Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 71

Book 6. Chapter 71

The Mahabharata In Sanskrit


Book 6

Chapter 71

1

[स]

विहृत्य च ततॊ राजन सहिताः कुरुपाण्डवाः

वयतीतायां तु शर्वर्यां पुनर युद्धाय निर्ययुः

2

तत्र शब्दॊ महान आसीत तव तेषां च भारत

युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम

3

संनह्यतां पदातीनां हयानां चैव भारत

शङ्खदुन्दुभिनादश च तुमुलः सर्वतॊ ऽभवत

4

ततॊ युधिष्ठिरॊ राजा धृष्टद्युम्नम अभाषत

वयूहं वयूह महाबाहॊ मकरं शत्रुतापनम

5

एवम उक्तस तु पार्थेन धृष्टद्युम्नॊ महारथः

वयादिदेश महाराज रथिनॊ रथिनां वरः

6

शिरॊ ऽभूद दरुपदस तस्य पाण्डवश च धनंजयः

चक्षुषी सहदेवश च नकुलश च महारथः

तुण्डम आसीन महाराज भीमसेनॊ महाबलः

7

सौभद्रॊ दरौपदेयाश च राक्षसश च घटॊत्कचः

सात्यकिर धर्मराजश च वयूह गरीवां समास्थिताः

8

पृष्ठम आसीन महाराज विराटॊ वाहिनीपतिः

धृष्टद्युम्नेन सहितॊ महत्या सेनया वृतः

9

केकया भरातरः पञ्च वामं पार्श्वं समाश्रिताः

धृष्टकेतुर नरव्याघ्रः करकर्षश च वीर्यवान

दक्षिणं पक्षम आश्रित्य सथिता वयूहस्य रक्षणे

10

पादयॊस तु महाराज सथितः शरीमान महारथः

कुन्तिभॊजः शतानीकॊ महत्या सेनया वृतः

11

शिखण्डी तु महेष्वासः सॊमकैः संवृतॊ बली

इरावांश च ततः पुच्छे मकरस्य वयवस्थितौ

12

एवम एतन महाव्यूहं वयूह्य भारत पाण्डवाः

सूर्यॊदये महाराज पुनर युद्धाय दंशिताः

13

कौरवान अभ्ययुस तूर्णं हस्त्यश्वरथपत्तिभिः

समुच्छ्रितैर धवजैश चित्रैः शस्त्रैश च विमलैः शितैः

14

वयूहं दृष्ट्वा तु तत सैन्यं पिता देवव्रतस तव

करौञ्चेन महता राजन परत्यव्यूहत वाहिनीम

15

तस्य तुण्डे महेष्वासॊ भारद्वाजॊ वयरॊचत

अश्वत्थामा कृपश चैव चक्षुर आस्तां नरेश्वर

16

कृतवर्मा तु सहितः काम्बॊजारट्ट बाह्लिकैः

शिरस्य आसीन नरश्रेष्ठः शरेष्ठः सर्वधनुष्मताम

17

गरीवायां शूरसेनस तु तव पुत्रश च मारिष

दुर्यॊधनॊ महाराज राजभिर बहुभिर वृतः

18

पराग्ज्यॊतिषस तु सहितॊ मद्रसौवीरकेकयैः

उरस्य अभून नरश्रेष्ठ महत्या सेनया वृतः

19

सवसेनया च सहितः सुशर्मा परस्थलाधिपः

वामं पक्षं समाश्रित्य दंशितः समवस्थितः

20

तुषारा यवनाश चैव शकाश च सह चूचुपैः

दक्षिणं पक्षम आश्रित्य सथिता वयूहस्य भारत

21

शरुतायुश च शतायुश च सौमदत्तिश च मारिष

वयूहस्य जघने तस्थू रक्षमाणाः परस्परम

22

ततॊ युद्धाय संजग्मुः पाण्डवाः कौरवैः सह

सूर्यॊदये महाराज ततॊ युद्धम अभून महत

23

परतीयू रथिनॊ नागान नागाश च रथिनॊ ययुः

हयारॊहा हयारॊहान रथिनश चापि सादिनः

24

सारथिं च रथी राजन कुञ्जरांश च महारणे

हस्त्यारॊहा रथारॊहान रथिनश चापि सादिनः

25

रथिनः पत्तिभिः सार्धं सादिनश चापि पत्तिभिः

अन्यॊन्यं समरे राजन परत्यधावन्न अमर्षिताः

26

भीमसेनार्जुन यमैर गुप्ता चान्यैर महारथैः

शुशुभे पाण्डवी सेना नक्षत्रैर इव शर्वरी

27

तथा भीष्म कृप दरॊण शल्य दुर्यॊधनादिभिः

तवापि विबभौ सेना गरहैर दयौर इव संवृता

28

भीमसेनस तु कौन्तेयॊ दरॊणं दृष्ट्वा पराक्रमी

अभ्ययाज जवनैर अश्वैर भारद्वाजस्य वाहिनीम

29

दरॊणस तु समरे करुद्धॊ भीमं नवभिर आयसैः

विव्याध समरे राजन मर्माण्य उद्दिश्य वीर्यवान

30

दृढाहतस ततॊ भीमॊ भारद्वाजस्य संयुगे

सारथिं परेषयाम आस यमस्य सदनं परति

31

स संगृह्य सवयं वाहान भारद्वाजः परतापवान

वयधमत पाण्डवीं सेनां तूलराशिम इवानलः

32

ते वध्यमाना दरॊणेन भीष्मेण च नरॊत्तम

सृञ्जयाः केकयैः सार्धं पलायनपराभवन

33

तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम

मुह्यते तत्र तत्रैव समदेव वराङ्गना

34

अभिद्येतां ततॊ वयूहौ तस्मिन वीरवरक्षये

आसीद वयतिकरॊ घॊरस तव तेषां च भारत

35

तद अद्भुतम अपश्याम तावकानां परैः सह

एकायनगताः सर्वे यद अयुध्यन्त भारत

36

परतिसंवार्य चास्त्राणि ते ऽनयॊन्यस्य विशां पते

युयुधुः पाण्डवाश चैव कौरवाश च महारथाः

1

[s]

vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ

vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayu

2

tatra śabdo mahān āsīt tava teṣāṃ ca bhārata

yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām

3

saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata

śaṅkhadundubhinādaś ca tumulaḥ sarvato 'bhavat

4

tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata

vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam

5

evam uktas tu pārthena dhṛṣṭadyumno mahārathaḥ

vyādideśa mahārāja rathino rathināṃ vara

6

iro 'bhūd drupadas tasya pāṇḍavaś ca dhanaṃjayaḥ

cakṣuṣī sahadevaś ca nakulaś ca mahārathaḥ

tuṇḍam āsīn mahārāja bhīmaseno mahābala

7

saubhadro draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ

sātyakir dharmarājaś ca vyūha grīvāṃ samāsthitāḥ

8

pṛṣṭham āsīn mahārāja virāṭo vāhinīpatiḥ

dhṛṣṭadyumnena sahito mahatyā senayā vṛta

9

kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ

dhṛṣṭaketur naravyāghraḥ karakarṣaś ca vīryavān

dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe

10

pādayos tu mahārāja sthitaḥ śrīmān mahārathaḥ

kuntibhojaḥ śatānīko mahatyā senayā vṛta

11

ikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī

irāvāṃś ca tataḥ pucche makarasya vyavasthitau

12

evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ

sūryodaye mahārāja punar yuddhāya daṃśitāḥ

13

kauravān abhyayus tūrṇaṃ hastyaśvarathapattibhiḥ

samucchritair dhvajaiś citraiḥ śastraiś ca vimalaiḥ śitai

14

vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratas tava

krauñcena mahatā rājan pratyavyūhata vāhinīm

15

tasya tuṇḍe maheṣvāso bhāradvājo vyarocata

aśvatthāmā kṛpaś caiva cakṣur āstāṃ nareśvara

16

kṛtavarmā tu sahitaḥ kāmbojāraṭṭa bāhlikaiḥ

śirasy āsīn naraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām

17

grīvāyāṃ śūrasenas tu tava putraś ca māriṣa

duryodhano mahārāja rājabhir bahubhir vṛta

18

prāgjyotiṣas tu sahito madrasauvīrakekayaiḥ

urasy abhūn naraśreṣṭha mahatyā senayā vṛta

19

svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ

vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthita

20

tuṣārā yavanāś caiva śakāś ca saha cūcupaiḥ

dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata

21

rutāyuś ca śatāyuś ca saumadattiś ca māriṣa

vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam

22

tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha

sūryodaye mahārāja tato yuddham abhūn mahat

23

pratīyū rathino nāgān nāgāś ca rathino yayuḥ

hayārohā hayārohān rathinaś cāpi sādina

24

sārathiṃ ca rathī rājan kuñjarāṃś ca mahāraṇe

hastyārohā rathārohān rathinaś cāpi sādina

25

rathinaḥ pattibhiḥ sārdhaṃ sādinaś cāpi pattibhiḥ

anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ

26

bhīmasenārjuna yamair guptā cānyair mahārathaiḥ

śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī

27

tathā bhīṣma kṛpa droṇa śalya duryodhanādibhiḥ

tavāpi vibabhau senā grahair dyaur iva saṃvṛtā

28

bhīmasenas tu kaunteyo droṇaṃ dṛṣṭvā parākramī

abhyayāj javanair aśvair bhāradvājasya vāhinīm

29

droṇas tu samare kruddho bhīmaṃ navabhir āyasaiḥ

vivyādha samare rājan marmāṇy uddiśya vīryavān

30

dṛḍhāhatas tato bhīmo bhāradvājasya saṃyuge

sārathiṃ preṣayām āsa yamasya sadanaṃ prati

31

sa saṃgṛhya svayaṃ vāhān bhāradvājaḥ pratāpavān

vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānala

32

te vadhyamānā droṇena bhīṣmeṇa ca narottama

sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan

33

tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam

muhyate tatra tatraiva samadeva varāṅganā

34

abhidyetāṃ tato vyūhau tasmin vīravarakṣaye

āsīd vyatikaro ghoras tava teṣāṃ ca bhārata

35

tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha

ekāyanagatāḥ sarve yad ayudhyanta bhārata

36

pratisaṃvārya cāstrāṇi te 'nyonyasya viśāṃ pate

yuyudhuḥ pāṇḍavāś caiva kauravāś ca mahārathāḥ
qabalah pdf| is qabalah
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 71