Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 89

Book 6. Chapter 89

The Mahabharata In Sanskrit


Book 6

Chapter 89

1

[स]

विमुखीकृत्य तान सर्वांस तावकान युधि राक्षसः

जिघांसुर भरतश्रेष्ठ दुर्यॊधनम उपाद्रवत

2

तम आपतन्तं संप्रेक्ष्य राजानं परति वेगितम

अभ्यधावज जिघांसन्तस तावका युद्धदुर्मदाः

3

तालमात्राणि चापानि विकर्षन्तॊ महाबलाः

तम एकम अभ्यधावन्त नदन्तः सिंहसंघवत

4

अथैनं शरवर्षेण समन्तात पर्यवारयन

पर्वतं वारिधाराभिः शरदीव बलाहकाः

5

स गाढविद्धॊ वयथितस तॊत्त्रार्दित इव दविपः

उत्पपात तदाकाशं समन्ताद वैनतेयवत

6

वयनदत सुमहानादं जीमूत इव शारदः

दिशः खं परदिशश चैव नादयन भैरवस्वनः

7

राक्षसस्य तु तं शब्दं शरुत्वा राजा युधिष्ठिरः

उवाच भरतश्रेष्ठॊ भीमसेनम इदं वचः

8

युध्यते राक्षसॊ नूनं धार्तराष्ट्रैर महारथैः

यथास्य शरूयते शब्दॊ नदतॊ भैरवं सवनम

अतिभारं च पश्यामि तत्र तात समाहितम

9

पितामहश च संक्रुद्धः पाञ्चालान हन्तुम उद्यतः

तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः

10

एतच छरुत्वा महाबाहॊ कार्यद्वयम उपस्थितम

गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम

11

भरातुर वचनम आज्ञाय तवरमाणॊ वृकॊदरः

परययौ सिंहनादेन तरासयन सर्वपार्थिवान

वेगेन महता राजन पर्वकाले यथॊदधिः

12

तम अन्वयात सत्यघृतिः सौचित्तिर युद्धदुर्मदः

शरेणिमान वसु दानश च पुत्रः काश्यस्य चाभिभूः

13

अभिमन्युमुखाश चैव दरौपदेया महारथाः

कषत्रदेवश च विक्रान्तः कषत्रधर्मा तथैव च

14

अनूपाधिपतिश चैव नीलः सवबलम आस्थितः

महता रथवंशेन हैडिम्बं पर्यवारयन

15

कुञ्जरैश च सदामत्तैः षट सहस्रैः परहारिभिः

अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटॊत्कचम

16

सिंहनादेन महता नेमिघॊषेण चैव हि

खुरशब्दनिनादैश च कम्पयन्तॊ वसुंधराम

17

तेमाम आपततां शरुत्वा शब्दं तं तावकं बलम

भीमसेन भयॊद्विग्नं विवर्णवदनं तथा

परिवृत्तं महाराज परित्यज्य घटॊत्कचम

18

ततः परववृते युद्धं तत्र तत्र महात्मनाम

तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम

19

नानारूपाणि शस्त्राणि विसृजन्तॊ महारथाः

अन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे

वयतिषक्तं महारौद्रं युद्धं भीरु भयावहम

20

हया गजैः समाजग्मुः पादाता रथिभिः सह

अन्यॊन्यं समरे राजन परार्थयाना महद यशः

21

सहसा चाभवत तीव्रं संनिपातान महद रजः

रथाश्वजग पत्तीनां पदनेमि समुद्धतम

22

धूम्रारुणं रजस तीव्रं रणभूमिं समावृणॊत

नैव सवे न परे राजन समजानन परस्परम

23

पिता पुत्रं न जानीते पुत्रॊ वा पितरं तथा

निर्मर्यादे तथा भूते वैशसे लॊमहर्षणे

24

शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम

सुमहान अभवच छब्दॊ वंशानाम इव दह्यताम

25

गजवाजिमनुष्याणां शॊणितान्त्र तरङ्गिणी

परावर्तत नदी तत्र केशशैवलशाद्वला

26

नराणां चैव कायेभ्यः शिरसां पततां रणे

शुश्रुवे सुमहाञ शब्दः पतताम अश्मनाम इव

27

विशिरस्कैर मनुष्यैश च छिन्नगात्रैश च वारणैः

अश्वैः संभिन्नदेहैश च संकीर्णाभूद वसुंधरा

28

नानाविधानि शस्त्राणि विसृजन्तॊ महारथाः

अन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे

29

हया हयान समासाद्य परेषिता हयसादिभिः

समाहत्य रणे ऽनयॊन्यं निपेतुर गतजीविताः

30

नरा नरान समासाद्य करॊधरक्तेक्षणा भृशम

उरांस्य उरॊभिर अन्यॊन्यं समाश्लिष्य निजघ्निरे

31

परेषिताश च महामात्रैर वारणाः परवारणाः

अभिघ्नन्ति विषाणाग्रैर वारणान एव संयुगे

32

ते जातरुधिरापीडाः पताकाभिर अलंकृताः

संसक्ताः परत्यदृश्यन्त मेघा इव स विद्युतः

33

के चिद भिन्ना विषाणाग्रैर भिन्नकुम्भाश च तॊमरैः

विनदन्तॊ ऽभयधावन्त गर्जन्तॊ जलदा इव

34

केचिद धस्तैर दविधा छिन्नैश छिन्नगात्रास तथापरे

निपेतुस तुमुले तस्मिंश छिन्नपक्षा इवाद्रयः

35

पार्श्वैस तु दारितैर अन्ये वारणैर वरवारणाः

मुमुचुः शॊणितं भूरि धातून इव महीधराः

36

नाराचाभिहतास तव अन्ये तथा विद्धाश च तॊमरैः

हतारॊहा वयदृश्यन्त विशृङ्गा इव पर्वताः

37

के चित करॊधसमाविष्टा मदान्धा निरवग्रहाः

रथान हयान पदातांश च ममृदुः शतशॊ रणे

38

तथा हया हयारॊहैस ताडिताः परासतॊमरैः

तेन तेनाभ्यवर्तन्त कुर्वन्तॊ वयाकुला दिशः

39

रथिनॊ रथिभिः सार्धं कुलपुत्रास तनुत्यजः

परां शक्तिं समास्थाय चक्रुः कर्माण्य अभीतवत

40

सवयंवर इवामर्दे परजह्रुर इतरेतरम

परार्थयानां यशॊ राजन सवर्गं वा युद्धशालिनः

41

तस्मिंस तथा वर्तमाने संग्रामे लॊमहर्षणे

धार्तराष्ट्रं महत सैन्यं परायशॊ विमुखीकृतम

1

[s]

vimukhīkṛtya tān sarvāṃs tāvakān yudhi rākṣasaḥ

jighāṃsur bharataśreṣṭha duryodhanam upādravat

2

tam āpatantaṃ saṃprekṣya rājānaṃ prati vegitam

abhyadhāvaj jighāṃsantas tāvakā yuddhadurmadāḥ

3

tālamātrāṇi cāpāni vikarṣanto mahābalāḥ

tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat

4

athainaṃ śaravarṣeṇa samantāt paryavārayan

parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ

5

sa gāḍhaviddho vyathitas tottrārdita iva dvipaḥ

utpapāta tadākāśaṃ samantād vainateyavat

6

vyanadat sumahānādaṃ jīmūta iva śāradaḥ

diśaḥ khaṃ pradiśaś caiva nādayan bhairavasvana

7

rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ

uvāca bharataśreṣṭho bhīmasenam idaṃ vaca

8

yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ

yathāsya śrūyate śabdo nadato bhairavaṃ svanam

atibhāraṃ ca paśyāmi tatra tāta samāhitam

9

pitāmahaś ca saṃkruddhaḥ pāñcālān hantum udyataḥ

teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ parai

10

etac chrutvā mahābāho kāryadvayam upasthitam

gaccha rakṣasva haiḍimbaṃ saṃśayaṃ paramaṃ gatam

11

bhrātur vacanam ājñāya tvaramāṇo vṛkodaraḥ

prayayau siṃhanādena trāsayan sarvapārthivān

vegena mahatā rājan parvakāle yathodadhi

12

tam anvayāt satyaghṛtiḥ saucittir yuddhadurmadaḥ

śreṇimān vasu dānaś ca putraḥ kāśyasya cābhibhūḥ

13

abhimanyumukhāś caiva draupadeyā mahārathāḥ

kṣatradevaś ca vikrāntaḥ kṣatradharmā tathaiva ca

14

anūpādhipatiś caiva nīlaḥ svabalam āsthitaḥ

mahatā rathavaṃśena haiḍimbaṃ paryavārayan

15

kuñjaraiś ca sadāmattaiḥ ṣaṭ sahasraiḥ prahāribhiḥ

abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam

16

siṃhanādena mahatā nemighoṣeṇa caiva hi

khuraśabdaninādaiś ca kampayanto vasuṃdharām

17

temām āpatatāṃ śrutvā śabdaṃ taṃ tāvakaṃ balam

bhīmasena bhayodvignaṃ vivarṇavadanaṃ tathā

parivṛttaṃ mahārāja parityajya ghaṭotkacam

18

tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām

tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām

19

nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ

anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire

vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīru bhayāvaham

20

hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha

anyonyaṃ samare rājan prārthayānā mahad yaśa

21

sahasā cābhavat tīvraṃ saṃnipātān mahad rajaḥ

rathāśvajaga pattīnāṃ padanemi samuddhatam

22

dhūmrāruṇaṃ rajas tīvraṃ raṇabhūmiṃ samāvṛṇot

naiva sve na pare rājan samajānan parasparam

23

pitā putraṃ na jānīte putro vā pitaraṃ tathā

nirmaryāde tathā bhūte vaiśase lomaharṣaṇe

24

astrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām

sumahān abhavac chabdo vaṃśānām iva dahyatām

25

gajavājimanuṣyāṇāṃ oṇitāntra taraṅgiṇī

prāvartata nadī tatra keśaśaivalaśādvalā

26

narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe

śuśruve sumahāñ śabdaḥ patatām aśmanām iva

27

viśiraskair manuṣyaiś ca chinnagātraiś ca vāraṇaiḥ

aśvaiḥ saṃbhinnadehaiś ca saṃkīrṇābhūd vasuṃdharā

28

nānāvidhāni śastrāṇi visṛjanto mahārathāḥ

anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire

29

hayā hayān samāsādya preṣitā hayasādibhiḥ

samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ

30

narā narān samāsādya krodharaktekṣaṇā bhṛśam

urāṃsy urobhir anyonyaṃ samāśliṣya nijaghnire

31

preṣitāś ca mahāmātrair vāraṇāḥ paravāraṇāḥ

abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge

32

te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ

saṃsaktāḥ pratyadṛśyanta meghā iva sa vidyuta

33

ke cid bhinnā viṣāṇāgrair bhinnakumbhāś ca tomaraiḥ

vinadanto 'bhyadhāvanta garjanto jaladā iva

34

kecid dhastair dvidhā chinnaiś chinnagātrās tathāpare

nipetus tumule tasmiṃś chinnapakṣā ivādraya

35

pārśvais tu dāritair anye vāraṇair varavāraṇāḥ

mumucuḥ śoṇitaṃ bhūri dhātūn iva mahīdharāḥ

36

nārācābhihatās tv anye tathā viddhāś ca tomaraiḥ

hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ

37

ke cit krodhasamāviṣṭā madāndhā niravagrahāḥ

rathān hayān padātāṃś ca mamṛduḥ śataśo raṇe

38

tathā hayā hayārohais tāḍitāḥ prāsatomaraiḥ

tena tenābhyavartanta kurvanto vyākulā diśa

39

rathino rathibhiḥ sārdhaṃ kulaputrās tanutyajaḥ

parāṃ śaktiṃ samāsthāya cakruḥ karmāṇy abhītavat

40

svayaṃvara ivāmarde prajahrur itaretaram

prārthayānāṃ yaśo rājan svargaṃ vā yuddhaśālina

41

tasmiṃs tathā vartamāne saṃgrāme lomaharṣaṇe

dhārtarāṣṭraṃ mahat sainyaṃ prāyaśo vimukhīkṛtam
boas tsimshian texts book sale| boas tsimshian texts book sale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 89