Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 80

Book 6. Chapter 80

The Mahabharata In Sanskrit


Book 6

Chapter 80

1

[स]

ततॊ युधिष्ठिरॊ राजा मध्यं पराप्ते दिवाकरे

शरुतायुषम अभिप्रेक्ष्य चॊदयाम आस वाजिनः

2

अभ्यधावत ततॊ राजा शरुतायुषम अरिंदमम

विनिघ्नन सायकैस तीक्ष्णैर नवभिर नतपर्वभिः

3

स संवार्य रणे राजा परेषितान धर्मसूनुना

शरान सप्त महेष्वासः कौन्तेयाय समर्पयत

4

ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे

असून इव विचिन्वन्तॊ देहे तस्य महात्मनः

5

पाण्डवस तुभृशं विद्धस तेन राज्ञा महात्मना

रणे वराहकर्णेन राजानं हृदि विव्यधे

6

अथापरेण भल्लेन केतुं तस्य महात्मनः

रथश्रेष्ठॊ रथात तूर्णं भूमौ पार्थॊ नयपातयत

7

केतुं निपतितं दृष्ट्वा शरुतायुः स तु पार्थिवः

पाण्डवं विशिखैस तीक्ष्णै राजन विव्याध सप्तभिः

8

ततः करॊधात परजज्वाल धर्मपुत्रॊ युधिष्ठिरः

यथा युगान्ते भूतानि धक्ष्यन्न इव हुताशनः

9

करुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसः

परविव्यथुर महाराज वयाकुलं चाप्य अभूज जगत

10

सर्वेषां चैव भूतानाम इदम आसीन मनॊगतम

तरीँल लॊकान अद्य संक्रुद्धॊ नृपॊ ऽयं धक्ष्यतीति वै

11

ऋषयश चैव देवाश च चक्रुः सवस्त्ययनं महत

लॊकानां नृप शान्त्य अर्थं करॊधिते पाण्डवे तदा

12

स च करॊधसमाविष्टः सृक्किणी परिलेलिहन

दधारात्म वपुर घॊरं युगान्तादित्यसंनिभम

13

ततः सर्वाणि सैन्यानि तावकानि विशां पते

निराशान्य अभवंस तत्र जीवितं परति भारत

14

स तु धैर्येण तं कॊपं संनिवार्य महायशाः

शरुतायुषः परचिच्छेद मुष्टिदेशे महद धनुः

15

अथैनं छिन्नधन्वानं नाराचेन सतनान्तरे

निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः

16

स तवरं चरणे राजंस तस्य वाहान महात्मनः

निजघान शरैः कषिप्रं सूतं च सुमहाबलः

17

हताश्वं तु रथं तयक्त्वा दृष्ट्वा राज्ञस तु पौरुषम

विप्रदुद्राव वेगेन शरुतायुः समरे तदा

18

तस्मिञ जिते महेष्वासे धर्मपुत्रेण संयुगे

दुर्यॊधन बलं राजन सर्वम आसीत पराङ्मुखम

19

एतत कृत्वा महाराज धर्मपुत्रॊ युधिष्ठिरः

वयात्ताननॊ यथाकालस तव सैन्यं जघान ह

20

चेकितानस तु वार्ष्णेयॊ गौतमं रथिनां वरम

परेक्षतां सर्वसैन्यानां छादयाम आस सायकैः

21

संनिवार्य शरांस तांस तु कृपः शारद्वतॊ युधि

चेकितानं रणे यत्तं राजन विव्याध पत्रिभिः

22

अथापरेण भल्लेन धनुश चिच्छेद मारिष

सारथिं चास्य समरे कषिप्रहस्तॊ नयपातयत

हयांश चास्यावधीद राजन्न उभौ च पार्ष्णिसारथी

23

सॊ ऽवप्लुत्य रथात तूर्णं गदां जग्राह सात्वतः

स तया वीर घातिन्या गदया गदिनां वरः

गौतमस्य हयान हत्वा सारथिं च नयपातयत

24

भूमिष्ठॊ गौतमस तस्य शरांश चिक्षेप षॊडश

ते शराः सात्वतं भित्त्वा पराविशन्त धरातलम

25

चेकितानस ततः करुद्धः पुनश चिक्षेप तां गदाम

गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः

26

ताम आपतन्तीं विमलाम अश्मगर्भां महागदाम

शरैर अनेकसाहस्रैर वारयाम आस गौतमः

27

चेकितानस ततः खड्गं कॊशाद उद्धृत्य भारत

लाघवं परम आस्थाय गौतमं समुपाद्रवत

28

गौतमॊ ऽपि धनुस तयक्त्वा परगृह्यासिं सुसंशितम

वेगेन महता राजंश चेकितानम उपाद्रवत

29

ताव उभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ

निस्त्रिंशाभ्यां सुतीक्ष्णाभ्याम अन्यॊन्यं संततक्षतुः

30

निस्त्रिंशवेगाभिहतौ ततस तौ पुरुषर्षभौ

धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम

मूर्छयाभिपरीताङ्गौ वयायामेन च मॊहितौ

31

ततॊ ऽभयधावद वेगेन करकर्षः सुहृत तया

चेकितानं तथा भूतं दृष्ट्वा समरदुर्मदम

रथम आरॊपयच चैनं सर्वसैन्यस्य पश्यतः

32

तथैव शकुनिः शूरः सयालस तव विशां पते

आरॊपयद रथं तूर्णं गौतमं रथिनां वरम

33

सौमदत्तिं तथा करुद्धॊ धृष्टकेतुर महाबलः

नवत्या सायकैः कषिप्रं राजन विव्याध वक्षसि

34

सौमदत्तिर उरःस्थैर तैर भृशं बाणैर अशॊभत

मध्यं दिने महाराज रश्मिभिस तपनॊ यथा

35

भूरिश्रवास तु समरे धृष्टकेतुं महारथम

हतसूत हयं चक्रे विरथं सायकॊत्तमैः

36

विरथं चैनम आलॊक्य हताश्वं हतसारथिम

महता शरवर्षेण छादयाम आस संयुगे

37

स च तं रथम उत्सृज्य धृष्टकेतुर महामनाः

आरुरॊह ततॊ यानं शतानीकस्य मारिष

38

चित्रसेनॊ विकर्णश च राजन दुर्मर्षणस तथा

रथिनॊ हेमसंनाहाः सौभद्रम अभिदुद्रुवुः

39

अभिमन्यॊस ततस तैस तु घॊरं युद्धम अवर्तत

शरीरस्य यथा राजन वातपित्त कफैस तरिभिः

40

विरथांस तव पुत्रांस तु कृत्वा राजन महाहवे

न जघान नरव्याघ्रः समरन भीम वचस तदा

41

ततॊ राज्ञां बहुशतैर गजाश्वरथयायिभिः

संवृतं समरे भीष्मं देवैर अपि दुरासदम

42

परयान्तं शीघ्रम उद्वीक्ष्य परित्रातुं सुतांस तव

अभिमन्युं समुद्दिश्य बालम एकं महारथम

वासुदेवम उवाचेदं कौन्तेयः शवेतवाहनः

43

चॊदयाश्वान हृषीकेश यत्रैते बहुला रथाः

एते हि बहवः शूरा कृतास्त्रा युद्धदुर्मदाः

यथा न हन्युर नः सेनां तथा माधव चॊदय

44

एवम उक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा

रथं शवेतहयैर युक्तं परेषयाम आस संयुगे

45

निष्टानकॊ महान आसीत तव सैन्यस्य मारिष

यद अर्जुन रणे करुद्धः संयातस तावकान परति

46

समासाद्य तु कौन्तेयॊ राज्ञस तान भीष्मरक्षिणः

सुशर्माणम अथॊ राजन्न इदं वचनम अब्रवीत

47

जानामि तवां युधि शरेष्ठम अत्यन्तं पूर्ववैरिणम

पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम

अद्य ते दर्शयिष्यामि पूर्वप्रेतान पितामहान

48

एवं संजल्पतस तस्य बीभत्सॊः शत्रुघातिनः

शरुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः

न चैवम अब्रवीत किं चिच छुभं वा यदि वाशुभम

49

अभि गत्वार्जुनं वीरं राजभिर बहुभिर वृतः

पुरस्तात पृष्ठतश चैव पार्श्वतश चैव सर्वतः

50

परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ

शरैः संछादयाम आस मेघैर इव दिवाकरम

51

ततः परवृत्तः सुमहान संग्रामः शॊणितॊदकः

तावकानां च समरे पाण्डवानां च भारत

1

[s]

tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare

śrutāyuṣam abhiprekṣya codayām āsa vājina

2

abhyadhāvat tato rājā śrutāyuṣam ariṃdamam

vinighnan sāyakais tīkṣṇair navabhir nataparvabhi

3

sa saṃvārya raṇe rājā preṣitān dharmasūnunā

śarān sapta maheṣvāsaḥ kaunteyāya samarpayat

4

te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave

asūn iva vicinvanto dehe tasya mahātmana

5

pāṇḍavas tubhṛśaṃ viddhas tena rājñā mahātmanā

raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe

6

athāpareṇa bhallena ketuṃ tasya mahātmanaḥ

rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat

7

ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ

pāṇḍavaṃ viśikhais tīkṣṇai rājan vivyādha saptabhi

8

tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ

yathā yugānte bhūtāni dhakṣyann iva hutāśana

9

kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasaḥ

pravivyathur mahārāja vyākulaṃ cāpy abhūj jagat

10

sarveṣāṃ caiva bhūtānām idam āsīn manogatam

trīṁl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai

11

ayaś caiva devāś ca cakruḥ svastyayanaṃ mahat

lokānāṃ nṛpa śānty arthaṃ krodhite pāṇḍave tadā

12

sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan

dadhārātma vapur ghoraṃ yugāntādityasaṃnibham

13

tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate

nirāśāny abhavaṃs tatra jīvitaṃ prati bhārata

14

sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ

rutāyuṣaḥ praciccheda muṣṭideśe mahad dhanu

15

athainaṃ chinnadhanvānaṃ nārācena stanāntare

nirbibheda raṇe rājā sarvasainyasya paśyata

16

sa tvaraṃ caraṇe rājaṃs tasya vāhān mahātmanaḥ

nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābala

17

hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñas tu pauruṣam

vipradudrāva vegena śrutāyuḥ samare tadā

18

tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge

duryodhana balaṃ rājan sarvam āsīt parāṅmukham

19

etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ

vyāttānano yathākālas tava sainyaṃ jaghāna ha

20

cekitānas tu vārṣṇeyo gautamaṃ rathināṃ varam

prekṣatāṃ sarvasainyānāṃ chādayām āsa sāyakai

21

saṃnivārya śarāṃs tāṃs tu kṛpaḥ śāradvato yudhi

cekitānaṃ raṇe yattaṃ rājan vivyādha patribhi

22

athāpareṇa bhallena dhanuś ciccheda māriṣa

sārathiṃ cāsya samare kṣiprahasto nyapātayat

hayāṃś cāsyāvadhīd rājann ubhau ca pārṣṇisārathī

23

so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ

sa tayā vīra ghātinyā gadayā gadināṃ varaḥ

gautamasya hayān hatvā sārathiṃ ca nyapātayat

24

bhūmiṣṭho gautamas tasya śarāṃś cikṣepa ṣoḍaśa

te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam

25

cekitānas tataḥ kruddhaḥ punaś cikṣepa tāṃ gadām

gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdara

26

tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām

śarair anekasāhasrair vārayām āsa gautama

27

cekitānas tataḥ khaḍgaṃ kośād uddhṛtya bhārata

lāghavaṃ param āsthāya gautamaṃ samupādravat

28

gautamo 'pi dhanus tyaktvā pragṛhyāsiṃ susaṃśitam

vegena mahatā rājaṃś cekitānam upādravat

29

tāv ubhau balasaṃpannau nistriṃśavaradhāriṇau

nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatu

30

nistriṃśavegābhihatau tatas tau puruṣarṣabhau

dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām

mūrchayābhiparītāṅgau vyāyāmena ca mohitau

31

tato 'bhyadhāvad vegena karakarṣaḥ suhṛt tayā

cekitānaṃ tathā bhūtaṃ dṛṣṭvā samaradurmadam

ratham āropayac cainaṃ sarvasainyasya paśyata

32

tathaiva śakuniḥ śūraḥ syālas tava viśāṃ pate

āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam

33

saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ

navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi

34

saumadattir uraḥsthair tair bhṛśaṃ bāṇair aśobhata

madhyaṃ dine mahārāja raśmibhis tapano yathā

35

bhūriśravās tu samare dhṛṣṭaketuṃ mahāratham

hatasūta hayaṃ cakre virathaṃ sāyakottamai

36

virathaṃ cainam ālokya hatāśvaṃ hatasārathim

mahatā śaravarṣeṇa chādayām āsa saṃyuge

37

sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ

ruroha tato yānaṃ śatānīkasya māriṣa

38

citraseno vikarṇaś ca rājan durmarṣaṇas tathā

rathino hemasaṃnāhāḥ saubhadram abhidudruvu

39

abhimanyos tatas tais tu ghoraṃ yuddham avartata

śarīrasya yathā rājan vātapitta kaphais tribhi

40

virathāṃs tava putrāṃs tu kṛtvā rājan mahāhave

na jaghāna naravyāghraḥ smaran bhīma vacas tadā

41

tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ

saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam

42

prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃs tava

abhimanyuṃ samuddiśya bālam ekaṃ mahāratham

vāsudevam uvācedaṃ kaunteyaḥ śvetavāhana

43

codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ

ete hi bahavaḥ śūrā kṛtāstrā yuddhadurmadāḥ

yathā na hanyur naḥ senāṃ tathā mādhava codaya

44

evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā

rathaṃ śvetahayair yuktaṃ preṣayām āsa saṃyuge

45

niṣṭānako mahān āsīt tava sainyasya māriṣa

yad arjuna raṇe kruddhaḥ saṃyātas tāvakān prati

46

samāsādya tu kaunteyo rājñas tān bhīṣmarakṣiṇaḥ

suśarmāṇam atho rājann idaṃ vacanam abravīt

47

jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam

paryāyasyādya saṃprāptaṃ phalaṃ paśya sudāruṇam

adya te darśayiṣyāmi pūrvapretān pitāmahān

48

evaṃ saṃjalpatas tasya bībhatsoḥ śatrughātinaḥ

śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ

na caivam abravīt kiṃ cic chubhaṃ vā yadi vāśubham

49

abhi gatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ

purastāt pṛṣṭhataś caiva pārśvataś caiva sarvata

50

parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha

śaraiḥ saṃchādayām āsa meghair iva divākaram

51

tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ

tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata
flowers flowers flowers chester nova scotia| wholesale flowers wedding flowers bulk flower
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 80