Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 58

Book 6. Chapter 58

The Mahabharata In Sanskrit


Book 6

Chapter 58

1

धृतराष्ट्र उवाच

दैवम एव परं मन्ये पौरुषाद अपि संजय

यत सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते

2

नित्यं हि मामकांस तात हतान एव हि शंससि

अव्यग्रांश च परहृष्टांश च नित्यं शंससि पाण्डवान

3

हीनान पुरुषकारेण मामकान अद्य संजय

पतितान पात्यमानांश च हतान एव च शंससि

4

युध्यमानान यथाशक्ति घटमानाञ जयं परति

पाण्डवा विजयन्त्य एव जीयन्ते चैव मामकाः

5

सॊ ऽहं तीव्राणि दुःखानि दुर्यॊधनकृतानि च

अश्रौषं सततं तात दुःसहानि बहूनि च

6

तम उपायं न पश्यामि जीयेरन येन पाण्डवाः

मामका वा जयं युद्धे पराप्नुयुर येन संजय

7

संजय उवाच

कषयं मनुष्यदेहानां गजवाजिरथक्षयम

शृणु राजन सथिरॊ भूत्वा तवैवापनयॊ महान

8

धृष्टद्युम्नस तु शल्येन पीडितॊ नवभिः शरैः

पीडयाम आस संक्रुद्धॊ मद्राधिपतिम आयसैः

9

तत्राद्भुतम अपश्याम पार्षतस्य पराक्रमम

नयवारयत यत तूर्णं शल्यं समितिशॊभनम

10

नान्तरं ददृशे कश चित तयॊः संरब्धयॊ रणे

मुहूर्तम इव तद युद्धं तयॊः समम इवाभवत

11

ततः शल्यॊ महाराज धृष्टद्युम्नस्य संयुगे

धनुश चिच्छेद भल्लेन पीतेन निशितेन च

12

अथैनं शरवर्षेण छादयाम आस भारत

गिरिं जलागमे यद्वज जलदा जलधारिणः

13

अभिमन्युस तु संक्रुद्धॊ धृष्टद्युम्ने निपीडिते

अभिदुद्राव वेगेन मद्रराजरथं परति

14

ततॊ मद्राधिपरथं कार्ष्णिः पराप्यातिकॊपनः

आर्तायनिम अमेयात्मा विव्याध विशिखैस तरिभिः

15

ततस तु तावका राजन परीप्सन्तॊ ऽऽरजुनिं रणे

मद्रराजरथं तूर्णं परिवार्यावतस्थिरे

16

दुर्यॊधनॊ विकर्णश च दुःशासनविविंशती

दुर्मर्षणॊ दुःसहश च चित्रसेनश च दुर्मुखः

17

सत्यव्रतश च भद्रं ते पुरुमित्रश च भारत

एते मद्राधिपरथं पालयन्तः सथिता रणे

18

तान भीमसेनः संक्रुद्धॊ धृष्टद्युम्नश च पार्षतः

दरौपदेयाभिमन्युश च माद्रीपुत्रौ च पाण्डवौ

19

नानारूपाणि शस्त्राणि विसृजन्तॊ विशां पते

अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः

ते वै समीयुः संग्रामे राजन दुर्मन्त्रिते तव

20

तस्मिन दाशरथे युद्धे वर्तमाने भयावहे

तावकानां परेषां च परेक्षका रथिनॊ ऽभवन

21

शस्त्राण्य अनेकरूपाणि विसृजन्तॊ महारथाः

अन्यॊन्यम अभिनर्दन्तः संप्रहारं परचक्रिरे

22

ते यत्ता जातसंरम्भाः सर्वे ऽनयॊन्यं जिघांसवः

महास्त्राणि विमुञ्चन्तः समापेतुर अमर्षणाः

23

दुर्यॊधनस तु संक्रुद्धॊ धृष्टद्युम्नं महारणे

विव्याध निशितैर बाणैश चतुर्भिस तवरितॊ भृशम

24

दुर्मर्षणश च विंशत्या चित्रसेनश च पञ्चभिः

दुर्मुखॊ नवभिर बाणैर दुःसहश चापि सप्तभिः

विविंशतिः पञ्चभिश च तरिभिर दुःशासनस तथा

25

तान परत्यविध्यद राजेन्द्र पार्षतः शत्रुतापनः

एकैकं पञ्चविंशत्या दर्शयन पाणिलाघवम

26

सत्यव्रतं तु समरे पुरुमित्रं च भारत

अभिमन्युर अविध्यत तौ दशभिर दशभिः शरैः

27

माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ

छादयेतां शरव्रातैस तद अद्भुतम इवाभवत

28

ततः शल्यॊ महाराज सवस्रीयौ रथिनां वरौ

शरैर बहुभिर आनर्छत कृतप्रतिकृतैषिणौ

छाद्यमानौ ततस तौ तु माद्रीपुत्रौ न चेलतुः

29

अथ दुर्यॊधनं दृष्ट्वा भीमसेनॊ महाबलः

विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः

30

तम उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम

भीमसेनं महाबाहुं पुत्रास ते पराद्रवन भयात

31

दुर्यॊधनस तु संक्रुद्धॊ मागधं समचॊदयत

अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम

मागधं पुरतः कृत्वा भीमसेनं समभ्ययात

32

आपतन्तं च तं दृष्ट्वा गजानीकं वृकॊदरः

गदापाणिर अवारॊहद रथात सिंह इवॊन्नदन

33

अद्रिसारमयीं गुर्वीं परगृह्य महतीं गदाम

अभ्यधावद गजानीकं वयादितास्य इवान्तकः

34

स गजान गदया निघ्नन वयचरत समरे बली

भीमसेनॊ महाबाहुः सवज्र इव वासवः

35

तस्य नादेन महता मनॊहृदयकम्पिना

वयत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः

36

ततस तु दरौपदीपुत्राः सौभद्रश च महारथः

नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः

37

पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान

अभ्यधावन्त वर्षन्तॊ मेघा इव गिरीन यथा

38

कषुरैः कषुरप्रैर भल्लैश च पीतैर अञ्जलिकैर अपि

पातयन्तॊत्तमाङ्गानि पाण्डवा गजयॊधिनाम

39

शिरॊभिः परपतद्भिश च बाहुभिश च विभूषितैः

अश्मवृष्टिर इवाभाति पाणिभिश च सहाङ्कुशैः

40

हृतॊत्तमाङ्गाः सकन्धेषु गजानां गजयॊधिनः

अदृश्यन्ताचलाग्रेषु दरुमा भग्नशिखा इव

41

धृष्टद्युम्नहतान अन्यान अपश्याम महागजान

पतितान पात्यमानांश च पार्षतेन महात्मना

42

मागधॊ ऽथ महीपालॊ गजम ऐरावणॊपमम

परेषयाम आस समरे सौभद्रस्य रथं परति

43

तम आपतन्तं संप्रेक्ष्य मागधस्य गजॊत्तमम

जघानैकेषुणा वीरः सौभद्रः परवीरहा

44

तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः

राज्ञॊ रजतपुङ्खेन भल्लेनापहरच छिरः

45

विगाह्य तद गजानीकं भीमसेनॊ ऽपि पाण्डवः

वयचरत समरे मृद्नन गजान इन्द्रॊ गिरीन इव

46

एकप्रहाराभिहतान भीमसेनेन कुञ्जरान

अपश्याम रणे तस्मिन गिरीन वज्रहतान इव

47

भग्नदन्तान भग्नकटान भग्नसक्थांश च वारणान

भग्नपृष्ठान भग्नकुम्भान निहतान पर्वतॊपमान

48

नदतः सीदतश चान्यान विमुखान समरे गजान

विमूत्रान भग्नसंविग्नांस तथा विशकृतॊ ऽपरान

49

भीमसेनस्य मार्गेषु गतासून पर्वतॊपमान

अपश्याम हतान नागान निष्टनन्तस तथापरे

50

वमन्तॊ रुधिरं चान्ये भिन्नकुम्भा महागजाः

विह्वलन्तॊ गता भूमिं शैला इव धरातले

51

मेदॊरुधिरदिग्धाङ्गॊ वसामज्जासमुक्षितः

वयचरत समरे भीमॊ दण्डपाणिर इवान्तकः

52

गजानां रुधिराक्तां तां गदां बिभ्रद वृकॊदरः

घॊरः परतिभयश चासीत पिनाकीव पिनाकधृक

53

निर्मथ्यमानाः करुद्धेन भीमसेनेन दन्तिनः

सहसा पराद्रवञ शिष्टा मृद्नन्तस तव वाहिनीम

54

तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः

पर्यरक्षन्त युध्यन्तं वज्रायुधम इवामराः

55

शॊणिताक्तां गदां बिभ्रद उक्षितॊ गजशॊणितैः

कृतान्त इव रौद्रात्मा भीमसेनॊ वयदृश्यत

56

वयायच्छमानं गदया दिक्षु सर्वासु भारत

नृत्यमानम अपश्याम नृत्यन्तम इव शंकरम

57

यमदण्डॊपमां गुर्वीम इन्द्राशनिसमस्वनाम

अपश्याम महाराज रौद्रां विशसनीं गदाम

58

विमिश्रां केशमज्जाभिः परदिग्धां रुधिरेण च

पिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून

59

यथा पशूनां संघातं यष्ट्या पालः परकालयेत

तथा भीमॊ गजानीकं गदया पर्यकालयत

60

गदया वध्यमानास ते मार्गणैश च समन्ततः

सवान्य अनीकानि मृद्नन्तः पराद्रवन कुञ्जरास तव

61

महावात इवाभ्राणि विधमित्वा स वारणान

अतिष्ठत तुमुले भीमः शमशान इव शूलभृत

1

dhṛtarāṣṭra uvāca

daivam eva paraṃ manye pauruṣād api saṃjaya

yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate

2

nityaṃ hi māmakāṃs tāta hatān eva hi śaṃsasi

avyagrāṃś ca prahṛṣṭāṃś ca nityaṃ śaṃsasi pāṇḍavān

3

hīnān puruṣakāreṇa māmakān adya saṃjaya

patitān pātyamānāṃś ca hatān eva ca śaṃsasi

4

yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati

pāṇḍavā vijayanty eva jīyante caiva māmakāḥ

5

so 'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca

aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca

6

tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ

māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya

7

saṃjaya uvāca

kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam

śṛ
u rājan sthiro bhūtvā tavaivāpanayo mahān

8

dhṛṣṭadyumnas tu śalyena pīḍito navabhiḥ śaraiḥ

pīḍayām āsa saṃkruddho madrādhipatim āyasai

9

tatrādbhutam apaśyāma pārṣatasya parākramam

nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam

10

nāntaraṃ dadṛśe kaś cit tayoḥ saṃrabdhayo raṇe

muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat

11

tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge

dhanuś ciccheda bhallena pītena niśitena ca

12

athainaṃ śaravarṣeṇa chādayām āsa bhārata

giriṃ jalāgame yadvaj jaladā jaladhāriṇa

13

abhimanyus tu saṃkruddho dhṛṣṭadyumne nipīḍite

abhidudrāva vegena madrarājarathaṃ prati

14

tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ

ārtāyanim ameyātmā vivyādha viśikhais tribhi

15

tatas tu tāvakā rājan parīpsanto 'rjuniṃ raṇe

madrarājarathaṃ tūrṇaṃ parivāryāvatasthire

16

duryodhano vikarṇaś ca duḥśāsanaviviṃśatī

durmarṣaṇo duḥsahaś ca citrasenaś ca durmukha

17

satyavrataś ca bhadraṃ te purumitraś ca bhārata

ete madrādhiparathaṃ pālayantaḥ sthitā raṇe

18

tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaś ca pārṣataḥ

draupadeyābhimanyuś ca mādrīputrau ca pāṇḍavau

19

nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate

abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ

te vai samīyuḥ saṃgrāme rājan durmantrite tava

20

tasmin dāśarathe yuddhe vartamāne bhayāvahe

tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan

21

astrāṇy anekarūpāṇi visṛjanto mahārathāḥ

anyonyam abhinardantaḥ saṃprahāraṃ pracakrire

22

te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ

mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ

23

duryodhanas tu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe

vivyādha niśitair bāṇaiś caturbhis tvarito bhṛśam

24

durmarṣaṇaś ca viṃśatyā citrasenaś ca pañcabhiḥ

durmukho navabhir bāṇair duḥsahaś cāpi saptabhiḥ

viviṃśatiḥ pañcabhiś ca tribhir duḥśāsanas tathā

25

tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ

ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam

26

satyavrataṃ tu samare purumitraṃ ca bhārata

abhimanyur avidhyat tau daśabhir daśabhiḥ śarai

27

mādrīputrau tu samare mātulaṃ mātṛnandanau

chādayetāṃ śaravrātais tad adbhutam ivābhavat

28

tataḥ śalyo mahārāja svasrīyau rathināṃ varau

śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau

chādyamānau tatas tau tu mādrīputrau na celatu

29

atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ

vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍava

30

tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam

bhīmasenaṃ mahābāhuṃ putrās te prādravan bhayāt

31

duryodhanas tu saṃkruddho māgadhaṃ samacodayat

anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām

māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt

32

patantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ

gadāpāṇir avārohad rathāt siṃha ivonnadan

33

adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām

abhyadhāvad gajānīkaṃ vyāditāsya ivāntaka

34

sa gajān gadayā nighnan vyacarat samare balī

bhīmaseno mahābāhuḥ savajra iva vāsava

35

tasya nādena mahatā manohṛdayakampinā

vyatyaceṣṭanta saṃhatya gajā bhīmasya nardata

36

tatas tu draupadīputrāḥ saubhadraś ca mahārathaḥ

nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣata

37

pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān

abhyadhāvanta varṣanto meghā iva girīn yathā

38

kṣuraiḥ kṣuraprair bhallaiś ca pītair añjalikair api

pātayantottamāṅgāni pāṇḍavā gajayodhinām

39

irobhiḥ prapatadbhiś ca bāhubhiś ca vibhūṣitaiḥ

aśmavṛṣṭir ivābhāti pāṇibhiś ca sahāṅkuśai

40

hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ

adṛśyantācalāgreṣu drumā bhagnaśikhā iva

41

dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān

patitān pātyamānāṃś ca pārṣatena mahātmanā

42

māgadho 'tha mahīpālo gajam airāvaṇopamam

preṣayām āsa samare saubhadrasya rathaṃ prati

43

tam āpatantaṃ saṃprekṣya māgadhasya gajottamam

jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā

44

tasyāvarjitanāgasya kārṣṇiḥ parapuraṃjayaḥ

rājño rajatapuṅkhena bhallenāpaharac chira

45

vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ

vyacarat samare mṛdnan gajān indro girīn iva

46

ekaprahārābhihatān bhīmasenena kuñjarān

apaśyāma raṇe tasmin girīn vajrahatān iva

47

bhagnadantān bhagnakaṭān bhagnasakthāṃś ca vāraṇān

bhagnapṛṣṭhān bhagnakumbhān nihatān parvatopamān

48

nadataḥ sīdataś cānyān vimukhān samare gajān

vimūtrān bhagnasaṃvignāṃs tathā viśakṛto 'parān

49

bhīmasenasya mārgeṣu gatāsūn parvatopamān

apaśyāma hatān nāgān niṣṭanantas tathāpare

50

vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ

vihvalanto gatā bhūmiṃ śailā iva dharātale

51

medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ

vyacarat samare bhīmo daṇḍapāṇir ivāntaka

52

gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ

ghoraḥ pratibhayaś cāsīt pinākīva pinākadhṛk

53

nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ

sahasā prādravañ śiṣṭā mṛdnantas tava vāhinīm

54

taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ

paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ

55

oṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ

kṛtānta iva raudrātmā bhīmaseno vyadṛśyata

56

vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata

nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram

57

yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām

apaśyāma mahārāja raudrāṃ viśasanīṃ gadām

58

vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca

pinākam iva rudrasya kruddhasyābhighnataḥ paśūn

59

yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet

tathā bhīmo gajānīkaṃ gadayā paryakālayat

60

gadayā vadhyamānās te mārgaṇaiś ca samantataḥ

svāny anīkāni mṛdnantaḥ prādravan kuñjarās tava

61

mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān

atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhṛt
easton's biblical dictionary| easton's biblical dictionary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 58