञ्चजन्यस्य रवेण शौरिः

103

वयाविद्धनिष्काङ्गदकुण्डलं तं; रजॊ विकीर्णाश चित पक्ष्म नेत्रम

विशुद्धदंष्ट्रं परगृहीतशङ्खं; विचुक्रुशुः परेक्ष्य कुरुप्रवीराः

104

मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश च

ससिंहनादाश च बभूवुर उग्राः; सर्वेष्व अनीकेषु ततः कुरूणाम

105

गाण्डीवघॊषः सतनयित्नुकल्पॊ; जगाम पार्थस्य नभॊ दिशश च

जग्मुश च बाणा विमलाः परसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः

106

तं कौरवाणाम अधिपॊ बलेन; भीष्मेण भूरिश्रवसा च सार्धम

अभ्युद्ययाव उद्यतबाणपाणिः; कक्षं दिधक्षन्न इव धूमकेतुः

107

अथार्जुनाय परजहार भल्लान; भूरिश्रवाः सप्त सुवर्णपुङ्खान

दुर्यॊधनस तॊमरम उग्रवेगं; शल्यॊ गदां शांतनवश च शक्तिम

108

स सप्तभिः सप्त शरप्रवेकान; संवार्य भूरिश्रवसा विसृष्टान

शितेन दुर्यॊधनबाहुमुक्तं; कषुरेण तत तॊमरम उन्ममाथ

109

ततः शुभाम आपततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम

गदां च मद्राधिपबाहुमुक्तां; दवाभ्यां शराभ्यां निचकर्त वीरः

110

ततॊ भुजाभ्यां बलवद विकृष्य; चित्रं धनुर गाण्डिवम अप्रमेयम

माहेन्द्रम अस्त्रं विधिवत सुघॊरं; परादुश्चकाराद्भुतम अन्तरिक्षे

111

तेनॊत्तमास्त्रेण ततॊ महात्मा; सर्वाण्य अनीकानि महाधनुष्मान

शरौघजालैर विमलाग्निवर्णैर; निवारयाम आस किरीटमाली

112

शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान धवजाग्राणि धनूंषि बाहून

निकृत्य देहान विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम

113

ततॊ दिशश चानुदिशश च पार्थः; शरैः सुधारैर निशितैर वितत्य

गाण्डीवशब्देन मनांसि तेषां; किरीटमाली वयथयां चकार

114

तस्मिंस तथा घॊरतमे परवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश च

अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुर उग्राश च रणप्रणादाः

115

गाण्डीवशब्दं तम अथॊ विदित्वा; विराटराजप्रमुखा नृवीराः

पाञ्चालराजॊ दरुपदश च वीरस; तं देशम आजग्मुर अदीनसत्त्वाः

116

सर्वाणि सैन्यानि तु तावकानि; यतॊ यतॊ गाण्डिवजः परणादः

ततस ततः संनतिम एव जग्मुर; न तं परतीपॊ ऽभिससार कश चित

117

तस्मिन सुघॊरे नृपसंप्रहारे; हताः परवीराः सरथाः ससूताः

गजाश च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः

118

परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः

दृढाहताः पत्रिभिर उग्रवेगैः; पार्थेन भल्लैर निशितैः शिताग्रैः

119

निकृत्तयन्त्रा निहतेन्द्रकीला; धवजा महान्तॊ धवजिनीमुखेषु

पदातिसंघाश च रथाश च संख्ये; हयाश च नागाश च धनंजयेन

120

बाणाहतास तूर्णम अपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुर उर्व्याम

ऐन्द्रेण तेनास्त्रवरेण राजन; महाहवे भिन्नतनुत्रदेहाः

121

ततः शरौघैर निशितैः किरीटिना; नृदेहशस्त्रक्षतलॊहितॊदा

नदी सुघॊरा नरदेहफेना; परवर्तिता तत्र रणाजिरे वै

122

वेगेन सातीव पृथुप्रवाहा; परसुस्रुता भैरवारावरूपा

परेतनागाश्वशरीररॊधा; नरान्त्रमज्जाभृतमांसपङ्का

123

परभूतरक्षॊगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला

शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचॊर्मिसंकुला

124

नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा

तां कङ्कमालावृतगृध्रकह्वैः; करव्यादसंघैश च तरक्षुभिश च

125

उपेतकूलां ददृशुः समन्तात; करूरां महावैतरणीप्रकाशाम

परवर्तिताम अर्जुनबाणसंघैर; मेदॊवसासृक्प्रवहां सुभीमाम

126

ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश च सर्वे सहिताः परणेदुः

वित्रास्य सेनां धवजिनीपतीनां; सिंहॊ मृगाणाम इव यूथसंघान

विनेदतुस ताव अतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश च

127

ततॊ रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः

तद ऐन्द्रम अस्त्रं विततं सुघॊरम; असह्यम उद्वीक्ष्य युगान्तकल्पम

128

अथापयानं कुरवः सभीष्माः; सद्रॊणदुर्यॊधनबाह्लिकाश च

चक्रुर निशां संधिगतां समीक्ष्य; विभावसॊर लॊहितराजियुक्ताम

129

अवाप्य कीर्तिं च यशश च लॊके; विजित्य शत्रूंश च धनंजयॊ ऽपि

ययौ नरेन्द्रैः सह सॊदरैश च; समाप्तकर्मा शिबिरं निशायाम

ततः परजज्ञे तुमुलः कुरूणां; निशामुखे घॊरतरः परणादः

130

रणे रथानाम अयुतं निहत्य; हता गजाः सप्तशतार्जुनेन

पराच्याश च सौवीरगणाश च सर्वे; निपातिताः कषुद्रकमालवाश च

महत कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश चिद अन्यः

131

शरुतायुर अम्बष्ठपतिश च राजा; तथैव दुर्मर्षणचित्रसेनौ

दरॊणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन

सवबाहुवीर्येण जिताः सभीष्माः; किरीटिना लॊकमहारथेन

132

इति बरुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये तवदीयाः

उल्कासहस्रैश च सुसंप्रदीप्तैर; विभ्राजमानैश च तथा परदीपैः

किरीटिवित्रासितसर्वयॊधा; चक्रे निवेशं धवजिनी कुरूणाम

1

dhṛtarāṣṭra uvāca

pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe

krodhito mama putreṇa duḥkhitena viśeṣata

2

bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya

pitāmahe vā pāñcālās tan mamācakṣva saṃjaya

3

saṃjaya uvāca

gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata

jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu

4

sarvadharmaviśeṣajñaḥ pitā devavratas tava

abhyayāj javanair aśvaiḥ pāṇḍavānām anīkinīm

mahatyā senayā guptas tava putraiś ca sarvaśa

5

prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam

asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata

6

dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām

mahān samabhavac chabdo girīṇām iva dīryatām

7

tiṣṭha sthito 'smi viddhy enaṃ nivartasva sthiro bhava

sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśa

8

kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca

śilānām iva śaileṣu patitānām abhūt svana

9

patitāny uttamāṅgāni bāhavaś ca vibhūṣitāḥ

vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśa

10

hṛtottamāṅgāḥ ke cit tu tathaivodyatakārmukāḥ

pragṛhītāyudhāś cāpi tasthuḥ puruṣasattamāḥ

11

prāvartata mahāvegā nadī rudhiravāhinī

mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā

12

varāśvanaranāgānāṃ śarīraprabhavā tadā

paralokārṇavamukhī gṛdhragomāyumodinī

13

na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa

yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata

14

nāsīd rathapathas tatra yodhair yudhi nipātitaiḥ

gajaiś ca patitair nīlair giriśṛṅgair ivāvṛtam

15

vikīrṇaiḥ kavacaiś citrair dhvajaiś chatraiś ca māriṣa

śuśubhe tad raṇasthānaṃ śaradīva nabhastalam

16

vinirbhinnāḥ śaraiḥ ke cid antapīḍāvikarṣiṇaḥ

abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ

17

tāta bhrātaḥ sakhe bandho vayasya mama mātula

mā māṃ parityajety anye cukruśuḥ patitā raṇe

18

dhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi

sthito 'haṃ samare mā bhair iti cānye vicukruśu

19

tatra bhīṣmaḥ śātanavo nityaṃ maṇḍalakārmukaḥ

mumoca bāṇān dīptāgrān ahīn āśīviṣān iva

20

arair ekāyanīkurvan diśaḥ sarvā yatavrataḥ

jaghāna pāṇḍavarathān ādiśyādiśya bhārata

21

sa nṛtyan vai rathopasthe darśayan pāṇilāghavam

alātacakravad rājaṃs tatra tatra sma dṛśyate

22

tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayās tathā

anekaśatasāhasraṃ samapaśyanta lāghavāt

23

māyākṛtātmānam iva bhīṣmaṃ tatra sma menire

pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ

24

udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho

evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata

25

na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti vīkṣitum

viśikhān eva paśyanti bhīṣmacāpacyutān bahūn

26

kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm

vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu

amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava

27

alabhā iva rājānaḥ patanti vidhicoditāḥ

bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśa

28

na hi moghaḥ śaraḥ kaś cid āsīd bhīṣmasya saṃyuge

naranāgāśvakāyeṣu bahutvāl laghuvedhina

29

bhinatty ekena bāṇena sumuktena patatriṇā

gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam

30

dvau trīn api gajārohān piṇḍitān varmitān api

nārācena sutīkṣṇena nijaghāna pitā tava

31

yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaś cana

muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate

32

evaṃ sā dharmarājasya vadhyamānā mahācamūḥ

bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā

33

prakīryata mahāsenā śaravarṣābhitāpitā

paśyato vāsudevasya pārthasya ca mahātmana

34

yatamānāpi te vīrā dravamāṇān mahārathān

nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ

35

mahendrasamavīryeṇa vadhyamānā mahācamūḥ

abhajyata mahārāja na ca dvau saha dhāvata

36

viddhanaranāgāśvaṃ patitadhvajakūbaram

anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam

37

jaghānātra pitā putraṃ putraś ca pitaraṃ tathā

priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛta

38

vimucya kavacān anye pāṇḍuputrasya sainikāḥ

prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata

39

tad gokulam ivodbhrāntam udbhrāntarathayūthapam

dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā

40

prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ

uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam

41

ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tvayā

praharāsmai naravyāghra na cen mohād vimuhyase

42

yat tvayā kathitaṃ vīra purā rājñāṃ samāgame

bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān

43

sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge

iti tat kuru kaunteya satyaṃ vākyam ariṃdama

44

bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ

dravataś ca mahīpālān sarvān yaudhiṣṭhire bale

45

dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam

bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva

46

evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ

codayāśvān yato bhīṣmo vigāhyaitad balārṇavam

47

tato 'śvān rajataprakhyāṃś codayām āsa māghavaḥ

yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva

48

tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat

dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave

49

tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ

dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat

50

kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ

śaravarṣeṇa mahatā saṃchanno na prakāśate

51

vāsudevas tv asaṃbhrānto dhairyam āsthāya sattvavān

codayām āsa tān aśvān vitunnān bhīṣmasāyakai

52

tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam

pātayām āsa bhīṣmasya dhanuś chittvā tribhiḥ śarai

53

sa chinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ

nimeṣāntaramātreṇa sajyaṃ cakre pitā tava

54

vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam

athāsya tad api kruddhaś ciccheda dhanur arjuna

55

tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ

sādhu pārtha mahābāho sādhu bho pāṇḍunandana

56

tvayy evaitad yuktarūpaṃ mahat karma dhanaṃjaya

prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha

57

iti pārthaṃ praśasyātha pragṛhyānyan mahad dhanuḥ

mumoca samare vīraḥ śarān pārtharathaṃ prati

58

adarśayad vāsudevo hayayāne paraṃ balam

moghān kurvañ śarāṃs tasya maṇḍalāny acaral laghu

59

tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau

vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa

60

uśubhāte naravyāghrau tau bhīṣmaśaravikṣatau

govṛṣāv iva nardantau viṣāṇollikhitāṅkitau

61

punaś cāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ

kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśa

62

vārṣṇeyaṃ ca śarais tīkṣṇaiḥ kampayām āsa roṣitaḥ

muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā

63

tataḥ kṛṣṇas tu samare dṛṣṭvā bhīṣmaparākramam

saṃprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām

64

bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi

pratapantam ivādityaṃ madhyam āsādya senayo

65

varān varān vinighnantaṃ pāṇḍuputrasya sainikān

yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale

66

amṛṣyamāṇo bhagavān keśavaḥ paravīrahā

acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam

67

ekāhnā hi raṇe bhīṣmo nāśayed devadānavān

kim u pāṇḍusutān yuddhe sabalān sapadānugān

68

dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ

ete ca kauravās tūrṇaṃ prabhagnān dṛśya somakān

ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham

69

so 'haṃ bhīṣmaṃ nihanmy adya pāṇḍavārthāya daṃśitaḥ

bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām

70

arjuno 'pi śarais tīkṣṇair vadhyamāno hi saṃyuge

kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt

71

tathā cintayatas tasya bhūya eva pitāmahaḥ

preṣayām āsa saṃkruddhaḥ śarān pārtharathaṃ prati

72

teṣāṃ bahutvād dhi bhṛśaṃ śarāṇāṃ; diśo 'tha sarvāḥ pihitā babhūvuḥ

na cāntarikṣaṃ na diśo na bhūmir; na bhāskaro 'dṛśyata raśmimālī

vavuś ca vātās tumulāḥ sadhūmā; diśaś ca sarvāḥ kṣubhitā babhūvu

73

droṇo vikarṇo 'tha jayadrathaś ca; bhūriśravāḥ kṛtavarmā kṛpaś ca

śrutāyur ambaṣṭhapatiś ca rājā; vindānuvindau ca sudakṣiṇaś ca

74

prācyāś ca sauvīragaṇāś ca sarve; vasātayaḥ kṣudrakamālavāś ca

kirīṭinaṃ tvaramāṇābhisasrur; nideśagāḥ śātanavasya rājña

75

taṃ vājipādātarathaughajālair; anekasāhasraśatair dadarśa

kirīṭinaṃ saṃparivāryamāṇaṃ; śiner naptā vāraṇayūthapaiś ca

76

tatas tu dṛṣṭvārjunavāsudevau; padātināgāśvarathaiḥ samantāt

abhidrutau śastrabhṛtāṃ variṣṭhau; śinipravīro 'bhisasāra tūrṇam

77

sa tāny anīkāni mahādhanuṣmāñ; śinipravīraḥ sahasābhipatya

cakāra sāhāyyam athārjunasya; viṣṇur yathā vṛtraniṣūdanasya

78

viśīrṇanāgāśvarathadhvajaughaṃ; bhīṣmeṇa vitrāsitasarvayodham

yudhiṣṭhirānīkam abhidravantaṃ; provāca saṃdṛśya śinipravīra

79

kva kṣatriyā yāsyatha naiṣa dharmaḥ; satāṃ purastāt kathitaḥ purāṇaiḥ

mā svāṃ pratijñāṃ jahata pravīrāḥ; svaṃ vīradharmaṃ paripālayadhvam

80

tān vāsavān antarajo niśamya; narendramukhyān dravataḥ samantāt

pārthasya dṛṣṭvā mṛduyuddhatāṃ ca; bhīṣmaṃ ca saṃkhye samudīryamāṇam

81

amṛṣyamāṇaḥ sa tato mahātmā; yaśasvinaṃ sarvadaśārhabhartā

uvāca śaineyam abhipraśaṃsan; dṛṣṭvā kurūn āpatataḥ samantāt

82

ye yānti yāntv eva śinipravīra; ye 'pi sthitāḥ sātvata te 'pi yāntu

bhīṣmaṃ rathāt paśya nipātyamānaṃ; droṇaṃ ca saṃkhye sagaṇaṃ mayādya

83

nāsau rathaḥ sātvata kauravāṇāṃ; kruddhasya mucyeta raṇe 'dya kaś cit

tasmād ahaṃ gṛhya rathāṅgam ugraṃ; prāṇaṃ hariṣyāmi mahāvratasya

84

nihatya bhīṣmaṃ sagaṇaṃ tathājau; droṇaṃ ca śaineya rathapravīram

prītiṃ kariṣyāmi dhanaṃjayasya; rājñaś ca bhīmasya tathāśvinoś ca

85

nihyatya sarvān dhṛtarāṣṭraputrāṃs; tatpakṣiṇo ye ca narendramukhyāḥ

rājyena rājānam ajātaśatruṃ; saṃpādayiṣyāmy aham adya hṛṣṭa

86

tataḥ sunābhaṃ vasudevaputraḥ; sūryaprabhaṃ vajrasamaprabhāvam

kṣurāntam udyamya bhujena cakraṃ; rathād avaplutya visṛjya vāhān

87

saṃkampayan gāṃ caraṇair mahātmā; vegena kṛṣṇaḥ prasasāra bhīṣmam

madāndham ājau samudīrṇadarpaḥ; siṃho jighāṃsann iva vāraṇendram

88

so 'bhyadravad bhīṣmam anīkamadhye; kruddho mahendrāvarajaḥ pramāthī

vyālambipītāntapaṭaś cakāśe; ghano yathā khe 'cirabhāpinaddha

89

sudarśanaṃ cāsya rarāja śaures; tac cakrapadmaṃ subhujorunālam

yathādipadmaṃ taruṇārkavarṇaṃ; rarāja nārāyaṇanābhijātam

90

tat kṛṣṇakopodayasūryabuddhaṃ; kṣurāntatīkṣṇāgrasujātapatram

tasyaiva dehorusaraḥ prarūḍhaṃ; rarāja nārāyaṇabāhunālam

91

tam āttacakraṃ praṇadantam uccaiḥ; kruddhaṃ mahendrāvarajaṃ samīkṣya

sarvāṇi bhūtāni bhṛśaṃ vineduḥ; kṣayaṃ kurūṇām iti cintayitvā

92

sa vāsudevaḥ pragṛhīta cakraḥ; saṃvartayiṣyann iva jīvalokam

abhyutpataṁl lokagurur babhāse; bhūtāni dhakṣyann iva kālavahni

93

tam āpatantaṃ pragṛhītacakraṃ; samīkṣya devaṃ dvipadāṃ variṣṭham

asaṃbhramāt kārmukabāṇapāṇī; rathe sthitaḥ śātanavo 'bhyuvāca

94

ehy ehi deveśa jagannivāsa; namo 'stu te śārṅgarathāṅgapāṇe

prasahya māṃ pātaya lokanātha; rathottamād bhūtaśaraṇya saṃkhye

95

tvayā hatasyeha mamādya kṛṣṇa; śreyaḥ parasminn iha caiva loke

saṃbhāvito 'smy andhakavṛṣṇinātha; lokais tribhir vīra tavābhiyānāt

96

rathād avaplutya tatas tvarāvān; pārtho 'py anudrutya yadupravīram

jagrāha pīnottamalambabāhuṃ; bāhvor hariṃ vyāyatapīnabāhu

97

nigṛhyamāṇaś ca tadādidevo; bhṛśaṃ saroṣaḥ kila nāma yogī

ādāya vegena jagāma viṣṇur; jiṣṇuṃ mahāvāta ivaikavṛkṣam

98

pārthas tu viṣṭabhya balena pādau; bhīṣmāntikaṃ tūrṇam abhidravantam

balān nijagrāha kirīṭamālī; pade 'tha rājan daśame kathaṃ cit

99

avasthitaṃ ca praṇipatya kṛṣṇaṃ; prīto 'rjunaḥ kāñcanacitramālī

uvāca kopaṃ pratisaṃhareti; gatir bhavān keśava pāṇḍavānām

100

na hāsyate karma yathāpratijñaṃ; putraiḥ śape keśava sodaraiś ca

antaṃ kariṣyāmi yathā kurūṇāṃ; tvayāham indrānuja saṃprayukta

101

tataḥ pratijñāṃ samayaṃ ca tasmai; janārdanaḥ prītamanā niśamya

sthitaḥ priye kauravasattamasya; rathaṃ sacakraḥ punar āruroha

102

sa tān abhīṣūn punar ādadānaḥ; pragṛhya śaṅkhaṃ dviṣatāṃ nihantā

vinādayām āsa tato diśaś ca; sa pāñcajanyasya raveṇa śauri

103

vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ; rajo vikīrṇāś cita pakṣma netram

viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ; vicukruśuḥ prekṣya kurupravīrāḥ

104

mṛdaṅgabherīpaṭahapraṇādā; nemisvanā dundubhinisvanāś ca

sasiṃhanādāś ca babhūvur ugrāḥ; sarveṣv anīkeṣu tataḥ kurūṇām

105

gāṇḍīvaghoṣaḥ stanayitnukalpo; jagāma pārthasya nabho diśaś ca

jagmuś ca bāṇā vimalāḥ prasannāḥ; sarvā diśaḥ pāṇḍavacāpamuktāḥ

106

taṃ kauravāṇām adhipo balena; bhīṣmeṇa bhūriśravasā ca sārdham

abhyudyayāv udyatabāṇapāṇiḥ; kakṣaṃ didhakṣann iva dhūmaketu

107

athārjunāya prajahāra bhallān; bhūriśravāḥ sapta suvarṇapuṅkhān

duryodhanas tomaram ugravegaṃ; śalyo gadāṃ śātanavaś ca śaktim

108

sa saptabhiḥ sapta śarapravekān; saṃvārya bhūriśravasā visṛṣṭn

śitena duryodhanabāhumuktaṃ; kṣureṇa tat tomaram unmamātha

109

tataḥ śubhām āpatatīṃ sa śaktiṃ; vidyutprabhāṃ śātanavena muktām

gadāṃ ca madrādhipabāhumuktāṃ; dvābhyāṃ śarābhyāṃ nicakarta vīra

110

tato bhujābhyāṃ balavad vikṛṣya; citraṃ dhanur gāṇḍivam aprameyam

māhendram astraṃ vidhivat sughoraṃ; prāduścakārādbhutam antarikṣe

111

tenottamāstreṇa tato mahātmā; sarvāṇy anīkāni mahādhanuṣmān

śaraughajālair vimalāgnivarṇair; nivārayām āsa kirīṭamālī

112

ilīmukhāḥ pārthadhanuḥpramuktā; rathān dhvajāgrāṇi dhanūṃṣi bāhūn

nikṛtya dehān viviśuḥ pareṣāṃ; narendranāgendraturaṃgamāṇām

113

tato diśaś cānudiśaś ca pārthaḥ; śaraiḥ sudhārair niśitair vitatya

gāṇḍīvaśabdena manāṃsi teṣāṃ; kirīṭamālī vyathayāṃ cakāra

114

tasmiṃs tathā ghoratame pravṛtte; śaṅkhasvanā dundubhinisvanāś ca

antarhitā gāṇḍivanisvanena; bhabhūvur ugrāś ca raṇapraṇādāḥ

115

gāṇḍīvaśabdaṃ tam atho viditvā; virāṭarājapramukhā nṛvīrāḥ

pāñcālarājo drupadaś ca vīras; taṃ deśam ājagmur adīnasattvāḥ

116

sarvāṇi sainyāni tu tāvakāni; yato yato gāṇḍivajaḥ praṇādaḥ

tatas tataḥ saṃnatim eva jagmur; na taṃ pratīpo 'bhisasāra kaś cit

117

tasmin sughore nṛpasaṃprahāre; hatāḥ pravīrāḥ sarathāḥ sasūtāḥ

gajāś ca nārācanipātataptā; mahāpatākāḥ śubharukmakakṣyāḥ

118

parītasattvāḥ sahasā nipetuḥ; kirīṭinā bhinnatanutrakāyāḥ

dṛḍhāhatāḥ patribhir ugravegaiḥ; pārthena bhallair niśitaiḥ śitāgrai

119

nikṛttayantrā nihatendrakīlā; dhvajā mahānto dhvajinīmukheṣu

padātisaṃghāś ca rathāś ca saṃkhye; hayāś ca nāgāś ca dhanaṃjayena

120

bāṇāhatās tūrṇam apetasattvā; viṣṭabhya gātrāṇi nipetur urvyām

aindreṇa tenāstravareṇa rājan; mahāhave bhinnatanutradehāḥ

121

tataḥ śaraughair niśitaiḥ kirīṭinā; nṛdehaśastrakṣatalohitodā

nadī sughorā naradehaphenā; pravartitā tatra raṇājire vai

122

vegena sātīva pṛthupravāhā; prasusrutā bhairavārāvarūpā

paretanāgāśvaśarīrarodhā; narāntramajjābhṛtamāṃsapaṅkā

123

prabhūtarakṣogaṇabhūtasevitā; śiraḥkapālākulakeśaśādvalā

śarīrasaṃghātasahasravāhinī; viśīrṇanānākavacormisaṃkulā

124

narāśvanāgāsthinikṛttaśarkarā; vināśapātālavatī bhayāvahā

tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ; kravyādasaṃghaiś ca tarakṣubhiś ca

125

upetakūlāṃ dadṛśuḥ samantāt; krūrāṃ mahāvaitaraṇīprakāśām

pravartitām arjunabāṇasaṃghair; medovasāsṛkpravahāṃ subhīmām

126

te cedipāñcālakarūṣamatsyāḥ; pārthāś ca sarve sahitāḥ praṇeduḥ

vitrāsya senāṃ dhvajinīpatīnāṃ; siṃho mṛgāṇām iva yūthasaṃghān

vinedatus tāv atiharṣayuktau; gāṇḍīvadhanvā ca janārdanaś ca

127

tato raviṃ saṃhṛtaraśmijālaṃ; dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ

tad aindram astraṃ vitataṃ sughoram; asahyam udvīkṣya yugāntakalpam

128

athāpayānaṃ kuravaḥ sabhīṣmāḥ; sadroṇaduryodhanabāhlikāś ca

cakrur niśāṃ saṃdhigatāṃ samīkṣya; vibhāvasor lohitarājiyuktām

129

avāpya kīrtiṃ ca yaśaś ca loke; vijitya śatrūṃś ca dhanaṃjayo 'pi

yayau narendraiḥ saha sodaraiś ca; samāptakarmā śibiraṃ niśāyām

tataḥ prajajñe tumulaḥ kurūṇāṃ; niśāmukhe ghorataraḥ praṇāda

130

raṇe rathānām ayutaṃ nihatya; hatā gajāḥ saptaśatārjunena

prācyāś ca sauvīragaṇāś ca sarve; nipātitāḥ kṣudrakamālavāś ca

mahat kṛtaṃ karma dhanaṃjayena; kartuṃ yathā nārhati kaś cid anya

131

rutāyur ambaṣṭhapatiś ca rājā; tathaiva durmarṣaṇacitrasenau

droṇaḥ kṛpaḥ saindhavabāhlikau ca; bhūriśravāḥ śalyaśalau ca rājan

svabāhuvīryeṇa jitāḥ sabhīṣmāḥ; kirīṭinā lokamahārathena

132

iti bruvantaḥ śibirāṇi jagmuḥ; sarve gaṇā bhārata ye tvadīyāḥ

ulkāsahasraiś ca susaṃpradīptair; vibhrājamānaiś ca tathā pradīpaiḥ

kirīṭivitrāsitasarvayodhā; cakre niveśaṃ dhvajinī kurūṇām
parchment scroll| parchment scroll
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 55