Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 115

Book 7. Chapter 115

The Mahabharata In Sanskrit


Book 7

Chapter 115

1

[धृ]

अहन्य अहनि मे दीप्तं यशः पतति संजय

हता मे बहवॊ यॊधा मन्ये कालस्य पर्ययम

2

धनंजयस तु संक्रुद्धः परविष्टॊ मामकं बलम

रक्षितं दरॊणकर्णाभ्याम अप्रवेश्यं सुरैर अपि

3

ताभ्याम ऊर्जितवीर्याभ्याम आप्यायित पराक्रमः

सहितः कृष्ण भीमाभ्यां शिनीनाम ऋषभेण च

4

तदा परभृति मा शॊकॊ दहत्य अग्निर इवाशयम

गरस्तान हि परतिपश्यामि भूमिपालान स सैन्धवान

5

अप्रियं सुमहत कृत्वा सिन्धुराजः किरीटिनः

चक्षुर्विषयम आपन्नः कथं मुच्येत जीवितः

6

अनुमानाच च पश्यामि नास्ति संजय सैन्धवः

युद्धं तु तद यथावृत्तं तन ममाचक्ष्व पृच्छतः

7

यच च विक्षॊभ्य महतीं सेनां संलॊड्य चासकृत

एकः परविष्टः संक्रुद्धॊ नलिनीम इव कुञ्जरः

8

तस्य वृष्णिप्रवीरस्य बरूहि युद्धं यथातथम

धनंजयार्थे यत तस्य कुशलॊ हय असि संजय

9

[स]

तथा तु वैकर्तन पीडितं तं; भीमं परयान्तं पुरुषप्रवीरम

समीक्ष्य राजन नरवीरमध्ये; शिनिप्रवीरॊ ऽनुययौ रथेन

10

नदन यथा वज्रधरस तपान्ते; जवलन यथा जलदान्ते च सूर्यः

निघ्नन्न अनिंत्रान धनुषा दृढेन; संकम्पयंस तव पुत्रस्य सेनाम

11

तं यान्तम अश्वै रजतप्रकाशैर; आयॊधने नरवीरं चरन्तम

नाशक्नुवन वारयितुं तवदीयाः; सर्वे रथा भारत माधवाग्र्यम

12

अमर्षपूर्णस तव अनिवृत्त यॊधी; शरासनी काञ्चनवर्म धारी

अलम्बुसः सात्यकिं माधवाग्र्यम; अवारयद राजवरॊ ऽभिपत्य

13

तयॊर अभूद भारत संप्रहारस; तथागतॊ नैव बभूव कश चित

परैक्षन्त एवाहव शॊभिनौ तौ; यॊधास तवदीयाश च परे च सर्वे

14

अविध्यद एनं दशभिः पृषत्कैर; अलम्बुसॊ राजवरः परसह्य

अनागतान एव तु तान पृषत्कांश; चिच्छेद बाणैः शिनिपुंगवॊ ऽपि

15

पुनः स बाणैस तरिभिर अग्निकल्पैर; आकर्णपूर्णैर निशितैः सुपुङ्खैः

विव्याध देहावरणं विदार्य; ते सात्यकेर आविविशुः शरीरम

16

तैः कायम अस्याग्न्य अनिलप्रभावैर; विदार्य बाणैर अपरैर जवलद्भिः

आजघ्निवांस तान रजतप्रकाशान; अश्वांश चतुर्भिश चतुरः परसह्य

17

तथा तु तेनाभिहतस तरस्वी; नप्ता शिनेश चक्रधर परभावः

अलम्बुसस्यॊत्तम वेगवद्भिर; हयांश चतुर्भिर निजघान बाणैः

18

अथास्य सूतस्य शिरॊ निकृत्य; भल्लेन कालानलसंनिभेन

सकुण्डलं पूर्णशशिप्रकाशं; भराजिष्णु वक्त्रं निचकर्त देहात

19

निहत्य तं पार्थिव पुत्रपौत्रं; संख्ये मधूनाम ऋषभः परमाथी

ततॊ ऽनवयाद अर्जुनम एव वीरः; सैन्यानि राजंस तव संनिवार्य

20

अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम

घनन्तं कुरूणाम इषुभिर बलानि; पुनः पुनर वायुर इवाभ्रपूगान

21

ततॊ ऽवहन सैन्धवाः साधु दान्ता; गॊक्षीरकुन्देन्दु हिमप्रकाशाः

सुवर्णजालावतताः सदश्वा; यतॊ यतः कामयते नृसिंहः

22

अथात्मजास ते सहिताभिपेतुर; अन्ये च यॊधास तवरितास तवदीयाः

कृत्वा मुखं भारत यॊधमुख्यं; दुःशासनं तवत्सुतम आजमीढ

23

ते सर्वतः संपरिवार्य संख्ये; शैनेयम आजघ्नुर अनीक साहाः

स चापि तान परवरः सात्वतानां; नयवारयद बाणजालेन वीरः

24

निवार्य तांस तूर्णम अमित्रघाती; नप्ता शिनेः पत्रिभिर अग्निकल्पैः

दुःशासनस्यापि जघान वाहान; उद्यम्य बाणासनम आजमीढ

1

[dhṛ]

ahany ahani me dīptaṃ yaśaḥ patati saṃjaya

hatā me bahavo yodhā manye kālasya paryayam

2

dhanaṃjayas tu saṃkruddhaḥ praviṣṭo māmakaṃ balam

rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api

3

tābhyām ūrjitavīryābhyām āpyāyita parākramaḥ

sahitaḥ kṛṣṇa bhīmābhyāṃ śinīnām ṛṣabheṇa ca

4

tadā prabhṛti mā śoko dahaty agnir ivāśayam

grastān hi pratipaśyāmi bhūmipālān sa saindhavān

5

apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ

cakṣurviṣayam āpannaḥ kathaṃ mucyeta jīvita

6

anumānāc ca paśyāmi nāsti saṃjaya saindhavaḥ

yuddhaṃ tu tad yathāvṛttaṃ tan mamācakṣva pṛcchata

7

yac ca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt

ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjara

8

tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham

dhanaṃjayārthe yat tasya kuśalo hy asi saṃjaya

9

[s]

tathā tu vaikartana pīḍitaṃ taṃ; bhīmaṃ prayāntaṃ puruṣapravīram

samīkṣya rājan naravīramadhye; śinipravīro 'nuyayau rathena

10

nadan yathā vajradharas tapānte; jvalan yathā jaladānte ca sūryaḥ

nighnann aniṃtrān dhanuṣā dṛḍhena; saṃkampayaṃs tava putrasya senām

11

taṃ yāntam aśvai rajataprakāśair; āyodhane naravīraṃ carantam

nāśaknuvan vārayituṃ tvadīyāḥ; sarve rathā bhārata mādhavāgryam

12

amarṣapūrṇas tv anivṛtta yodhī; śarāsanī kāñcanavarma dhārī

alambusaḥ sātyakiṃ mādhavāgryam; avārayad rājavaro 'bhipatya

13

tayor abhūd bhārata saṃprahāras; tathāgato naiva babhūva kaś cit

praikṣanta evāhava śobhinau tau; yodhās tvadīyāś ca pare ca sarve

14

avidhyad enaṃ daśabhiḥ pṛṣatkair; alambuso rājavaraḥ prasahya

anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi

15

punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ

vivyādha dehāvaraṇaṃ vidārya; te sātyaker āviviśuḥ śarīram

16

taiḥ kāyam asyāgny anilaprabhāvair; vidārya bāṇair aparair jvaladbhiḥ

ājaghnivāṃs tān rajataprakāśān; aśvāṃś caturbhiś caturaḥ prasahya

17

tathā tu tenābhihatas tarasvī; naptā śineś cakradhara prabhāvaḥ

alambusasyottama vegavadbhir; hayāṃś caturbhir nijaghāna bāṇai

18

athāsya sūtasya śiro nikṛtya; bhallena kālānalasaṃnibhena

sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt

19

nihatya taṃ pārthiva putrapautraṃ; saṃkhye madhūnām ṛṣabhaḥ pramāthī

tato 'nvayād arjunam eva vīraḥ; sainyāni rājaṃs tava saṃnivārya

20

anvāgataṃ vṛṣṇivaraṃ samīkṣya; tathārimadhye parivartamānam

ghnantaṃ kurūṇām iṣubhir balāni; punaḥ punar vāyur ivābhrapūgān

21

tato 'vahan saindhavāḥ sādhu dāntā; gokṣīrakundendu himaprakāśāḥ

suvarṇajālāvatatāḥ sadaśvā; yato yataḥ kāmayate nṛsiṃha

22

athātmajās te sahitābhipetur; anye ca yodhās tvaritās tvadīyāḥ

kṛtvā mukhaṃ bhārata yodhamukhyaṃ; duḥśāsanaṃ tvatsutam ājamīḍha

23

te sarvataḥ saṃparivārya saṃkhye; śaineyam ājaghnur anīka sāhāḥ

sa cāpi tān pravaraḥ sātvatānāṃ; nyavārayad bāṇajālena vīra

24

nivārya tāṃs tūrṇam amitraghātī; naptā śineḥ patribhir agnikalpaiḥ

duḥśāsanasyāpi jaghāna vāhān; udyamya bāṇāsanam ājamīḍha
polyglot bible review| polyglot bible review
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 115