Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 10

Book 7. Chapter 10

The Mahabharata In Sanskrit


Book 7

Chapter 10

1

[धृ]

शृणु दिव्यानि कर्माणि वासुदेवस्य संजय

कृतवान यानि गॊविन्दॊ यथा नान्यः पुमान कव चित

2

संवर्धता गॊप कुले बालेनैव महात्मना

विख्यापितं बलं बाह्वॊस तरिषु लॊकेषु संजय

3

उच्छैः शरवस तुल्यबलं वायुवेगसमं जवे

जघान हयराजं यॊ यमुनावनवासिनम

4

दानवं घॊरकर्माणं गवां मृत्युम इवॊत्थितम

वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह

5

परलम्बं नरकं जम्भं पीठं चापि महासुरम

मुरुं चाचलसंकाशम अवधीत पुष्करेक्षणः

6

तथा कंसॊ महातेजा जरासंधेन पालितः

विक्रमेणैव कृष्णेन सगणः शातितॊ रणे

7

सुनामा नाम विक्रान्तः समग्राक्षौहिणी पतिः

भॊजराजस्य मध्यस्थॊ भराता कंसस्य वीर्यवान

8

बलदेव दवितीयेन कृष्णेनामित्र घातिना

तरस्वी समरे दग्धः स सैन्यः शूरसेनराट

9

दुर्वासा नाम विप्रर्षिस तथा परमकॊपनः

आराधितः सदारेण स चास्मै परददौ वरान

10

तथा गान्धारराजस्य सुतां वीरः सवयंवरे

निर्जित्य पृथिवीपालान अवहत पुष्करेक्षणः

11

अमृष्यमाणा राजानॊ यस्य जात्या हया इव

रथे वैवाहिके युक्ताः परतॊदेन कृतव्रणाः

12

जरासंधं महाबाहुम उपायेन जनार्दनः

परेण घातयाम आस पृथग अक्षौहिणीपतिम

13

चेदिराजं च विक्रान्तं राजसेनापतिं बली

अर्घे विवदमानं च जघान पशुवत तदा

14

सौभं दैत्य पुरं सवस्थं शाल्व गुप्तं दुरासदम

समुद्रकुक्षौ विक्रम्य पातयाम आस माधवः

15

अङ्गान वङ्गान कलिङ्गांश च मागधान काशिकॊसलान

वत्स गर्ग करूषांश च पुण्ड्रांश चाप्य अजयद रणे

16

आवन्त्यान दाक्षिणात्यांश च पार्वतीयान दशेरकान

काश्मीरकान औरसकान पिशाचांश च स मन्दरान

17

काम्बॊजान वाटधानांश च चॊलान पाण्ड्यांश च संजय

तरिगर्तान मालवांश चैव दरदांश च सुदुर्जयान

18

नानादिग्भ्यश च संप्राप्तान वरातान अश्वशकान परति

जितवान पुण्डरीकाक्षॊ यवनांश च सहानुगान

19

परविश्य मकरावासं यादॊभिर अभिसंवृतम

जिगाय वरुणं युद्धे सलिलान्तर गतं पुरा

20

युधि पञ्चजनं हत्वा पातालतलवासिनम

पाञ्चजन्यं हृषीकेशॊ दिव्यं शङ्खम अवाप्तवान

21

खाण्डवे पार्थ सहितस तॊषयित्वा हुताशनम

आग्नेयम अस्त्रं दुर्धर्षं चक्रं लेभे महाबलः

22

वैनतेयं समारुह्य तरासयित्वामरावतीम

महेन्द्रभवनाद वीरः पारिजातम उपानयत

23

तच च मर्षितवाञ शक्रॊ जानंस तस्य पराक्रमम

राज्ञां चाप्य अजितं कं चित कृष्णेनेह न शुश्रुम

24

यच च तन महद आश्चर्यं सभायां मम संजय

कृतवान पुण्डरीकाक्षः कस तद अन्य इहार्हति

25

यच च भक्त्या परपन्नॊ ऽहम अद्राक्षं कृष्णम ईश्वरम

तन मे सुविदितं सर्वं परत्यक्षम इव चागमत

26

नान्तॊ विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः

कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय

27

तथा गदश च साम्बश च परद्युम्नॊ ऽथ विदूरथः

आगावहॊ ऽनिरुद्धश च चारुदेष्णश च सारणः

28

उल्मुकॊ निशठश चैव झल्ली बभ्रुश च वीर्यवान

पृथुश च विपृथुश चैव समीकॊ ऽथारिमेजयः

29

एते वै बलवन्तश च वृणि वीराः परहारिणः

कथं चित पाण्डवानीकं शरयेयुः समरे सथिताः

30

आहूता वृष्णिवीरेण केशवेन महात्मना

ततः संशयितं सर्वं भवेद इति मतिर मम

31

नागायुत बलॊ वीरः कैलासशिखरॊपमः

वनमाली हली रामस तत्र यत्र जनार्दनः

32

यम आहुः सर्वपितरं वासुदेवं दविजातयः

अपि वा हय एष पाण्डूनां यॊत्स्यते ऽरथाय संजय

33

स यदा तात संनह्येत पाण्डवार्थाय केशवः

न तदा परत्यनीकेषु भविता तस्य कश चन

34

यदि सम कुरवः सर्वे जयेयुः सर्वपाण्डवान

वार्ष्णेयॊ ऽरथाय तेषां वै गृह्णीयाच छस्त्रम उत्तमम

35

ततः सर्वान नरव्याघ्रॊ हत्वा नरपतीन रणे

कौरवांश च महाबाहुः कुन्त्यै दद्यात स मेदिनीम

36

यस्य यन्ता हृषीकेशॊ यॊद्धा यस्य धनंजयः

रथस्य तस्य कः संख्ये परत्यनीकॊ भवेद रथः

37

न केन चिद उपायेन कुरूणां दृश्यते जयः

तस्मान मे सर्वम आचक्ष्व यथा युद्धम अवर्तत

38

अर्जुनः केशवस्यात्मा कृष्णॊ ऽपय आत्मा किरीटिनः

अर्जुने विजयॊ नित्यं कृष्णे कीर्तिश च शाश्वती

39

पराधान्येन हि भूयिष्ठम अमेयाः केशवे गुणाः

मॊहाद दुर्यॊधनः कृष्णं यन न वेत्तीह माधवम

40

मॊहितॊ दैवयॊगेन मृत्युपाशपुरस्कृतः

न वेद कृष्णं दाशार्हम अर्जुनं चैव पाण्डवम

41

पूर्वदेवौ महात्मानौ नरनारायणाव उभौ

एकात्मानौ दविधा भूतौ दृश्येते मानवैर भुवि

42

मनसापि हि दुर्धर्षौ सेनाम एतां यशस्विनौ

नाशयेताम इहेच्छन्तौ मानुषत्वात तु नेच्छतः

43

युगस्येव विपर्यासॊ लॊकानाम इव मॊहनम

भीष्मस्य च वधस तात दरॊणस्य च महात्मनः

44

न हय एव बरह्मचर्येण न वेदाध्ययनेन च

न करियाभिर न शस्त्रेण मृत्यॊः कश चिद विमुच्यते

45

लॊकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ

भीष्मद्रॊणौ हतौ शरुत्वा किं नु जीवामि संजय

46

यां तां शरियम असूयामः पुरा यातां युधिष्ठिरे

अद्य ताम अनुजानीमॊ भीष्मद्रॊणवधेन च

47

तथा च मत्कृते पराप्तः कुरूणाम एष संक्षयः

पक्वानां हि वधे सूत वज्रायन्ते तृणान्य अपि

48

अनन्यम इदम ऐश्वर्यं लॊके पराप्तॊ युधिष्ठिरः

यस्य कॊपान महेष्वासौ भीष्मद्रॊणौ निपातितौ

49

पराप्तः परकृतितॊ धर्मॊ नाधर्मॊ मानवान परति

करूरः सर्वविनाशाय कालः समतिवर्तते

50

अन्यथा चिन्तिता हय अर्था नरैस तात मनस्विभिः

अन्यथैव हि गच्छन्ति दैवाद इति मतिर मम

51

तस्माद अपरिहार्ये ऽरथे संप्राप्ते कृच्छ्र उत्तमे

अपारणीये दुश्चिन्त्ये यथा भूतं परचक्ष्व मे

1

[dhṛ]

śṛ
u divyāni karmāṇi vāsudevasya saṃjaya

kṛtavān yāni govindo yathā nānyaḥ pumān kva cit

2

saṃvardhatā gopa kule bālenaiva mahātmanā

vikhyāpitaṃ balaṃ bāhvos triṣu lokeṣu saṃjaya

3

ucchaiḥ śravas tulyabalaṃ vāyuvegasamaṃ jave

jaghāna hayarājaṃ yo yamunāvanavāsinam

4

dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam

vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha

5

pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram

muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇa

6

tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ

vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe

7

sunāmā nāma vikrāntaḥ samagrākṣauhiṇī patiḥ

bhojarājasya madhyastho bhrātā kaṃsasya vīryavān

8

baladeva dvitīyena kṛṣṇenāmitra ghātinā

tarasvī samare dagdhaḥ sa sainyaḥ śūrasenarāṭ

9

durvāsā nāma viprarṣis tathā paramakopanaḥ

ārādhitaḥ sadāreṇa sa cāsmai pradadau varān

10

tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare

nirjitya pṛthivīpālān avahat puṣkarekṣaṇa

11

amṛṣyamāṇā rājāno yasya jātyā hayā iva

rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ

12

jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ

pareṇa ghātayām āsa pṛthag akṣauhiṇīpatim

13

cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī

arghe vivadamānaṃ ca jaghāna paśuvat tadā

14

saubhaṃ daitya puraṃ svasthaṃ śālva guptaṃ durāsadam

samudrakukṣau vikramya pātayām āsa mādhava

15

aṅgān vaṅgān kaliṅgāṃś ca māgadhān kāśikosalān

vatsa garga karūṣāṃś ca puṇḍrāṃś cāpy ajayad raṇe

16

vantyān dākṣiṇātyāṃś ca pārvatīyān daśerakān

kāśmīrakān aurasakān piśācāṃś ca sa mandarān

17

kāmbojān vāṭadhānāṃś ca colān pāṇḍyāṃś ca saṃjaya

trigartān mālavāṃś caiva daradāṃś ca sudurjayān

18

nānādigbhyaś ca saṃprāptān vrātān aśvaśakān prati

jitavān puṇḍarīkākṣo yavanāṃś ca sahānugān

19

praviśya makarāvāsaṃ yādobhir abhisaṃvṛtam

jigāya varuṇaṃ yuddhe salilāntar gataṃ purā

20

yudhi pañcajanaṃ hatvā pātālatalavāsinam

pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān

21

khāṇḍave pārtha sahitas toṣayitvā hutāśanam

āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābala

22

vainateyaṃ samāruhya trāsayitvāmarāvatīm

mahendrabhavanād vīraḥ pārijātam upānayat

23

tac ca marṣitavāñ śakro jānaṃs tasya parākramam

rājñāṃ cāpy ajitaṃ kaṃ cit kṛṣṇeneha na śuśruma

24

yac ca tan mahad āścaryaṃ sabhāyāṃ mama saṃjaya

kṛtavān puṇḍarīkākṣaḥ kas tad anya ihārhati

25

yac ca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram

tan me suviditaṃ sarvaṃ pratyakṣam iva cāgamat

26

nānto vikramayuktasya buddhyā yuktasya vā punaḥ

karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya

27

tathā gadaś ca sāmbaś ca pradyumno 'tha vidūrathaḥ

āgāvaho 'niruddhaś ca cārudeṣṇaś ca sāraṇa

28

ulmuko niśaṭhaś caiva jhallī babhruś ca vīryavān

pṛthuś ca vipṛthuś caiva samīko 'thārimejaya

29

ete vai balavantaś ca vṛṇi vīrāḥ prahāriṇaḥ

kathaṃ cit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ

30

hūtā vṛṣṇivīreṇa keśavena mahātmanā

tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama

31

nāgāyuta balo vīraḥ kailāsaśikharopamaḥ

vanamālī halī rāmas tatra yatra janārdana

32

yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ

api vā hy eṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya

33

sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ

na tadā pratyanīkeṣu bhavitā tasya kaś cana

34

yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān

vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyāc chastram uttamam

35

tataḥ sarvān naravyāghro hatvā narapatīn raṇe

kauravāṃś ca mahābāhuḥ kuntyai dadyāt sa medinīm

36

yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ

rathasya tasya kaḥ saṃkhye pratyanīko bhaved ratha

37

na kena cid upāyena kurūṇāṃ dṛśyate jayaḥ

tasmān me sarvam ācakṣva yathā yuddham avartata

38

arjunaḥ keśavasyātmā kṛṣṇo 'py ātmā kirīṭinaḥ

arjune vijayo nityaṃ kṛṣṇe kīrtiś ca śāśvatī

39

prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ

mohād duryodhanaḥ kṛṣṇaṃ yan na vettīha mādhavam

40

mohito daivayogena mṛtyupāśapuraskṛtaḥ

na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam

41

pūrvadevau mahātmānau naranārāyaṇāv ubhau

ekātmānau dvidhā bhūtau dṛśyete mānavair bhuvi

42

manasāpi hi durdharṣau senām etāṃ yaśasvinau

nāśayetām ihecchantau mānuṣatvāt tu necchata

43

yugasyeva viparyāso lokānām iva mohanam

bhīṣmasya ca vadhas tāta droṇasya ca mahātmana

44

na hy eva brahmacaryeṇa na vedādhyayanena ca

na kriyābhir na śastreṇa mṛtyoḥ kaś cid vimucyate

45

lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau

bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya

46

yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire

adya tām anujānīmo bhīṣmadroṇavadhena ca

47

tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ

pakvānāṃ hi vadhe sūta vajrāyante tṛṇāny api

48

ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ

yasya kopān maheṣvāsau bhīṣmadroṇau nipātitau

49

prāptaḥ prakṛtito dharmo nādharmo mānavān prati

krūraḥ sarvavināśāya kālaḥ samativartate

50

anyathā cintitā hy arthā narais tāta manasvibhiḥ

anyathaiva hi gacchanti daivād iti matir mama

51

tasmād aparihārye 'rthe saṃprāpte kṛcchra uttame

apāraṇīye duścintye yathā bhūtaṃ pracakṣva me
oco folk lore| folk lore
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 10