Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 61

Book 6. Chapter 61

The Mahabharata In Sanskrit


Book 6

Chapter 61

1

[धृ]

भयं मे सुमहज जातं विस्मयश चैव संजय

शरुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम

2

पुत्राणां च पराभवं शरुत्वा संजय सर्वशः

चिन्ता मे महती सूत भविष्यति कथं तव इति

3

धरुवं विदुर वाक्यानि धक्ष्यन्ति हृदयं मम

यथा हि दृश्यते सर्वं दैवयॊगेन संजय

4

यत्र भीष्म मुखाञ शूरान अस्त्रज्ञान यॊधसत्तमान

पाण्डवानाम अनीकानि यॊधयन्ति परहारिणः

5

केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः

केन दत्तवरास तात किं वा जञानं विदन्ति ते

येन कषयं न गच्छन्ति दिवि तारागणा इव

6

पुनः पुनर न मृष्यामि हतं सैन्यं सम पाण्डवैः

मय्य एव दण्डः पतति दैवात परमदारुणः

7

यथावध्याः पाण्डुसुता यथा वध्याश च मे सुताः

एतन मे सर्वम आचक्ष्व यथातत्त्वेन संजय

8

न हि पारं परपश्यामि दुःखस्यास्य कथं चन

समुद्रस्येव महतॊ भुजाभ्यां परतरन नरः

9

पुत्राणां वयसनं मन्ये धरुवं पराप्तं सुदारुणम

घातयिष्यति मे पुत्रान सर्वान भीमॊ न संशयः

10

न हि पश्यामि तं वीरं यॊ मे रक्षेत सुतान रणे

धरुवं विनाशः समरे पुत्राणां मम संजय

11

तस्मान मे कारणं सूत युक्तिं चैव विशेषतः

पृच्छतॊ ऽदय यथातत्त्वं सर्वम आख्यातुम अर्हसि

12

दुर्यॊधनॊ ऽपि यच चक्रे दृष्ट्वा सवान विमुखान रणे

भीष्मद्रॊणौ कृपश चैव सौबलेयॊ जयद्रथः

दरौणिर वापि महेष्वासॊ विकर्णॊ वा महाबलः

13

निश्चयॊ वापि कस तेषां तदा हय आसीन महात्मनाम

विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय

14

[स]

शृणु राजन्न अवहितः शरुत्वा चैवावधारय

नैव मन्त्रकृतं किं चिन नैव मायां तथाविधाम

न वै विभीषिकां कां चिद राजन कुर्वन्ति पाण्डवाः

15

युध्यन्ति ते यथान्यायं शक्तिमन्तश च संयुगे

धर्मेण सर्वकार्याणि कीर्तितानीति भारत

आरभन्ते सदा पार्थाः परार्थयाना महद यशः

16

न ते युद्धान निवर्तन्ते धर्मॊपेता महाबलाः

शरिया परमया युक्ता यतॊ धर्मस ततॊ जयः

तेनावध्या रणे पार्था जय युक्ताश च पार्थिव

17

तव पुत्रा दुरात्मानः पापेष्व अभिरताः सदा

निष्ठुरा हीनकर्माणस तेन हीयन्ति संयुगे

18

सुबहूनि नृशंसानि पुत्रैस तव जनेश्वर

निकृतानीह पाण्डूनां नीचैर इव यथा नरैः

19

सर्वं च तद अनादृत्य पुत्राणां तव किल्बिषम

सापह्नवाः सदैवासन पाण्डवाः पाण्डुपूर्वज

न चैनान बहु मन्यन्ते पुत्रास तव विशां पते

20

तस्य पापस्य सततं करियमाणस्य कर्मणः

संप्राप्तं सुमहद घॊरं फलं किं पाकसंनिभम

स तद भुङ्क्ष्व महाराज सपुत्रः स सुहृज्जनः

21

नावबुध्यसि यद राजन वार्यमाणः सुहृज्जनैः

विदुरेणाथ भीष्मेण दरॊणेन च महात्मना

22

तथा मया चाप्य असकृद वार्यमाणॊ न गृह्णसि

वाक्यं हितं च पथ्यं च मर्त्यः पथ्यम इवौषधम

पुत्राणां मतम आस्थाय जितान मन्यसि पाण्डवान

23

शृणु भूयॊ यथातत्त्वं यन मां तवं परिपृच्छसि

कारणं भरतश्रेष्ठ पाण्डवानां जयं परति

तत ते ऽहं कथयिष्यामि यथा शरुतम अरिंदम

24

दुर्यॊधनेन संपृष्ट एतम अर्थं पितामहः

दृष्ट्वा भरातॄन रणे सर्वान निर्जितान सुमहारथान

25

शॊकसंमूढहृदयॊ निशाकाले सम कौरवः

पितामहं महाप्राज्ञं विनयेनॊपगम्य ह

यद अब्रवीत सुतस ते ऽसौ तन मे शृणु जनेश्वर

26

[दुर]

तवं च दरॊणश च शल्यश च कृपॊ दरौणिस तथैव च

कृतवर्मा च हार्दिक्यः काम्बॊजश च सुदक्षिणः

27

भूरिश्रवा विकर्णश च भगदत्तश च वीर्यवान

महारथाः समाख्याताः कुलपुत्रास तनुत्यजः

28

तरयाणाम अपि लॊकानां पर्याप्ता इति मे मतिः

पाण्डवानां समस्ताश च न तिष्ठन्ति पराक्रमे

29

तत्र मे संशयॊ जातस तन ममाचक्ष्व पृच्छतः

यं समाश्रित्य कौन्तेय जयन्त्य अस्मान पदे पदे

30

[भस]

शृणु राजन वचॊ मह्यं यत तवां वक्ष्यामि कौरव

बहुशश च ममॊक्तॊ ऽसि न च मे तत्त्वया कृतम

31

करियतां पाण्डवैः सार्धं शमॊ भरतसत्तम

एतत कषमम अहं मन्ये पृथिव्यास तव चाभिभॊ

32

भुञ्जेमां पृथिवीं राजन भरातृभिः सहितः सुखी

दुर्हृदस तापयन सर्वान नन्दयंश चापि बान्धवान

33

न च मे करॊशतस तात शरुतवान असि वै पुरा

तद इदं समनुप्राप्तं यत पाण्डून अवमन्यसे

34

यश च हेतुर अवध्यत्वे तेषाम अक्लिष्टकर्मणाम

तं शृणुष्व महाराज मम कीर्तयतः परभॊ

35

नास्ति लॊकेषु तद भूतं भविता नॊ भविष्यति

यॊ जयेत पाण्डवान संख्ये पालिताञ शार्ङ्गधन्वना

36

यत तु मे कथितं तात मुनिभिर भावितात्मभिः

पुराणगीतं धर्मज्ञ तच छृणुष्व यथातथम

37

पुरा किल सुराः सर्वे ऋषयश च समागताः

पितामहम उपासेदुः पर्वते गन्धमादने

38

मध्ये तेषां समासीनः परजापतिर अपश्यत

विमानं जाज्वलद भासा सथितं परवरम अम्बरे

39

धयानेनावेद्य तं बरह्मा कृत्वा च नियतॊ ऽञजलिम

नमश चकार हृष्टात्मा परमं परमेश्वरम

40

ऋषयस तव अथ देवाश च दृष्ट्वा बरह्माणम उत्थितम

सथिताः पराज्ञलयः सर्वे पश्यन्तॊ महद अद्भुतम

41

यथावच च तम अभ्यर्च्य बरह्मा बरह्मविदां वरः

जगाद जगतः सरष्टा परं परम अधर्मवित

42

विश्वावसुर विश्वमूर्तिर विश्वेशॊ; विष्वक्सेनॊ विश्वकर्मा वशीच

विश्वेश्वरॊ वासुदेवॊ ऽसि तस्माद; यॊगात्मानं दैवतं तवाम उपैमि

43

जय विश्वमहादेव जय लॊकहिते रत

जय यॊगीश्वर विभॊ जय यॊगपरावर

44

पद्मगर्भविशालाक्ष जय लॊकेश्वरेश्वर

भूतभव्य भवन नाथ जय सौम्यात्मजात्मज

45

असंख्येयगुणाजेय जय सर्वपरायण

नारायण सुदुष्पार जय शार्ङ्गधनुर्धर

46

सर्वगुह्य गुणॊपेत विश्वमूर्ते निरामय

विश्वेश्वर महाबाहॊ जय लॊकार्थ तत्पर

47

महॊरगवराहाद्य हरि केशविभॊ जय

हरि वासविशामीश विश्वावासामिताव्यय

48

वयक्ताव्यक्तामित सथाननियतेन्द्रिय सेन्द्रिय

असंख्येयात्म भावज्ञ जय गम्भीरकामद

49

अनन्त विदितप्रज्ञ नित्यं भूतविभावन

कृतकार्यकृतप्रज्ञ धर्मज्ञ विजयाजय

50

गुह्यात्मन सर्वभूतात्मन सफुटसंभूत संभव

भूतार्थ तत्त्वलॊकेश जय भूतविभावन

51

आत्मयॊने महाभाग कल्पसंक्षेप तत्पर

उद्भावन मनॊद्भाव जय बरह्म जनप्रिय

52

निसर्ग सर्गाभिरत कामेश परमेश्वर

अमृतॊद्भव सद्भाव युगाग्रे विजयप्रद

53

परजापतिपते देव पद्मनाभ महाबल

आत्मभूतमहाभूतकर्मात्मञ जय कर्मद

54

पादौ तव धरा देवी दिशॊ बाहुर दिवं शिरः

मूर्तिस ते ऽहं सुराः कायश चन्द्रादित्यौ च चक्षुषी

55

बलं तपश च सत्यं च धर्मः कामात्मजः परभॊ

तेजॊ ऽगनिः पवनः शवास आपस ते सवेदसंभवाः

56

अश्विनौ शरवणी नित्यं देवी जिह्वा सरस्वती

वेदाः संस्कारनिष्ठा हि तवयीदं जगद आश्रितम

57

न संख्यां न परीमाणं न तेजॊ न पराक्रमम

न बलं यॊगयॊगीश जानीमस ते न संभवम

58

तवद भक्तिनिरता देव नियमैस तवा समाहिताः

अर्चयामः सदा विष्णॊ परमेशं महेश्वरम

59

ऋषयॊ देवगन्धर्वा यक्षराक्षस पन्नगाः

पिशाचा मानुषाश चैव मृगपक्षिसरीसृपाः

60

एवमादि मया सृष्टं पृथिव्यां तवत्प्रसादजम

पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन

61

तवं गतिः सर्वभूतानां तवं नेता तवं जगन मुखम

तवत्प्रसादेन देवेश सुखिनॊ विबुधाः सदा

62

पृथिवी निर्भया देव तवत्प्रसादात सदाभवत

तस्माद देव विशालाक्ष यदुवंशविवर्धनः

63

धर्मसंस्थापनार्थाय दैतेयानां वधाय च

जगतॊ धारणार्थाय विज्ञाप्यं कुरु मे परभॊ

64

यद एतत परमं गुह्यं तवत्प्रसादमयं विभॊ

वासुदेवं तद एतत ते मयॊद्गीतं यथातथम

65

सृष्ट्वा संकर्षणं देवं सवयम आत्मानम आत्मना

कृष्ण तवम आत्मनास्राक्षीः परद्युम्नं चात्मसंभवम

66

परद्युम्नाच चानिरुद्धं तवं यं विदुर विष्णुम अव्ययम

अनिरुद्धॊ ऽसृजन मां वै बरह्माणं लॊकधारिणम

67

वासुदेवमयः सॊ ऽहं तवयैवास्मि विनिर्मितः

विभज्य भागशॊ ऽऽतमानं वरज मानुषतां विभॊ

68

तत्रासुरवधं कृत्वा सर्वलॊकसुखाय वै

धर्मं सथाप्य यशः पराप्य यॊगं पराप्स्यसि तत्त्वतः

69

तवां हि बरह्मर्षयॊ लॊके देवाश चामित्रविक्रम

तैस तैश च नामभिर भक्ता गायन्ति परमात्मकम

70

सथिताश च सर्वे तवयि भूतसंघाः; कृत्वाश्रयं तवां वरदं सुबाहॊ

अनादिमध्यान्तम अपारयॊगं; लॊकस्य सेतुं परवदन्ति विप्राः

1

[dhṛ]

bhayaṃ me sumahaj jātaṃ vismayaś caiva saṃjaya

śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram

2

putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ

cintā me mahatī sūta bhaviṣyati kathaṃ tv iti

3

dhruvaṃ vidura vākyāni dhakṣyanti hṛdayaṃ mama

yathā hi dṛśyate sarvaṃ daivayogena saṃjaya

4

yatra bhīṣma mukhāñ śūrān astrajñān yodhasattamān

pāṇḍavānām anīkāni yodhayanti prahāriṇa

5

kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ

kena dattavarās tāta kiṃ vā jñānaṃ vidanti te

yena kṣayaṃ na gacchanti divi tārāgaṇā iva

6

punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ

mayy eva daṇḍaḥ patati daivāt paramadāruṇa

7

yathāvadhyāḥ pāṇḍusutā yathā vadhyāś ca me sutāḥ

etan me sarvam ācakṣva yathātattvena saṃjaya

8

na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃ cana

samudrasyeva mahato bhujābhyāṃ prataran nara

9

putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam

ghātayiṣyati me putrān sarvān bhīmo na saṃśaya

10

na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe

dhruvaṃ vināśaḥ samare putrāṇāṃ mama saṃjaya

11

tasmān me kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ

pṛcchato 'dya yathātattvaṃ sarvam ākhyātum arhasi

12

duryodhano 'pi yac cakre dṛṣṭvā svān vimukhān raṇe

bhīṣmadroṇau kṛpaś caiva saubaleyo jayadrathaḥ

drauṇir vāpi maheṣvāso vikarṇo vā mahābala

13

niścayo vāpi kas teṣāṃ tadā hy āsīn mahātmanām

vimukheṣu mahāprājña mama putreṣu saṃjaya

14

[s]

śṛ
u rājann avahitaḥ śrutvā caivāvadhāraya

naiva mantrakṛtaṃ kiṃ cin naiva māyāṃ tathāvidhām

na vai vibhīṣikāṃ kāṃ cid rājan kurvanti pāṇḍavāḥ

15

yudhyanti te yathānyāyaṃ śaktimantaś ca saṃyuge

dharmeṇa sarvakāryāṇi kīrtitānīti bhārata

ārabhante sadā pārthāḥ prārthayānā mahad yaśa

16

na te yuddhān nivartante dharmopetā mahābalāḥ

riyā paramayā yuktā yato dharmas tato jayaḥ

tenāvadhyā raṇe pārthā jaya yuktāś ca pārthiva

17

tava putrā durātmānaḥ pāpeṣv abhiratāḥ sadā

niṣṭhurā hīnakarmāṇas tena hīyanti saṃyuge

18

subahūni nṛśaṃsāni putrais tava janeśvara

nikṛtānīha pāṇḍūnāṃ nīcair iva yathā narai

19

sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam

sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja

na cainān bahu manyante putrās tava viśāṃ pate

20

tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ

saṃprāptaṃ sumahad ghoraṃ phalaṃ kiṃ pākasaṃnibham

sa tad bhuṅkṣva mahārāja saputraḥ sa suhṛjjana

21

nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ

vidureṇātha bhīṣmeṇa droṇena ca mahātmanā

22

tathā mayā cāpy asakṛd vāryamāṇo na gṛhṇasi

vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham

putrāṇāṃ matam āsthāya jitān manyasi pāṇḍavān

23

śṛ
u bhūyo yathātattvaṃ yan māṃ tvaṃ paripṛcchasi

kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati

tat te 'haṃ kathayiṣyāmi yathā śrutam ariṃdama

24

duryodhanena saṃpṛṣṭa etam arthaṃ pitāmahaḥ

dṛṣṭvā bhrātṝn raṇe sarvān nirjitān sumahārathān

25

okasaṃmūḍhahṛdayo niśākāle sma kauravaḥ

pitāmahaṃ mahāprājñaṃ vinayenopagamya ha

yad abravīt sutas te 'sau tan me śṛṇu janeśvara

26

[dur]

tvaṃ ca droṇaś ca śalyaś ca kṛpo drauṇis tathaiva ca

kṛtavarmā ca hārdikyaḥ kāmbojaś ca sudakṣiṇa

27

bhūriśravā vikarṇaś ca bhagadattaś ca vīryavān

mahārathāḥ samākhyātāḥ kulaputrās tanutyaja

28

trayāṇām api lokānāṃ paryāptā iti me matiḥ

pāṇḍavānāṃ samastāś ca na tiṣṭhanti parākrame

29

tatra me saṃśayo jātas tan mamācakṣva pṛcchataḥ

yaṃ samāśritya kaunteya jayanty asmān pade pade

30

[bhs]

śṛ
u rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava

bahuśaś ca mamokto 'si na ca me tattvayā kṛtam

31

kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama

etat kṣamam ahaṃ manye pṛthivyās tava cābhibho

32

bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī

durhṛdas tāpayan sarvān nandayaṃś cāpi bāndhavān

33

na ca me krośatas tāta śrutavān asi vai purā

tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase

34

yaś ca hetur avadhyatve teṣām akliṣṭakarmaṇām

taṃ śṛuṣva mahārāja mama kīrtayataḥ prabho

35

nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati

yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā

36

yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ

purāṇagītaṃ dharmajña tac chṛṇuṣva yathātatham

37

purā kila surāḥ sarve ṛṣayaś ca samāgatāḥ

pitāmaham upāseduḥ parvate gandhamādane

38

madhye teṣāṃ samāsīnaḥ prajāpatir apaśyata

vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare

39

dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim

namaś cakāra hṛṣṭtmā paramaṃ parameśvaram

40

ayas tv atha devāś ca dṛṣṭvā brahmāṇam utthitam

sthitāḥ prājñalayaḥ sarve paśyanto mahad adbhutam

41

yathāvac ca tam abhyarcya brahmā brahmavidāṃ varaḥ

jagāda jagataḥ sraṣṭā paraṃ param adharmavit

42

viśvāvasur viśvamūrtir viśveśo; viṣvakseno viśvakarmā vaśīca

viśveśvaro vāsudevo 'si tasmād; yogātmānaṃ daivataṃ tvām upaimi

43

jaya viśvamahādeva jaya lokahite rata

jaya yogīśvara vibho jaya yogaparāvara

44

padmagarbhaviśālākṣa jaya lokeśvareśvara

bhūtabhavya bhavan nātha jaya saumyātmajātmaja

45

asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa

nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara

46

sarvaguhya guṇopeta viśvamūrte nirāmaya

viśveśvara mahābāho jaya lokārtha tatpara

47

mahoragavarāhādya hari keśavibho jaya

hari vāsaviśāmīśa viśvāvāsāmitāvyaya

48

vyaktāvyaktāmita sthānaniyatendriya sendriya

asaṃkhyeyātma bhāvajña jaya gambhīrakāmada

49

ananta viditaprajña nityaṃ bhūtavibhāvana

kṛtakāryakṛtaprajña dharmajña vijayājaya

50

guhyātman sarvabhūtātman sphuṭasaṃbhūta saṃbhava

bhūtārtha tattvalokeśa jaya bhūtavibhāvana

51

tmayone mahābhāga kalpasaṃkṣepa tatpara

udbhāvana manodbhāva jaya brahma janapriya

52

nisarga sargābhirata kāmeśa parameśvara

amṛtodbhava sadbhāva yugāgre vijayaprada

53

prajāpatipate deva padmanābha mahābala

ātmabhūtamahābhūtakarmātmañ jaya karmada

54

pādau tava dharā devī diśo bāhur divaṃ śiraḥ

mūrtis te 'haṃ surāḥ kāyaś candrādityau ca cakṣuṣī

55

balaṃ tapaś ca satyaṃ ca dharmaḥ kāmātmajaḥ prabho

tejo 'gniḥ pavanaḥ śvāsa āpas te svedasaṃbhavāḥ

56

aśvinau śravaṇī nityaṃ devī jihvā sarasvatī

vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam

57

na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam

na balaṃ yogayogīśa jānīmas te na saṃbhavam

58

tvad bhaktiniratā deva niyamais tvā samāhitāḥ

arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram

59

ayo devagandharvā yakṣarākṣasa pannagāḥ

piśācā mānuṣāś caiva mṛgapakṣisarīsṛpāḥ

60

evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam

padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana

61

tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jagan mukham

tvatprasādena deveśa sukhino vibudhāḥ sadā

62

pṛthivī nirbhayā deva tvatprasādāt sadābhavat

tasmād deva viśālākṣa yaduvaṃśavivardhana

63

dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca

jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho

64

yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho

vāsudevaṃ tad etat te mayodgītaṃ yathātatham

65

sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā

kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam

66

pradyumnāc cāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam

aniruddho 'sṛjan māṃ vai brahmāṇaṃ lokadhāriṇam

67

vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ

vibhajya bhāgaśo 'tmānaṃ vraja mānuṣatāṃ vibho

68

tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai

dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvata

69

tvāṃ hi brahmarṣayo loke devāś cāmitravikrama

tais taiś ca nāmabhir bhaktā gāyanti paramātmakam

70

sthitāś ca sarve tvayi bhūtasaṃghāḥ; kṛtvāśrayaṃ tvāṃ varadaṃ subāho

anādimadhyāntam apārayogaṃ; lokasya setuṃ pravadanti viprāḥ
vishnu purana online| vishnu purana online
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 61