Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 102

Book 7. Chapter 102

The Mahabharata In Sanskrit


Book 7

Chapter 102

1

[स]

वयूहेष्व आलॊड्यमानेषु पाण्डवानां ततस ततः

सुदूरम अन्वयुः पार्थाः पाञ्चालाः सह सॊमकैः

2

वर्तमाने तथा रौद्रे संग्रामे लॊमहर्षणे

परक्षये जगतस तीव्रे युगान्त इव भारत

3

दरॊणे युधि पराक्राने नर्दमाने मुहुर मुहुः

पाञ्चालेषु च कषीणेषु वध्यमानेषु पाण्डुषु

4

नापश्यच छरणं किं चिद धर्मराजॊ युधिष्ठिरः

चिन्तयाम आस राजेन्द्र कथम एतद भविष्यति

5

तत्रावेक्ष्य दिशः सर्वाः सव्यसाचि दिदृष्ट्कया

युधिष्ठिरॊ ददर्शाथ नैव पार्थ न माधवम

6

सॊ ऽपश्यन नरशार्दूलं वानरर्षभ लक्षणम

गाण्डीवस्य च निर्घॊषम अशृण्वन वयथितेन्द्रियः

7

अपश्यन सात्यकिं चापि वृष्णीनां परवरं रथम

चिन्तयाभिपरीताङ्गॊ धर्मराजॊ युधिष्ठिरः

नाध्यगच्छत तदा शान्तिं ताव अपश्यन नरर्षभौ

8

लॊकॊपक्रॊश भीरुत्वाद धर्मराजॊ महायशाः

अचिन्तयन महाबाहुः शैनेयस्य रथं परति

9

पदवीं परेषितश चैव फल्गुनस्य मया रणे

शैनेयः सात्यकिः सत्यॊ मित्राणाम अभयंकरः

10

तद इदं हय एकम एवासीद दविधा जातं ममाद्य वै

सात्यकिश च हि मे जञेयः पाण्डवश च धनंजयः

11

सात्यकिं परेषयित्वा तु पाण्डवस्य पदानुगम

सात्वतस्यापि किं युद्धे परेषयिष्ये पदानुगम

12

करिष्यामि परयत्नेन भरातुर अन्वेषणं यदि

युयुधानम अनन्विष्य लॊकॊ मां गर्हयिष्यति

13

भरातुर अन्वेषणं कृत्वा धर्मराजॊ युधिष्ठिरः

परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम

14

लॊकापवादभीरुत्वात सॊ ऽहं पार्थं वृकॊदरम

पदवीं परेषयिष्यामि माधवस्य महात्मनः

15

यथैव च मम परीतिर अर्जुने शत्रुसूदने

तथैव वृष्णिवीरे ऽपि सात्वते युद्धदुर्मदे

16

अतिभारे नियुक्तश च मया शैनेयनन्दनः

स तु मित्रॊपरॊधेन गौरवाच च महाबलः

परविष्टॊ भरतीं सेनां मकरः सागरं यथा

17

असौ हि शरूयते शब्दः शूराणाम अनिवर्तिनाम

मिथः संयुध्यमानानां वृष्णिवीरेण धीमता

18

पराप्तकालं सुबलवन निश्चित्य बहुधा हि मे

तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः

गमनं रॊचते मह्यं यत्र यातौ महारथौ

19

न चाप्य असह्यं भीमस्य विद्यते भुवि किं चन

शक्तॊ हय एष रणे यत्तान पृथिव्यां सर्वधन्विनः

सवबाहुबलम आस्थाय परतिव्यूहितुम अञ्जसा

20

यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः

वनवासान निवृत्ताः सम न च युद्धेषु निर्जिताः

21

इतॊ गते भीमसेने सात्वतं परति पाण्डवे

स नाथौ भवितारौ हि युधि सात्वत फल्गुनौ

22

कामं तव अशॊचनीयौ तौ रणे सात्वत फल्गुनौ

रक्षितौ वासुदेवेन सवयं चास्त्रविशारदौ

23

अवश्यं तु मया कार्यम आत्मनः शॊकनाशनम

तस्माद भीमं नियॊक्ष्यामि सात्वतस्य पदानुगम

ततः परतिकृतं मन्ये विधानं सात्यकिं परति

24

एवं निश्चित्य मनसा धर्मपुत्रॊ युधिष्ठिरः

यन्तारम अब्रवीद राजन भीमं परति नयस्व माम

25

धर्मराज वचः शरुत्वा सारथिर हयकॊविदः

रथं हेमपरिष्कारं भीमान्तिकम उपानयत

26

भीमसेनम अनुप्राप्य पराप्तकालम अनुस्मरन

कश्मलं पराविशद राजा बहु तत्र समादिशन

27

यः स देवान स गन्धर्वान दैत्यांश चैकरथॊ ऽजयत

तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते

28

ततॊ ऽबरवीद धर्मराजं भीमसेनस तथागतम

नैवाद्राक्षं न चाश्रौषं तव कश्मलम ईदृशम

29

पुरा हि दुःखदीर्णानां भवान गतिर अभूद धि नः

उत्तिष्ठॊत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते

30

न हय असाध्यम अकार्यं वा विद्यते मम मानद

आज्ञापय कुरुश्रेष्ठ मा च शॊके मनः कृथाः

31

तम अब्रवीद अश्रुपूर्णः कृष्णसर्प इव शवसन

भीमसेनम इदं वाक्यं परम्लान वदनॊ नृपः

32

यथा शङ्खस्य निर्घॊषः पाञ्चजन्यस्य शरूयते

परेरितॊ वासुदेवेन संरब्धेन यशस्विना

नूनम अद्य हतः शेते तव भराता धनंजयः

33

तस्मिन विनिहते नूनं युध्यते ऽसौ जनार्दनः

यस्य सत्त्ववतॊ वीर्यम उपजीवन्ति पाण्डवाः

34

यं भयेष्व अभिगच्छन्ति सहस्राक्षम इवामराः

स शूरः सैन्धव परेप्सुर अन्वयाद भारतीं चमूम

35

तस्य वै गमनं विद्मॊ भीम नावर्तनं पुनः

शयामॊ युवा गुडाकेशॊ दर्शनीयॊ महाभुजः

36

वयूढॊरस्कॊ महास्कन्धॊ मत्तद्विरदविक्रमः

चकॊर नेत्रस ताम्राक्षॊ दविषताम अघवर्धनः

37

तद इदं मम भद्रं ते शॊकस्थानम अरिंदम

अर्जुनार्थं महाबाहॊ सात्वतस्य च कारणात

38

वर्धते हविषेवाग्निर इध्यमानः पुनः पुनः

तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम

39

तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम

स तं महारथं पश्चाद अनुयातस तवानुजम

तम अपश्यन महाबाहुम अहं विन्दामि कश्मलम

40

तस्मात कृष्णॊ रणे नूनं युध्यते युद्धकॊविदः

यस्य वीर्यवतॊ वीर्यम उपजीवन्ति पाण्डवाः

41

स तत्र गच्छ कौनेय यत्र यातॊ धनंजयः

सात्यकिश च महावीर्यः कर्तव्यं यदि मन्यसे

वचनं मम धर्मज्ञ जयेष्ठॊ भराता भवामि ते

42

न ते ऽरजुनस तथा जञेयॊ जञातव्यः सात्यकिर यथा

चिकीर्षुर मत्प्रियं पार्थ परयातः सव्यसाचिनः

पदवीं दुर्गमां घॊराम अगम्याम अकृतात्मभिः

43

[भम]

बरह्मेषानेन्द्र वरुणान अवहद यः पुरा रथः

तम आस्थाय गतौ कृष्णौ न तयॊर विद्यते भयम

44

आज्ञां तु शिरसा बिभ्रद एष गच्छामि मा शुचः

समेत्य तान नरव्याघ्रांस तव दास्यामि संविदम

45

[स]

एतावद उक्त्वा परययौ परिदाय युधिष्ठिरम

धृष्टद्युम्नाय बलवान सुहृद्भ्यश च पुनः पुनः

धृष्टद्युम्नं चेदम आह भीमसेनॊ महाबलः

46

विदितं ते महाबाहॊ यथा दरॊणॊ महारथः

गरहणे धर्मराजस्य सर्वॊपायेन वर्तते

47

न च मे गमने कृत्यं तादृक पार्षत विद्यते

यादृशं रक्षणे राज्ञः कार्यम आत्ययिकं हि नः

48

एवम उक्तॊ ऽसमि पार्थेन परतिवक्तुं सम नॊत्सहे

परयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः सथितः

धर्मराजस्य वचने सथातव्यम अविशङ्कया

49

सॊ ऽदय यत्तॊ रणे पार्थं परिरक्ष युधिष्ठिरम

एतद धि सर्वकार्याणां परमं कृत्यम आहवे

50

तम अब्रवीन महाराज धृष्टद्युम्नॊ वृकॊदरम

ईप्सितेन महाबाहॊ गच्छ पार्थाविचारयन

51

नाहत्वा समरे दरॊणॊ धृष्टद्युम्नं कथं चन

निग्रहं धर्मराजस्य परकरिष्यति संयुगे

52

ततॊ निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः

अभिवाद्य गुरुं जयेष्ठं परययौ यत्र फल्गुनः

53

परिष्वक्तस तु कौन्तेयॊ धर्मराजेन भारत

आघ्रातश च तथा मूर्ध्नि शरावितश चाशिषः शुभाः

54

भीमसेनॊ महाबाहुः कवची शुभकुण्डली

साङ्गदः स तनुत्राणः स शरी रथिनां वरः

55

तस्य कार्ण्षायसं वर्म हेमचित्रं महर्द्धिमत

विबभौ पर्वत शलिष्टः स विद्युद इव तॊयदः

56

पीतरक्तासित सितैर वासॊभिश च सुवेष्टितः

कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः

57

परयाते भीमसेने तु तव सैन्यं युयुत्सया

पाञ्चजन्य रवॊ घॊरः पुनर आसीद विशां पते

58

तं शरुत्वा निनदं घॊरं तरैलॊक्यत्रासनं महत

पुनर भीमं महाबाहुर धर्मपुत्रॊ ऽभयभाषत

59

एष वृष्णिप्रवीरेण धमातः सलिलजॊ भृशम

पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट

60

नूनं वयसनम आपन्ने सुमहत सव्यसाचिनि

कुरुभिर युध्यते सार्धं सर्वैश चक्रगदाधरः

61

नूनम आर्या महत कुन्ती पापम अद्य निदर्शनम

दरौपदी तु सुभद्रा च पश्यन्ति सह बन्धुभिः

62

स भीमस तवरया युक्तॊ याहि यत्र धनंजयः

मुह्यन्तीव हि मे सर्वा धनंजय दिदृक्षया

दिशः स परदिशः पार्थ सात्वतस्य च कारणात

63

गच्छ गच्छेति च पुनर भीमसेनम अभाषत

भृशं स परहितॊ भरात्रा भराता भरातुः परियं करः

आहत्य दुन्दुभिं भीमः शङ्खं परध्माय चासकृत

64

विनद्य सिंहनादं च जयां विकर्षन पुनः पुनः

दर्शयन घॊरम आत्मानम अमित्रान सहसाभ्ययात

65

तम ऊहुर जवना दान्ता विकुर्वाणा हयॊत्तमाः

विशॊकेनाभिसंयत्ता मनॊमारुतरंहसः

66

आरुजन विरुजन पार्थॊ जयां विकर्षंश च पाणिना

सॊ ऽवकर्षन विकर्षंश च सेनाग्रं समलॊडयत

67

तं परयान्तं महाबाहुं पाञ्चालाः सह सॊमकाः

पृष्ठतॊ ऽनुययुः शूरा मघवन्तम इवामराः

68

तं स सेना महाराज सॊदर्याः पर्यवारयन

दुःशलश चित्रसेनश च कुण्ड भेदी विविंशतिः

69

दुर्मुखॊ दुःसहश चैव विकर्णश च शलस तथा

विन्दानुविन्दौ सुमुखॊ दीर्घबाहुः सुदर्शनः

70

वृन्दारकः सुहस्तश च सुषेणॊ दीर्घलॊचनः

अभयॊ रौद्रकर्मा च सुवर्मा दुर्विमॊचनः

71

विविधै रथिनां शरेष्ठाः सह सैन्यैः सहानुगैः

संयत्ताः समरे शूरा भीमसेनम उपाद्रवन

72

तान समीक्ष्य तु कौन्तेयॊ भीमसेनः पराक्रमी

अभ्यवर्तत वेगेन सिंहः कषुद्रमृगान इव

73

ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन

वारयन्तः शरैर भीमं मेघाः सूर्यम इवॊदितम

74

स तान अतीत्य वेगेन दरॊणानीकम उपाद्रवत

अग्रतश च गजानीकं शरवर्षैर अवाकिरत

75

सॊ ऽचिरेणैव कालेन तद गजानीकम आशुगैः

दिशः सर्वाः समभ्यस्य वयधमत पवनात्मजः

76

तरासिताः शरभस्येव गर्जितेन वने मृगाः

परद्रवन दविरदाः सर्वे नदन्तॊ भैरवान रवान

77

पुनश चातीत्य वेगेन दरॊणानीकम उपाद्रवत

तम अवारयद आचार्यॊ वेलेवॊद्वृत्तम अर्णवम

78

ललाटे ऽताडयच चैनं नाराचेन समयन्न इव

ऊर्ध्वरश्मिर इवादित्यॊ विबभौ तत्र पाण्डवः

79

स मन्यमानस तव आचार्यॊ ममायं फल्गुनॊ यथा

भीमः करिष्यते पूजाम इत्य उवाच वृकॊदरम

80

भीमसेन न ते शक्यं परवेष्टुम अरिवाहिनीम

माम अनिर्जित्य समरे शत्रुमध्ये महाबल

81

यदि ते सॊ ऽनुजः कृष्णः परविष्टॊ ऽनुमते मम

अनीकं न तु शक्यं भॊः परवेष्टुम इह वै तवया

82

अथ भीमस तु तच छरुत्वा गुरॊर वाक्यम अपेतभीः

करुद्धः परॊवाच वै दरॊणं रक्तताम्रेक्षणः शवसन

83

तवार्जुनॊ नानुमते बरह्म बन्धॊ रणाजिरम

परविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद बलम

84

येन वै परमां पूजां कुर्वता मानितॊ हय असि

नार्जुनॊ ऽहं घृणी दरॊण भीमसेनॊ ऽसमि ते रिपुः

85

पिता नस तवं गुरुर बन्धुस तथा पुत्रा हि ते वयम

इति मन्यामहे सर्वे भवन्तं परणताः सथिताः

86

अद्य तद विपरीतं ते वदतॊ ऽसमासु दृश्यते

यदि शत्रुं तवम आत्मानं मन्यसे तत तथास्त्व इह

एष ते सदृशं शत्रॊः कर्म भीमः करॊम्य अहम

87

अथॊद्भ्राम्य गदां भीमः कालदण्डम इवान्तकः

दरॊणायावसृजद राजन स रथाद अवपुप्लुवे

88

साश्वसूत धवजं यानं दरॊणस्यापॊथयत तदा

परामृद्नाच च बहून यॊधान वायुर कृष्णान इवौजसा

89

तं पुनः परिवव्रुस ते तव पुत्रा रथॊत्तमम

अन्यं च रथम आस्थाय दरॊणः परहरतां वरः

90

ततः करुद्दॊर महाराज भीमसेनः पराक्रमी

अग्रतः सयन्दनानीकं शरवर्षैर अवाकिरत

91

ते वध्यमानाः समरे तव पुत्रा महारथाः

भीमं भीमबलं युद्धे ऽयॊधयंस तु जयैषिणः

92

ततॊ दुःशासनः करुद्धॊ रथशक्तिं समाक्षिपन

सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम

93

आपतन्तीं महाशक्तिं तव पुत्र परचॊदिताम

दविधा चिच्छेद तां भीमस तद अद्भुतम इवाभवत

94

अथान्यैर निशितैर बाणैः संक्रुद्धः कुण्ड भेदिनम

सुषेणं दीर्घनेत्रं च तरिभिस तरीन अवधीद बली

95

ततॊ वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम

पुत्राणां तव वीराणां युध्यताम अवधीत पुनः

96

अभयं रौद्रकर्माणं दुर्विमॊचनम एव च

तरिभिस तरीन अवधीद भीमः पुनर एव सुतांस तव

97

वध्यमाना महाराज पुत्रास तव बलीयसा

भीमं परहरतां शरेष्ठं समन्तात पर्यवारयन

98

विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम

परहसन्न इव कौनेयः शरैर निन्ये यमक्षयम

99

ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ

विव्याध समरे तूर्णं स पपात ममार च

100

सॊ चिरेणैव कालेन तद्रथानीकम आशुगैः

दिशः सर्वाः समभ्यस्य वयधमत पाणुनन्दनः

101

ततॊ वै रथगॊषेण गर्जितेन मृगा इव

वध्यमानाश च समरे पुत्रास तव विशां पते

पराद्रवन स रथाः सर्वे भीमसेनभयार्दिताः

102

अनुयाय तु कौनेयः पुत्राणां ते महद बलम

विव्याध समरे राजन कौरवेयान समन्ततः

103

वध्यमाना महाराज भीमसेनेन तावकाः

तयक्त्वा भीमं रणे यन्ति चॊदयन्तॊ हयॊत्तमान

104

तांस तु निर्जित्य समरे भीमसेनॊ महाबलः

सिंहनाद रवं चक्रे बाहुशब्दं च पाण्डवः

105

तलशब्दं च सुमहत कृत्वा भीमॊ महाबलः

वयतीत्य रथिनश चापि दरॊणानीकम उपाद्रवत

1

[s]

vyūheṣv āloḍyamāneṣu pāṇḍavānāṃ tatas tataḥ

sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakai

2

vartamāne tathā raudre saṃgrāme lomaharṣaṇe

prakṣaye jagatas tīvre yugānta iva bhārata

3

droṇe yudhi parākrāne nardamāne muhur muhuḥ

pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu

4

nāpaśyac charaṇaṃ kiṃ cid dharmarājo yudhiṣṭhiraḥ

cintayām āsa rājendra katham etad bhaviṣyati

5

tatrāvekṣya diśaḥ sarvāḥ savyasāci didṛṣṭkayā

yudhiṣṭhiro dadarśātha naiva pārtha na mādhavam

6

so 'paśyan naraśārdūlaṃ vānararṣabha lakṣaṇam

gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriya

7

apaśyan sātyakiṃ cāpi vṛṣṇnāṃ pravaraṃ ratham

cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ

nādhyagacchat tadā śāntiṃ tāv apaśyan nararṣabhau

8

lokopakrośa bhīrutvād dharmarājo mahāyaśāḥ

acintayan mahābāhuḥ śaineyasya rathaṃ prati

9

padavīṃ preṣitaś caiva phalgunasya mayā raṇe

śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṃkara

10

tad idaṃ hy ekam evāsīd dvidhā jātaṃ mamādya vai

sātyakiś ca hi me jñeyaḥ pāṇḍavaś ca dhanaṃjaya

11

sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam

sātvatasyāpi kiṃ yuddhe preṣayiṣye padānugam

12

kariṣyāmi prayatnena bhrātur anveṣaṇaṃ yadi

yuyudhānam ananviṣya loko māṃ garhayiṣyati

13

bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ

parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam

14

lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram

padavīṃ preṣayiṣyāmi mādhavasya mahātmana

15

yathaiva ca mama prītir arjune śatrusūdane

tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade

16

atibhāre niyuktaś ca mayā śaineyanandanaḥ

sa tu mitroparodhena gauravāc ca mahābalaḥ

praviṣṭo bharatīṃ senāṃ makaraḥ sāgaraṃ yathā

17

asau hi śrūyate śabdaḥ śūrāṇām anivartinām

mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā

18

prāptakālaṃ subalavan niścitya bahudhā hi me

tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ

gamanaṃ rocate mahyaṃ yatra yātau mahārathau

19

na cāpy asahyaṃ bhīmasya vidyate bhuvi kiṃ cana

śakto hy eṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ

svabāhubalam āsthāya prativyūhitum añjasā

20

yasya bāhubalaṃ sarve samāśritya mahātmanaḥ

vanavāsān nivṛttāḥ sma na ca yuddheṣu nirjitāḥ

21

ito gate bhīmasene sātvataṃ prati pāṇḍave

sa nāthau bhavitārau hi yudhi sātvata phalgunau

22

kāmaṃ tv aśocanīyau tau raṇe sātvata phalgunau

rakṣitau vāsudevena svayaṃ cāstraviśāradau

23

avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam

tasmād bhīmaṃ niyokṣyāmi sātvatasya padānugam

tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati

24

evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ

yantāram abravīd rājan bhīmaṃ prati nayasva mām

25

dharmarāja vacaḥ śrutvā sārathir hayakovidaḥ

rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat

26

bhīmasenam anuprāpya prāptakālam anusmaran

kaśmalaṃ prāviśad rājā bahu tatra samādiśan

27

yaḥ sa devān sa gandharvān daityāṃś caikaratho 'jayat

tasya lakṣma na paśyāmi bhīmasenānujasya te

28

tato 'bravīd dharmarājaṃ bhīmasenas tathāgatam

naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam

29

purā hi duḥkhadīrṇānāṃ bhavān gatir abhūd dhi naḥ

uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te

30

na hy asādhyam akāryaṃ vā vidyate mama mānada

ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ

31

tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan

bhīmasenam idaṃ vākyaṃ pramlāna vadano nṛpa

32

yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate

prerito vāsudevena saṃrabdhena yaśasvinā

nūnam adya hataḥ śete tava bhrātā dhanaṃjaya

33

tasmin vinihate nūnaṃ yudhyate 'sau janārdanaḥ

yasya sattvavato vīryam upajīvanti pāṇḍavāḥ

34

yaṃ bhayeṣv abhigacchanti sahasrākṣam ivāmarāḥ

sa śūraḥ saindhava prepsur anvayād bhāratīṃ camūm

35

tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ

śyāmo yuvā guḍākeśo darśanīyo mahābhuja

36

vyūḍhorasko mahāskandho mattadviradavikramaḥ

cakora netras tāmrākṣo dviṣatām aghavardhana

37

tad idaṃ mama bhadraṃ te śokasthānam ariṃdama

arjunārthaṃ mahābāho sātvatasya ca kāraṇāt

38

vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ

tasya lakṣma na paśyāmi tena vindāmi kaśmalam

39

taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham

sa taṃ mahārathaṃ paścād anuyātas tavānujam

tam apaśyan mahābāhum ahaṃ vindāmi kaśmalam

40

tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ

yasya vīryavato vīryam upajīvanti pāṇḍavāḥ

41

sa tatra gaccha kauneya yatra yāto dhanaṃjayaḥ

sātyakiś ca mahāvīryaḥ kartavyaṃ yadi manyase

vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te

42

na te 'rjunas tathā jñeyo jñātavyaḥ sātyakir yathā

cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ

padavīṃ durgamāṃ ghorām agamyām akṛtātmabhi

43

[bhm]

brahmeṣānendra varuṇān avahad yaḥ purā rathaḥ

tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam

44

jñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ

sametya tān naravyāghrāṃs tava dāsyāmi saṃvidam

45

[s]

etāvad uktvā prayayau paridāya yudhiṣṭhiram

dhṛṣṭadyumnāya balavān suhṛdbhyaś ca punaḥ punaḥ

dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābala

46

viditaṃ te mahābāho yathā droṇo mahārathaḥ

grahaṇe dharmarājasya sarvopāyena vartate

47

na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate

yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi na

48

evam ukto 'smi pārthena prativaktuṃ sma notsahe

prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ

dharmarājasya vacane sthātavyam aviśaṅkayā

49

so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram

etad dhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave

50

tam abravīn mahārāja dhṛṣṭadyumno vṛkodaram

īpsitena mahābāho gaccha pārthāvicārayan

51

nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃ cana

nigrahaṃ dharmarājasya prakariṣyati saṃyuge

52

tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ

abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalguna

53

pariṣvaktas tu kaunteyo dharmarājena bhārata

āghrātaś ca tathā mūrdhni śrāvitaś cāśiṣaḥ śubhāḥ

54

bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī

sāṅgadaḥ sa tanutrāṇaḥ sa śarī rathināṃ vara

55

tasya kārṇṣāyasaṃ varma hemacitraṃ maharddhimat

vibabhau parvata śliṣṭaḥ sa vidyud iva toyada

56

pītaraktāsita sitair vāsobhiś ca suveṣṭitaḥ

kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbuda

57

prayāte bhīmasene tu tava sainyaṃ yuyutsayā

pāñcajanya ravo ghoraḥ punar āsīd viśāṃ pate

58

taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat

punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata

59

eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam

pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ

60

nūnaṃ vyasanam āpanne sumahat savyasācini

kurubhir yudhyate sārdhaṃ sarvaiś cakragadādhara

61

nūnam āryā mahat kuntī pāpam adya nidarśanam

draupadī tu subhadrā ca paśyanti saha bandhubhi

62

sa bhīmas tvarayā yukto yāhi yatra dhanaṃjayaḥ

muhyantīva hi me sarvā dhanaṃjaya didṛkṣayā

diśaḥ sa pradiśaḥ pārtha sātvatasya ca kāraṇāt

63

gaccha gaccheti ca punar bhīmasenam abhāṣata

bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃ karaḥ

āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt

64

vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ

darśayan ghoram ātmānam amitrān sahasābhyayāt

65

tam ūhur javanā dāntā vikurvāṇā hayottamāḥ

viśokenābhisaṃyattā manomārutaraṃhasa

66

rujan virujan pārtho jyāṃ vikarṣaṃś ca pāṇinā

so 'vakarṣan vikarṣaṃś ca senāgraṃ samaloḍayat

67

taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ saha somakāḥ

pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ

68

taṃ sa senā mahārāja sodaryāḥ paryavārayan

duḥśalaś citrasenaś ca kuṇḍa bhedī viviṃśati

69

durmukho duḥsahaś caiva vikarṇaś ca śalas tathā

vindānuvindau sumukho dīrghabāhuḥ sudarśana

70

vṛndārakaḥ suhastaś ca suṣeṇo dīrghalocanaḥ

abhayo raudrakarmā ca suvarmā durvimocana

71

vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ

saṃyattāḥ samare śūrā bhīmasenam upādravan

72

tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī

abhyavartata vegena siṃhaḥ kṣudramṛgān iva

73

te mahāstrāṇi divyāni tatra vīrā adarśayan

vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam

74

sa tān atītya vegena droṇānīkam upādravat

agrataś ca gajānīkaṃ śaravarṣair avākirat

75

so 'cireṇaiva kālena tad gajānīkam āśugaiḥ

diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmaja

76

trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ

pradravan dviradāḥ sarve nadanto bhairavān ravān

77

punaś cātītya vegena droṇānīkam upādravat

tam avārayad ācāryo velevodvṛttam arṇavam

78

lalāṭe 'tāḍayac cainaṃ nārācena smayann iva

ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍava

79

sa manyamānas tv ācāryo mamāyaṃ phalguno yathā

bhīmaḥ kariṣyate pūjām ity uvāca vṛkodaram

80

bhīmasena na te śakyaṃ praveṣṭum arivāhinīm

mām anirjitya samare śatrumadhye mahābala

81

yadi te so 'nujaḥ kṛṣṇaḥ praviṣṭo 'numate mama

anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā

82

atha bhīmas tu tac chrutvā guror vākyam apetabhīḥ

kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan

83

tavārjuno nānumate brahma bandho raṇājiram

praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam

84

yena vai paramāṃ pūjāṃ kurvatā mānito hy asi

nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripu

85

pitā nas tvaṃ gurur bandhus tathā putrā hi te vayam

iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ

86

adya tad viparītaṃ te vadato 'smāsu dṛśyate

yadi śatruṃ tvam ātmānaṃ manyase tat tathāstv iha

eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomy aham

87

athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ

droṇāyāvasṛjad rājan sa rathād avapupluve

88

sāśvasūta dhvajaṃ yānaṃ droṇasyāpothayat tadā

prāmṛdnāc ca bahūn yodhān vāyur kṛṣṇn ivaujasā

89

taṃ punaḥ parivavrus te tava putrā rathottamam

anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ vara

90

tataḥ kruddor mahārāja bhīmasenaḥ parākramī

agrataḥ syandanānīkaṃ śaravarṣair avākirat

91

te vadhyamānāḥ samare tava putrā mahārathāḥ

bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃs tu jayaiṣiṇa

92

tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipan

sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam

93

patantīṃ mahāśaktiṃ tava putra pracoditām

dvidhā ciccheda tāṃ bhīmas tad adbhutam ivābhavat

94

athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍa bhedinam

suṣeṇaṃ dīrghanetraṃ ca tribhis trīn avadhīd balī

95

tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam

putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt puna

96

abhayaṃ raudrakarmāṇaṃ durvimocanam eva ca

tribhis trīn avadhīd bhīmaḥ punar eva sutāṃs tava

97

vadhyamānā mahārāja putrās tava balīyasā

bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan

98

vindānuvindau sahitau suvarmāṇaṃ ca te sutam

prahasann iva kauneyaḥ śarair ninye yamakṣayam

99

tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha

vivyādha samare tūrṇaṃ sa papāta mamāra ca

100

so cireṇaiva kālena tadrathānīkam āśugaiḥ

diśaḥ sarvāḥ samabhyasya vyadhamat pāṇunandana

101

tato vai rathagoṣeṇa garjitena mṛgā iva

vadhyamānāś ca samare putrās tava viśāṃ pate

prādravan sa rathāḥ sarve bhīmasenabhayārditāḥ

102

anuyāya tu kauneyaḥ putrāṇāṃ te mahad balam

vivyādha samare rājan kauraveyān samantata

103

vadhyamānā mahārāja bhīmasenena tāvakāḥ

tyaktvā bhīmaṃ raṇe yanti codayanto hayottamān

104

tāṃs tu nirjitya samare bhīmaseno mahābalaḥ

siṃhanāda ravaṃ cakre bāhuśabdaṃ ca pāṇḍava

105

talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ

vyatītya rathinaś cāpi droṇānīkam upādravat
bough golden new| bough golden new
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 102