Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 121

Book 7. Chapter 121

The Mahabharata In Sanskrit


Book 7

Chapter 121

1

[स]

स रणे वयचरत पार्थः परेक्षणीयॊ धनंजयः

युगपद दिक्षु सर्वासु चित्राण्य अस्त्राणि दर्शयन

2

मध्यंदिनगतं सूर्यं परतपन्तम इवाम्बरे

न शेकुः सर्वभूतानि पाण्डवं परतिवीक्षितुम

3

परसृतांस तस्य गाण्डीवाच छरव्रातान महात्मनः

संग्रामे समपश्याम हंसपङ्क्तीर इवाम्बरे

4

विनिवार्य स वीराणाम अस्त्रैर अस्त्राणि सर्वशः

दर्शयन रौद्रम आत्मानम उग्रे कर्णमि धिष्ठितः

5

स तान रथवरान राजन्न अभ्यतिक्रामद अर्जुनः

मॊहयन्न इव नाराचैर जयद्रथवधेप्सया

6

विसृजन दिक्षु सर्वासु शरान असितसारथिः

स रणे वयचरत तूर्णं परेक्षणीयॊ धनंजयः

7

भरमन्त इव शूरस्य शरव्राता महात्मनः

अदृश्यन्तान्तरिक्षस्थाः शतशॊ ऽथ सहस्रशः

8

आददानं महेष्वासं संदधानं च पाण्डवम

विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा

9

तथा सर्वा दिशॊ राजन सर्वाश च रथिनॊ रणे

आकुली कृत्यकौन्तेयॊ जयद्रथम उपाद्रवत

विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम

10

सैन्धवस तु तथा विद्धः शरैर गाण्डीवधन्वना

न चक्षमे सुसंक्रुद्धस तॊत्त्रार्दित इव दविपः

11

स वराहध्वजस तूर्णं गार्ध्रपत्रान अजिह्मगान

आशीविषसमप्रख्यान कर्मार परिमार्जितान

मुमॊच निशितान संख्ये सायकान सव्यसाचिनि

12

तरिभिस तु विद्ध्वा गाण्डीवं नाराचैः षड्भिर अर्जुनम

अष्टाभिर वाजिनॊ ऽविध्यद धवजं चैकेन पत्रिणा

13

स विक्षिप्यार्जुनस तीक्ष्णान सैन्धव परेषिताञ शरान

युगपत तस्य चिछेद शराभ्यां सैन्धवस्य ह

सारथेश च शिरः कायाद धवजं च समलंकृतम

14

स छिन्नयष्टिः सुमहाञ शीर्यमाणः शराहतः

वराहः सिन्धुराजस्य पपाताग्निशिखॊपमः

15

एतस्मिन्न एव काले तु दरुतं गच्छति भास्करे

अब्रवीत पाण्डवं तत्र तवरमाणॊ जनार्दनः

16

धनंजय शिरश छिन्धि सैन्धवस्य दुरात्मनः

अस्तं महीधर शरेष्ठं यियासति दिवाकरः

शृणुष्वैव च मे वाक्यं जयद्रथवधं परति

17

वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः

स कालेनेह महता सैन्धवं पराप्तवान सुतम

18

जयद्रथम अमित्रघ्नं तं चॊवाच ततॊ नृपम

अन्तर्हिता तदा वाणी मेघदुन्दुभि निस्वना

19

तवात्मजॊ ऽयं मर्त्येषु कुलशीलदमादिभिः

गुणैर भविष्यति विभॊ सदृशॊ वंशयॊर दवयॊः

कषतिय परवरॊ लॊके नित्यं शूराभिसत्कृतः

20

शत्रुभिर युध्यमानस्य संग्रामे तव अस्य धन्विनः

शिरश छेत्स्यति संक्रुद्धः शत्रुर नालक्षितॊ भुवि

21

एतच छरुत्वा सिन्धुराजॊ धयात्वा चिरम अरिंदमम

जञातीन सर्वान उवाचेदं पुत्रस्नेहाभिपीडितः

22

संग्रामे युध्यमानस्य वहतॊ महतीं धुरम

धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः

तस्यापि शतधा मूर्धा फलिष्यति न संशयः

23

एवम उक्त्वा ततॊ राज्ये सथापयित्वा जयद्रथम

वृद्धक्षत्रॊ वनं यातस तपश चेष्टं समस्थितः

24

सॊ ऽयं तप्यति तेजस्वी तपॊ घॊरं दुरासदम

समन्तपञ्चकाद अस्माद बहिर वानरकेतन

25

तस्माज जयद्रथस्य तवं शिरश छित्त्वा महामृधे

दिव्येनास्त्रेण रिपुहन घॊरेणाद्भुत कर्मणा

26

सकुण्डलं सिन्धुपतेः परभञ्जन असुतानुज

उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत

27

अथ तवम अस्य मूर्धानं पातयिष्यसि भूतले

तवापि शतधा मूर्धा फलिष्यति न संशयः

28

यथा चैतन न जानीयात स राजा पृथिवीपतिः

तथा कुरु कुरुश्रेष्ठ दिव्यम अस्त्रम उपाश्रितः

29

न हय असाध्यम अकार्यं वा विद्यते तव किं चन

समस्तेष्व अपि लॊकेषु तरिषु वासवनन्दन

30

एतच छरुत्वा तु वचनं सृक्किणी परिसंलिहन

इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम

31

सर्वभार सहं शश्वद गन्धमाल्यार्चितं शरम

विससर्जार्जुनस तूर्णं सैन्धवस्य वधे वृतः

32

स तु गाण्डीवनिर्मुक्तः शरः शयेन इवाशुगः

शकुन्तम इव वृक्षाग्रात सैन्धवस्य शिरॊ ऽहरत

33

अहरत तत पुनश चैव शरैर ऊर्ध्वं धनंजयः

दुर्हृदाम अप्रहर्षाय सुहृदां हर्षणाय च

34

शरैः कदम्बकी कृत्यकाले तस्मिंश च पाण्डवः

समन्तपञ्चकाद बाह्यं शिरस तद वयहरत ततः

35

एतस्मिन्न एककाले तु वृद्धक्षत्रॊ महीपतिः

संध्याम उपास्ते तेजस्वी संबन्धी तव मारिष

36

उपासीनस्य तस्याथ कृष्ण केशं सकुण्डलम

सिन्धुर आजस्य मूर्धानम उत्सङ्गे समपातयत

37

तस्यॊत्सङ्गे निपतितं शिरस तच चारुकुण्डलम

वृद्धक्षत्रस्य नृपतेर अलक्षितम अरिंदम

38

कृप जप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः

उत्तिष्ठतस तत सहसा शिरॊ ऽगच्छद धरातलम

39

ततस तस्य नरेन्द्रस्य पुत्र मूर्धनि भूतलम

गते तस्यापि शतधा मूर्धागच्छद अरिंदम

40

ततः सर्वाणि भूतानि विस्मयं जग्मुर उत्तमम

वासुदेवश च बीभत्सुं परशशंस महारथम

41

ततॊ दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम

पुत्राणां तव नेत्रेभ्यॊ दुःखाद बह्व अपतज जलम

42

भीमसेनॊ ऽपि संग्रामे बॊधयन्न इव पाण्डवम

सिंहनादेन महता पूरयाम आस रॊदसी

43

तं शरुत्वा तु महानादं धर्मपुत्रॊ युधिष्ठिरः

सैन्धवं निहतं मेने फल्गुनेन महात्मना

44

ततॊ वादित्रघॊषेण सवान यॊधान अभिहर्षयन

अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया

45

ततः परववृते राजन्न अस्तं गच्छति भास्करे

दरॊणस्य सॊमकैः सार्धं संग्रमॊ लॊमहर्षणः

46

ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः

सैन्धवे निहते राजन्न अयुध्यन्त महारथाः

47

पाण्डवास तु जयं लब्ध्वा सैन्धवं विनिहत्य च

अयॊधयंस ततॊ दरॊणं जयॊन्मत्तास ततस ततः

48

अर्जुनॊ ऽपि रणे यॊधांस तावकान रथसत्तमान

अयॊधयन महाराज हत्वा सैन्धवकं नृपम

49

स देवशत्रून इव देवराजः; किरीटमाली वयधमत समन्तात

यथा तमांस्य अभ्युदितस तमॊघ्नः; पूर्वां परतिज्ञां समवाप्य वीरः

1

[s]

sa raṇe vyacarat pārthaḥ prekṣaṇīyo dhanaṃjayaḥ

yugapad dikṣu sarvāsu citrāṇy astrāṇi darśayan

2

madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare

na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum

3

prasṛtāṃs tasya gāṇḍīvāc charavrātān mahātmanaḥ

saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare

4

vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ

darśayan raudram ātmānam ugre karṇami dhiṣṭhita

5

sa tān rathavarān rājann abhyatikrāmad arjunaḥ

mohayann iva nārācair jayadrathavadhepsayā

6

visṛjan dikṣu sarvāsu śarān asitasārathiḥ

sa raṇe vyacarat tūrṇaṃ prekṣaṇīyo dhanaṃjaya

7

bhramanta iva śūrasya śaravrātā mahātmanaḥ

adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśa

8

dadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam

visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā

9

tathā sarvā diśo rājan sarvāś ca rathino raṇe

ākulī kṛtyakaunteyo jayadratham upādravat

vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām

10

saindhavas tu tathā viddhaḥ śarair gāṇḍīvadhanvanā

na cakṣame susaṃkruddhas tottrārdita iva dvipa

11

sa varāhadhvajas tūrṇaṃ gārdhrapatrān ajihmagān

āś
viṣasamaprakhyān karmāra parimārjitān

mumoca niśitān saṃkhye sāyakān savyasācini

12

tribhis tu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam

aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā

13

sa vikṣipyārjunas tīkṣṇān saindhava preṣitāñ śarān

yugapat tasya cicheda śarābhyāṃ saindhavasya ha

sāratheś ca śiraḥ kāyād dhvajaṃ ca samalaṃkṛtam

14

sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ

varāhaḥ sindhurājasya papātāgniśikhopama

15

etasminn eva kāle tu drutaṃ gacchati bhāskare

abravīt pāṇḍavaṃ tatra tvaramāṇo janārdana

16

dhanaṃjaya śiraś chindhi saindhavasya durātmanaḥ

astaṃ mahīdhara śreṣṭhaṃ yiyāsati divākara

śṛ
uṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati

17

vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ

sa kāleneha mahatā saindhavaṃ prāptavān sutam

18

jayadratham amitraghnaṃ taṃ covāca tato nṛpam

antarhitā tadā vāṇī meghadundubhi nisvanā

19

tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ

guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ

kṣatiya pravaro loke nityaṃ śūrābhisatkṛta

20

atrubhir yudhyamānasya saṃgrāme tv asya dhanvinaḥ

śiraś chetsyati saṃkruddhaḥ śatrur nālakṣito bhuvi

21

etac chrutvā sindhurājo dhyātvā ciram ariṃdamam

jñātīn sarvān uvācedaṃ putrasnehābhipīḍita

22

saṃgrāme yudhyamānasya vahato mahatīṃ dhuram

dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ

tasyāpi śatadhā mūrdhā phaliṣyati na saṃśaya

23

evam uktvā tato rājye sthāpayitvā jayadratham

vṛddhakṣatro vanaṃ yātas tapaś ceṣṭaṃ samasthita

24

so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam

samantapañcakād asmād bahir vānaraketana

25

tasmāj jayadrathasya tvaṃ śiraś chittvā mahāmṛdhe

divyenāstreṇa ripuhan ghoreṇādbhuta karmaṇā

26

sakuṇḍalaṃ sindhupateḥ prabhañjan asutānuja

utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata

27

atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale

tavāpi śatadhā mūrdhā phaliṣyati na saṃśaya

28

yathā caitan na jānīyāt sa rājā pṛthivīpatiḥ

tathā kuru kuruśreṣṭha divyam astram upāśrita

29

na hy asādhyam akāryaṃ vā vidyate tava kiṃ cana

samasteṣv api lokeṣu triṣu vāsavanandana

30

etac chrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan

indrāśanisamasparśaṃ divyamantrābhimantritam

31

sarvabhāra sahaṃ śaśvad gandhamālyārcitaṃ śaram

visasarjārjunas tūrṇaṃ saindhavasya vadhe vṛta

32

sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ

śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat

33

aharat tat punaś caiva śarair ūrdhvaṃ dhanaṃjayaḥ

durhṛdām apraharṣāya suhṛdāṃ harṣaṇāya ca

34

araiḥ kadambakī kṛtyakāle tasmiṃś ca pāṇḍavaḥ

samantapañcakād bāhyaṃ śiras tad vyaharat tata

35

etasminn ekakāle tu vṛddhakṣatro mahīpatiḥ

saṃdhyām upāste tejasvī saṃbandhī tava māriṣa

36

upāsīnasya tasyātha kṛṣṇa keśaṃ sakuṇḍalam

sindhur ājasya mūrdhānam utsaṅge samapātayat

37

tasyotsaṅge nipatitaṃ śiras tac cārukuṇḍalam

vṛddhakṣatrasya nṛpater alakṣitam ariṃdama

38

kṛpa japyasya tasyātha vṛddhakṣatrasya dhīmataḥ

uttiṣṭhatas tat sahasā śiro 'gacchad dharātalam

39

tatas tasya narendrasya putra mūrdhani bhūtalam

gate tasyāpi śatadhā mūrdhāgacchad ariṃdama

40

tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam

vāsudevaś ca bībhatsuṃ praśaśaṃsa mahāratham

41

tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham

putrāṇāṃ tava netrebhyo duḥkhād bahv apataj jalam

42

bhīmaseno 'pi saṃgrāme bodhayann iva pāṇḍavam

siṃhanādena mahatā pūrayām āsa rodasī

43

taṃ śrutvā tu mahānādaṃ dharmaputro yudhiṣṭhiraḥ

saindhavaṃ nihataṃ mene phalgunena mahātmanā

44

tato vāditraghoṣeṇa svān yodhān abhiharṣayan

abhyavartata saṃgrāme bhāradvājaṃ yuyutsayā

45

tataḥ pravavṛte rājann astaṃ gacchati bhāskare

droṇasya somakaiḥ sārdhaṃ saṃgramo lomaharṣaṇa

46

te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ

saindhave nihate rājann ayudhyanta mahārathāḥ

47

pāṇḍavās tu jayaṃ labdhvā saindhavaṃ vinihatya ca

ayodhayaṃs tato droṇaṃ jayonmattās tatas tata

48

arjuno 'pi raṇe yodhāṃs tāvakān rathasattamān

ayodhayan mahārāja hatvā saindhavakaṃ nṛpam

49

sa devaśatrūn iva devarājaḥ; kirīṭamālī vyadhamat samantāt

yathā tamāṃsy abhyuditas tamoghnaḥ; pūrvāṃ pratijñāṃ samavāpya vīraḥ
three kings bible| three kings bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 121