Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 110

Book 7. Chapter 110

The Mahabharata In Sanskrit


Book 7

Chapter 110

1

[धृ]

दैवम एव परं मन्ये धिक पौरुषम अनर्थकम

यत्राधिरथिर आयस्तॊ नातरत पाण्डवं रणे

2

कर्णः पार्थान स गॊविन्दाञ जेतुम उत्सहते रणे

न च कर्ण समं यॊधं लॊके पश्यामि कं चन

इति दुर्यॊधनस्याहम अश्रौषं जल्पतॊ मुहुः

3

कर्णॊ हि बलवाञ शूरॊ दृढधन्वा जितक्लमः

इति माम अब्रवीत सूत मन्दॊ दुर्यॊधनः पुरा

4

वसु षेण सहायं मां नालं देवापि संयुगे

किम उ पाण्डुसुता राजन गतसत्त्वा विचेतसः

5

तत्र तं निर्जितं दृष्ट्वा भुजंगम इव निर्विषम

युद्धात कर्णम अपक्रान्तं किं सविद दुर्यॊधनॊ ऽबरवीत

6

अहॊ दुर्मुखम एवैकं युद्धानाम अविशारदम

परावेशयद युद्धवहं पतंगम इव मॊहितः

7

अश्वत्थामा मद्रराजः कृपः कर्णश च संगताः

न शक्ताः परमुखे सथातुं नूनं भीमस्य संजय

8

ते ऽपि चास्य महाघॊरं बलं नागायुतॊपमम

जानन्तॊ वयवसायं च करूरं मारुत तेजसः

9

किमर्थं करूरकर्माणं यम कालान्तकॊपमम

बलसंरम्भ वीर्यज्ञाः कॊपयिष्यन्ति संयुगे

10

कर्णस तव एकॊ महाबाहुः सवबाहुबलम आश्रितः

भीमसेनम अनादृत्य रणे ऽयुध्यत सूतजः

11

यॊ ऽजयत समरे कर्णं पुरंदर इवासुरम

न स पाण्डुसुतॊ जेतुं शक्यः केन चिद आहवे

12

दरॊणं यः संप्रमथ्यैकः परविष्टॊ मम वाहिनीम

भीमॊ धनंजयान्वेषी कस तम अर्छेज जिजीविषुः

13

कॊ हि संजय भीमस्य सथातुम उत्सहते ऽगरतः

उद्यताशनि वज्रस्य महेन्द्रस्येव दानवः

14

परेतराजपुरं पराप्य निवर्तेतापि मानवः

न भीमसेनं संप्राप्य निवर्तेत कदा चन

15

पतंगा इव वह्निं ते पराविशन्न अल्पचेतसः

ये भीमसेनं संक्रुद्धम अभ्यधावन विमॊहिताः

16

यत तत सभायां भीमेन मम पुत्रवधाश्रयम

शप्त संरम्भिणॊग्रेण कुरूणां शृण्वतां तदा

17

तन नूनम अभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम

दुःशासनः सह भरात्रा भयाद भीमाद उपारमत

18

यश च संजय दुर्बुद्धिर अब्रवीत समितौ मुहुः

कर्णॊ दुःशासनॊ ऽहं च जेष्यामॊ युधि पाण्डवान

19

स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम

परत्याख्यानाच च कृष्णस्य भृशं तप्यति संजय

20

दृष्ट्वा भरातॄन हतान युद्धे भीमसेनेन दंशितान

आत्मापराधात सुमहन नूनं तप्यति पुत्रकः

21

कॊ हि जीवितम अन्विच्छन परतीपं पाण्डवं वरजेत

भीमं भीमायुधं करुद्धं साक्षात कालम इव सथितम

22

वडवामुखमध्यस्थॊ मुच्येतापि हि मानवः

न भीम मुखसंप्राप्तॊ मुच्येतेति मतिर मम

23

न पाण्डवा न पाञ्चाला न च केशव सात्यकी

जानन्ति युधि संरब्धा जीवितं परिरक्षितुम

24

[स]

यत संशॊचसि कौरव्य वर्तमाने जनक्षये

तवम अस्य जगतॊ मूलं विनाशस्य न संशयः

25

सवयं वैरं महत कृत्वा पुत्राणां वचने सथितः

उच्यमानॊ न गृह्णीषे मर्त्यः पथ्यम इवौषधम

26

सवयं पीत्वा महाराज कालकूटं सुदुर्जरम

तस्येदानीं फलं कृत्स्नम अवाप्नुहि नरॊत्तम

27

यत तु कुत्सयसे यॊधान युध्यमानान यथाबलम

अत्र ते वर्णयिष्यामि यथा युद्धम अवर्तत

28

दृष्ट्वा कर्णं तु पुत्रास ते भीमसेन पराजितम

नामृष्यन्त महेष्वासाः सॊदर्याः पञ्च मारिष

29

दुर्मर्षणॊ दुःसहश च दुर्मदॊ दुर्धरॊ जयः

पाण्डवं चित्रसंनाहास तं परतीपम उपाद्रवन

30

ते समन्तान महाबाहुं परिवार्य वृकॊदरम

दिशः शरैः समावृण्वञ शलभानाम इव वरजैः

31

आगच्छतस तान सहसा कुमारान देवरूपिणः

परतिजग्राह समरे भीमसेनॊ हसन्न इव

32

तव दृष्ट्वा तु तनयान भीमसेन समीपगान

अभ्यवर्तत राधेयॊ भीमसेनं महाबलम

33

विसृजन विशिखान राजन सवर्णपुङ्खाञ शिलाशितान

तं तु भीमॊ ऽभययात तूर्णं वार्यमाणः सुतैस तव

34

कुरवस तु ततः कर्णं परिवार्य समन्ततः

अवाकिरन भीमसेनं शरैः संनतपर्वभिः

35

तान बाणैः पञ्चविंशत्या साश्वान राजन नरर्षभान

स सुतान भीम धनुषॊ भीमॊ निन्ये यमक्षयम

36

परापतन सयन्दनेभ्यस ते सार्धं सूतैर गतासवः

चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः

37

तत्राद्भुतम अपश्याम भीमसेनस्य विक्रमम

संवार्याधिरथिं बाणैर यज जघान तवात्मजान

38

स वार्यमाणॊ भीमेन शितैर बाणैः समन्ततः

सूतपुत्रॊ महाराज भीमसेनम अवैक्षत

39

तं भीमसेनः संरम्भात करॊधसंरक्तलॊचनः

विस्फार्य सुमहच चापं मुहुः कर्णम अवैक्षत

1

[dhṛ]

daivam eva paraṃ manye dhik pauruṣam anarthakam

yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe

2

karṇaḥ pārthān sa govindāñ jetum utsahate raṇe

na ca karṇa samaṃ yodhaṃ loke paśyāmi kaṃ cana

iti duryodhanasyāham aśrauṣaṃ jalpato muhu

3

karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ

iti mām abravīt sūta mando duryodhanaḥ purā

4

vasu ṣeṇa sahāyaṃ māṃ nālaṃ devāpi saṃyuge

kim u pāṇḍusutā rājan gatasattvā vicetasa

5

tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam

yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt

6

aho durmukham evaikaṃ yuddhānām aviśāradam

prāveśayad yuddhavahaṃ pataṃgam iva mohita

7

aśvatthāmā madrarājaḥ kṛpaḥ karṇaś ca saṃgatāḥ

na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya

8

te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam

jānanto vyavasāyaṃ ca krūraṃ māruta tejasa

9

kimarthaṃ krūrakarmāṇaṃ yama kālāntakopamam

balasaṃrambha vīryajñāḥ kopayiṣyanti saṃyuge

10

karṇas tv eko mahābāhuḥ svabāhubalam āśritaḥ

bhīmasenam anādṛtya raṇe 'yudhyata sūtaja

11

yo 'jayat samare karṇaṃ puraṃdara ivāsuram

na sa pāṇḍusuto jetuṃ śakyaḥ kena cid āhave

12

droṇaṃ yaḥ saṃpramathyaikaḥ praviṣṭo mama vāhinīm

bhīmo dhanaṃjayānveṣī kas tam archej jijīviṣu

13

ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ

udyatāśani vajrasya mahendrasyeva dānava

14

pretarājapuraṃ prāpya nivartetāpi mānavaḥ

na bhīmasenaṃ saṃprāpya nivarteta kadā cana

15

pataṃgā iva vahniṃ te prāviśann alpacetasaḥ

ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ

16

yat tat sabhāyāṃ bhīmena mama putravadhāśrayam

śapta saṃrambhiṇogreṇa kurūṇāṃ śṛvatāṃ tadā

17

tan nūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam

duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat

18

yaś ca saṃjaya durbuddhir abravīt samitau muhuḥ

karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān

19

sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam

pratyākhyānāc ca kṛṣṇasya bhṛśaṃ tapyati saṃjaya

20

dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān

ātmāparādhāt sumahan nūnaṃ tapyati putraka

21

ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet

bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam

22

vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ

na bhīma mukhasaṃprāpto mucyeteti matir mama

23

na pāṇḍavā na pāñcālā na ca keśava sātyakī

jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum

24

[s]

yat saṃśocasi kauravya vartamāne janakṣaye

tvam asya jagato mūlaṃ vināśasya na saṃśaya

25

svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ

ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham

26

svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram

tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama

27

yat tu kutsayase yodhān yudhyamānān yathābalam

atra te varṇayiṣyāmi yathā yuddham avartata

28

dṛṣṭvā karṇaṃ tu putrās te bhīmasena parājitam

nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa

29

durmarṣaṇo duḥsahaś ca durmado durdharo jayaḥ

pāṇḍavaṃ citrasaṃnāhās taṃ pratīpam upādravan

30

te samantān mahābāhuṃ parivārya vṛkodaram

diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajai

31

gacchatas tān sahasā kumārān devarūpiṇaḥ

pratijagrāha samare bhīmaseno hasann iva

32

tava dṛṣṭvā tu tanayān bhīmasena samīpagān

abhyavartata rādheyo bhīmasenaṃ mahābalam

33

visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān

taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutais tava

34

kuravas tu tataḥ karṇaṃ parivārya samantataḥ

avākiran bhīmasenaṃ śaraiḥ saṃnataparvabhi

35

tān bāṇaiḥ pañcaviṃśatyā sāśvān rājan nararṣabhān

sa sutān bhīma dhanuṣo bhīmo ninye yamakṣayam

36

prāpatan syandanebhyas te sārdhaṃ sūtair gatāsavaḥ

citrapuṣpadharā bhagnā vāteneva mahādrumāḥ

37

tatrādbhutam apaśyāma bhīmasenasya vikramam

saṃvāryādhirathiṃ bāṇair yaj jaghāna tavātmajān

38

sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ

sūtaputro mahārāja bhīmasenam avaikṣata

39

taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ

visphārya sumahac cāpaṃ muhuḥ karṇam avaikṣata
zeus mythical storie| bear hunting spear
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 110