Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 70

Book 6. Chapter 70

The Mahabharata In Sanskrit


Book 6

Chapter 70

1

[स]

अथ राजन महाबाहुः सात्यकिर युद्धदुर्मदः

विकृष्य चापं समरे भारसाधनम उत्तमम

2

परामुञ्चत पुङ्खसंयुक्ताञ शरान आशीविषॊपमान

परकाशं लघुचित्रं च दर्शयन्न अस्त्रलाघवम

3

तस्य विक्षिपतश चापं शरान अन्यांश च मुञ्चतः

आददानस्य भूयश च संदधानस्य चापरान

4

कषिपतश च शरान अस्य रणे शत्रून विनिघ्नतः

ददृशे रूपम अत्यर्थं मेघस्येव परवर्षतः

5

तम उदीर्यन्तम आलॊक्य राजा दुर्यॊधनस ततः

रथानाम अयुतं तस्य परेषयाम आस भारत

6

तांस तु सर्वान महेष्वासान सात्यकिः सत्यविक्रमः

जघान परमेष्वासॊ दिव्येनास्त्रेण वीर्यवान

7

स कृत्वा दारुणं कर्म परगृहीतशरासनः

आससाद ततॊ वीरॊ भूरिश्रवसम आहवे

8

स हि संदृश्य सेनां तां युयुधानेन पातितम

अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः

9

इन्द्रायुधसवर्णं तत स विस्फार्य महद धनुः

वयसृजद वज्रसंकाशाञ शरान आशीविषॊपमान

सहस्रशॊ महाराज दर्शयन पाणिलाघवम

10

शरांस तान मृत्युसंस्पर्शान सात्यकेस तु पदानुगाः

न विषेहुस तदा राजन दुद्रुवुस ते समन्ततः

विहाय समरे राजन सात्यकिं युद्धदुर्मदम

11

तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः

महारथाः समाख्याताश चित्रवर्मायुध धवजाः

12

समासाद्य महेष्वासं भूरिश्रवसम आहवे

ऊचुर सर्वे सुसंरब्धा यूपकेतुं महारणे

13

भॊ भॊ कौरव दायाद सहास्माभिर महाबल

एहि युध्यस्व संग्रामे समस्तैः पृथग एव वा

14

अस्मान वा तवं पराजित्य यशः पराप्नुहि संयुगे

वयं वा तवां पराजित्य परीतिं दास्यामहे पितुः

15

एवम उक्तस तदा शूरैस तान उवाच महाबलः

वीर्यश्लाघी नरश्रेष्ठस तान दृष्ट्वा समुपस्थितान

16

साध्व इदं कथ्यते वीरा यद एवं मतिर अद्य वः

युध्यध्वं सहिता यत्ता निहनिष्यामि वॊ रणे

17

एवम उक्ता महेष्वासास ते वीराः कषिप्रकारिणः

महता शरवर्षेण अभ्यवर्षन्न अरिंदमम

18

अपराह्णे महाराज संग्रामस तुमुलॊ ऽभवत

एकस्य च बहूनां च समेतानां रणाजिरे

19

तम एकं रथिनां शरेष्ठ शरवर्षैर अवाकिरन

परावृषीव महाशैलं सिषिचुर जलदा नृप

20

तैस तु मुक्ताञ शरौघांस तान यमदण्डाशनि परभान

असंप्राप्तान असं पराप्तांश चिच्छेदाशु महारथः

21

तत्राद्भुतम अपश्याम सौमदत्तेः पराक्रमम

यद एकॊ बहुभिर युद्धे समसज्जद अभीतवत

22

विसृज्य शरवृष्टिं तां दश राजन महारथाः

परिवार्य महाबाहुं निहन्तुम उपचक्रमुः

23

सौमदत्तिस ततः करुद्धस तेषां चापानि भारत

चिच्छेद दशभिर बाणैर निमेषेण महारथः

24

अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः

चिच्छेद समरे राजञ शिरांसि निशितैः शरैः

ते हता नयपतन भूमौ वज्रभग्ना इव दरुमाः

25

तान दृष्ट्वा निहतान वीरान रणे पुत्रान महाबलान

वार्ष्णेयॊ विनदन राजन भूरिश्रवसम अभ्ययात

26

रथं रथेन समरे पीडयित्वा महाबलौ

ताव अन्यॊन्यस्य समरे निहत्य रथवाजिनः

विरथाव अभिवल्गन्तौ समेयातां महारथौ

27

परगृहीतमहाखड्गौ तौ चर्म वरधारिणौ

शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ

28

ततः सात्यकिम अभ्येत्य निस्त्रिंशवरधारिणम

भीमसेनस तवरन राजन रथम आरॊपयत तदा

29

तवापि तनयॊ राजन भूरिश्रवसम आहवे

आरॊपयद रथं तूर्णं पश्यतां सर्वधन्विनाम

30

तस्मिंस तथा वर्तमाने रणे भीष्मं महारथम

अयॊधयन्त संरब्धाः पाण्डवा भरतर्षभ

31

लॊहितायति चादित्ये तवरमाणॊ धनंजयः

पञ्चविंशतिसाहस्रान निजघान महारथान

32

ते हि दुर्यॊधनादिष्टास तदा पार्थ निबर्हणे

संप्राप्यैव गता नाशं शलभा इव पावकम

33

ततॊ मत्स्याः केकयाश च धनुर्वेद विशारदाः

परिवव्रुस तदा पार्थं सह पुत्रं महारथम

34

एतस्मिन्न एव काले तु सूर्ये ऽसतम उपगच्छति

सर्वेषाम एव सैन्यानां परमॊहः समजायत

35

अवहारं ततश चक्रे पिता देवव्रतस तव

संध्याकाले महाराज सैन्यानां शरान्तवाहनः

36

पाण्डवानां कुरूणां च परस्परसमागमे

ते सेने भृशसंविग्ने ययतुः सवं निवेशनम

37

ततः सवशिबिरं गत्वा नयविशंस तत्र भारत

पाण्डवाः सृञ्जयैः सार्धं कुरवश च यथाविधि

1

[s]

atha rājan mahābāhuḥ sātyakir yuddhadurmadaḥ

vikṛṣya cāpaṃ samare bhārasādhanam uttamam

2

prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān

prakāśaṃ laghucitraṃ ca darśayann astralāghavam

3

tasya vikṣipataś cāpaṃ śarān anyāṃś ca muñcataḥ

ādadānasya bhūyaś ca saṃdadhānasya cāparān

4

kṣipataś ca śarān asya raṇe śatrūn vinighnataḥ

dadṛśe rūpam atyarthaṃ meghasyeva pravarṣata

5

tam udīryantam ālokya rājā duryodhanas tataḥ

rathānām ayutaṃ tasya preṣayām āsa bhārata

6

tāṃs tu sarvān maheṣvāsān sātyakiḥ satyavikramaḥ

jaghāna parameṣvāso divyenāstreṇa vīryavān

7

sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ

āsasāda tato vīro bhūriśravasam āhave

8

sa hi saṃdṛśya senāṃ tāṃ yuyudhānena pātitam

abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhana

9

indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ

vyasṛjad vajrasaṃkāśāñ arān āśīviṣopamān

sahasraśo mahārāja darśayan pāṇilāghavam

10

arāṃs tān mṛtyusaṃsparśān sātyakes tu padānugāḥ

na viṣehus tadā rājan dudruvus te samantataḥ

vihāya samare rājan sātyakiṃ yuddhadurmadam

11

taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ

mahārathāḥ samākhyātāś citravarmāyudha dhvajāḥ

12

samāsādya maheṣvāsaṃ bhūriśravasam āhave

ūcur sarve susaṃrabdhā yūpaketuṃ mahāraṇe

13

bho bho kaurava dāyāda sahāsmābhir mahābala

ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva vā

14

asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge

vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pitu

15

evam uktas tadā śūrais tān uvāca mahābalaḥ

vīryaślāghī naraśreṣṭhas tān dṛṣṭvā samupasthitān

16

sādhv idaṃ kathyate vīrā yad evaṃ matir adya vaḥ

yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe

17

evam uktā maheṣvāsās te vīrāḥ kṣiprakāriṇaḥ

mahatā śaravarṣeṇa abhyavarṣann ariṃdamam

18

aparāhṇe mahārāja saṃgrāmas tumulo 'bhavat

ekasya ca bahūnāṃ ca sametānāṃ raṇājire

19

tam ekaṃ rathināṃ śreṣṭha śaravarṣair avākiran

prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa

20

tais tu muktāñ śaraughāṃs tān yamadaṇḍāśani prabhān

asaṃprāptān asaṃ prāptāṃś cicchedāśu mahāratha

21

tatrādbhutam apaśyāma saumadatteḥ parākramam

yad eko bahubhir yuddhe samasajjad abhītavat

22

visṛjya śaravṛṣṭiṃ tāṃ daśa rājan mahārathāḥ

parivārya mahābāhuṃ nihantum upacakramu

23

saumadattis tataḥ kruddhas teṣāṃ cāpāni bhārata

ciccheda daśabhir bāṇair nimeṣeṇa mahāratha

24

athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ

ciccheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ

te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ

25

tān dṛṣṭvā nihatān vīrān raṇe putrān mahābalān

vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt

26

rathaṃ rathena samare pīḍayitvā mahābalau

tāv anyonyasya samare nihatya rathavājinaḥ

virathāv abhivalgantau sameyātāṃ mahārathau

27

pragṛhītamahākhaḍgau tau carma varadhāriṇau

śuśubhāte naravyāghrau yuddhāya samavasthitau

28

tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam

bhīmasenas tvaran rājan ratham āropayat tadā

29

tavāpi tanayo rājan bhūriśravasam āhave

āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām

30

tasmiṃs tathā vartamāne raṇe bhīṣmaṃ mahāratham

ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha

31

lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ

pañcaviṃśatisāhasrān nijaghāna mahārathān

32

te hi duryodhanādiṣṭās tadā pārtha nibarhaṇe

saṃprāpyaiva gatā nāśaṃ śalabhā iva pāvakam

33

tato matsyāḥ kekayāś ca dhanurveda viśāradāḥ

parivavrus tadā pārthaṃ saha putraṃ mahāratham

34

etasminn eva kāle tu sūrye 'stam upagacchati

sarveṣām eva sainyānāṃ pramohaḥ samajāyata

35

avahāraṃ tataś cakre pitā devavratas tava

saṃdhyākāle mahārāja sainyānāṃ śrāntavāhana

36

pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame

te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam

37

tataḥ svaśibiraṃ gatvā nyaviśaṃs tatra bhārata

pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaś ca yathāvidhi
da vinci sculpture savannah| literary techniques da vinci code
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 70