Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 123

Book 7. Chapter 123

The Mahabharata In Sanskrit


Book 7

Chapter 123

1

[धृ]

तथागतेषु शूरेषु तेषां मम च संजय

किं वै भीमस तदाकार्षीत तन ममाचक्ष्व संजय

2

[स]

विरथॊ भीमसेनॊ वै कर्ण वाक्शल्य पीडितः

अमर्षवशम आपन्नः फल्गुनं वाक्यम अब्रवीत

3

पुनः पुनस तूबरक मूढ औदरिकेति च

अकृतास्त्रक मा यॊधीर बाल संग्रामकातर

4

इति माम अब्रवीत कर्णः पश्यतस ते धनंजय

एवं वक्ता च मे वध्यस तेन चॊक्तॊ ऽसमि भारत

5

एतद वरतं महाबाहॊ तवया सह कृतं मया

यथैतन मम कौनेय तथा तव न संशयः

6

तद वधाय नरश्रेष्ठ समरैतद वचनं मम

यथा भवति तत सत्यं तथा कुरु धनंजय

7

तच छरुत्वा वचनं तस्य भीमस्यामित विक्रमः

ततॊ ऽरजुनॊ ऽबरवीत कर्णं किं चिद अभ्येत्य संयुगे

8

कर्ण कर्ण वृथा दृष्टे सूतपुत्रात्म संस्तुत

अधर्मबुद्धे शृणु मे यत तवा वक्ष्यामि सांप्रतम

9

दविविधं कर्म शूराणां युद्धे जयपराजयौ

तौ चाप्य अनित्यौ राधेय वासवस्यापि युध्यतः

10

मुमूर्षुर युयुधानेन विरथॊ ऽसि विसर्जितः

यदृच्छया भीमसेनं विरथं कृतवान असि

11

अधर्मस तव एष राधेय यत तवं भीमम अवॊचथाः

युद्धधर्मं विजानन वै युध्यन्तम अपलायिनम

पूरयन्तं यथाशक्ति शूर कर्माहवे तथा

12

पश्यतां सर्वसैन्यानां केशवस्य ममैव च

विरथॊ भीमसेनेन कृतॊ ऽसि बहुशॊ रणे

न च तवां परुषं किं चिद उक्तवान पण्डुनन्दनः

13

यस्मात तु बहु रूक्षं च शरावितस ते वृकॊदरः

परॊक्षं यच च सौभद्रॊ युष्माभिर निहतॊ मम

14

तस्माद अस्यावलेपस्य सद्यः फलम अवाप्नुहि

तवया तस्य धनुश छिन्नम आत्मनाशाय दुर्मते

15

तस्माद वध्यॊ ऽसि मे मूढ स भृत्यबलवाहनः

कुरु तवं सर्वकृत्यानि महत ते भयम आगतम

16

हन्तास्मि वृषसेनं ते परेक्षमाणस्य संयुगे

ये चान्ये ऽपय उपयास्यन्ति बुद्धिमॊहेन मां नृपाः

तांश च सर्वान हनिष्यामि सत्येनायुधम आलभे

17

तवां च मूढाकृत परज्ञम अतिमानिनम आहवे

दृष्ट्वा दुर्यॊधनॊ मन्दॊ भृशं तप्स्यति पातितम

18

अर्जुनेन परतिज्ञाते वधे कर्णसुतस्य तु

महान सुतुमुलः शब्दॊ बभूव रथिनां तदा

19

तस्मिन्न आकुलसंग्रामे वर्तमाने महाभये

मन्दरश्मिः सहस्रांशुर अस्तं गिरिम उपागमत

20

ततॊ राजन हृषीकेशः संग्रामशिरसि सथितम

तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदम अब्रवीत

21

दिष्ट्या संपादिता जिष्णॊ परतिज्ञा महती तवया

दिष्ट्या च निहतः पापॊ वृद्धक्षत्रः सहात्मजः

22

धार्तराष्ट्र बलं पराप्य देव सेनापि भारत

सीदेत समरे जिष्णॊ नात्र कार्या विचारणा

23

न तं पश्यामि लॊकेषु चिन्तयन पुरुषं कव चित

तवदृते पुरुषव्याघ्र य एतद यॊधयेद बलम

24

महाप्रभाव बहवस तवया तुल्याधिकापि वा

समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात

ते तवां पराप्य रणे करुद्धं नाभ्यवर्तन्त दंशिताः

25

तव वीर्यं बलं चैव रुद्र शक्रान्तकॊपमम

नेदृशं शक्नुयत कश चिद रणे कर्तुं पराक्रमम

यादृशं कृतवान अद्य तवम एकः शत्रुतापनः

26

एवम एव हते कर्णे सानुबन्धे दुरात्मनि

वर्धयिष्यामि भूयस तवां विजितारिं हतद्विषम

27

तम अर्जुनः परत्युवाच परसादात तव माधव

परतिज्ञेयं मयॊत्तीर्णा विबुधैर अपि दुस्तरा

28

अनाश्चर्यॊ जयस तेषां येषां नाथॊ ऽसि माधव

तवत्प्रसादान महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः

29

तवैव भारॊ वार्ष्णेय तवैव विजयः परभॊ

वर्धनीयास तव वयं परेष्याश च मधुसूदन

30

एवम उक्तः समयन कृष्णः शनकैर वाहयन हयान

दर्शयाम आस पार्थाय करूरम आयॊधनं महत

31

[क]

परार्थयन्तॊ जयं युद्धे परतितं च महद यशः

पृथिव्यां शेरते शूराः पर्थिवास तवच छरैर हताः

32

विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः

संछिन्नभिन्न वर्माणॊ वैक्लव्यं परमं गताः

33

स सत्त्वगतसत्त्वाश च परभया परया युताः

स जीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः

34

तेषां शरैः सवर्णपुङ्खैः शस्त्रैश च विविधैः शितैः

वाहनैर आयुधैश चैव संपूर्णां पश्य मेदिनीम

35

वर्मभिश चर्मभिर हारैः शिरॊभिश च सकुण्डलैः

उष्णीषैर मुकुटैः सरग्भिश चूडामणिभिर अम्बरैः

36

कण्ठसूत्रैर अङ्गदैश च निष्कैर अपि च सुप्रभैः

अन्यैश चाब्रहणैश चित्रैर भाति भारत मेदिनी

37

चामरैर वयजनैश चित्रैर धवजैश चाश्वरथद्विपैः

विविधैश च परिस्तॊमैर अश्वानां च परकीर्णकैः

38

कुथाभिश च विचित्राभिर वरूथैश च महाधनैः

संस्तीर्णां वसुधां पश्य चित्रपट्टैर इवावृताम

39

नागेभ्यः पतितान अन्यान कल्पितेभ्यॊ दविपैः सह

सिंहान वज्रप्रणुन्नेभ्यॊ गिर्यग्रेभ्य इव चयुतान

40

संस्यूतान वाजिभिः सार्धं धरण्यां पश्य चापरान

पदातिसादि संघांश च कषतजौघपरिप्लुतान

41

[स]

एवं संदर्शयन कृष्णॊ रणभूमिं किरीटिनः

सवैः समेतः स मुदितः पाञ्चजन्यं वयनादयत

1

[dhṛ]

tathāgateṣu śūreṣu teṣāṃ mama ca saṃjaya

kiṃ vai bhīmas tadākārṣīt tan mamācakṣva saṃjaya

2

[s]

viratho bhīmaseno vai karṇa vākśalya pīḍitaḥ

amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt

3

punaḥ punas tūbaraka mūḍha audariketi ca

akṛtāstraka mā yodhīr bāla saṃgrāmakātara

4

iti mām abravīt karṇaḥ paśyatas te dhanaṃjaya

evaṃ vaktā ca me vadhyas tena cokto 'smi bhārata

5

etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā

yathaitan mama kauneya tathā tava na saṃśaya

6

tad vadhāya naraśreṣṭha smaraitad vacanaṃ mama

yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya

7

tac chrutvā vacanaṃ tasya bhīmasyāmita vikramaḥ

tato 'rjuno 'bravīt karṇaṃ kiṃ cid abhyetya saṃyuge

8

karṇa karṇa vṛthā dṛṣṭe sūtaputrātma saṃstuta

adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam

9

dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau

tau cāpy anityau rādheya vāsavasyāpi yudhyata

10

mumūrṣur yuyudhānena viratho 'si visarjitaḥ

yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi

11

adharmas tv eṣa rādheya yat tvaṃ bhīmam avocathāḥ

yuddhadharmaṃ vijānan vai yudhyantam apalāyinam

pūrayantaṃ yathāśakti śūra karmāhave tathā

12

paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca

viratho bhīmasenena kṛto 'si bahuśo raṇe

na ca tvāṃ paruṣaṃ kiṃ cid uktavān paṇḍunandana

13

yasmāt tu bahu rūkṣaṃ ca śrāvitas te vṛkodaraḥ

parokṣaṃ yac ca saubhadro yuṣmābhir nihato mama

14

tasmād asyāvalepasya sadyaḥ phalam avāpnuhi

tvayā tasya dhanuś chinnam ātmanāśāya durmate

15

tasmād vadhyo 'si me mūḍha sa bhṛtyabalavāhanaḥ

kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam

16

hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge

ye cānye 'py upayāsyanti buddhimohena māṃ nṛpāḥ

tāṃś ca sarvān haniṣyāmi satyenāyudham ālabhe

17

tvāṃ ca mūḍhākṛta prajñam atimāninam āhave

dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam

18

arjunena pratijñāte vadhe karṇasutasya tu

mahān sutumulaḥ śabdo babhūva rathināṃ tadā

19

tasminn ākulasaṃgrāme vartamāne mahābhaye

mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat

20

tato rājan hṛṣīkeśaḥ saṃgrāmaśirasi sthitam

tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt

21

diṣṭyā saṃpāditā jiṣṇo pratijñā mahatī tvayā

diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmaja

22

dhārtarāṣṭra balaṃ prāpya deva senāpi bhārata

sīdeta samare jiṣṇo nātra kāryā vicāraṇā

23

na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kva cit

tvadṛte puruṣavyāghra ya etad yodhayed balam

24

mahāprabhāva bahavas tvayā tulyādhikāpi vā

sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt

te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ

25

tava vīryaṃ balaṃ caiva rudra śakrāntakopamam

nedṛśaṃ śaknuyat kaś cid raṇe kartuṃ parākramam

yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpana

26

evam eva hate karṇe sānubandhe durātmani

vardhayiṣyāmi bhūyas tvāṃ vijitāriṃ hatadviṣam

27

tam arjunaḥ pratyuvāca prasādāt tava mādhava

pratijñeyaṃ mayottīrṇā vibudhair api dustarā

28

anāścaryo jayas teṣāṃ yeṣāṃ nātho 'si mādhava

tvatprasādān mahīṃ kṛtsnāṃ saṃprāpsyati yudhiṣṭhira

29

tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho

vardhanīyās tava vayaṃ preṣyāś ca madhusūdana

30

evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān

darśayām āsa pārthāya krūram āyodhanaṃ mahat

31

[k]

prārthayanto jayaṃ yuddhe pratitaṃ ca mahad yaśaḥ

pṛthivyāṃ śerate śūrāḥ parthivās tvac charair hatāḥ

32

vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ

saṃchinnabhinna varmāṇo vaiklavyaṃ paramaṃ gatāḥ

33

sa sattvagatasattvāś ca prabhayā parayā yutāḥ

sa jīvā iva lakṣyante gatasattvā narādhipāḥ

34

teṣāṃ araiḥ svarṇapuṅkhaiḥ śastraiś ca vividhaiḥ śitaiḥ

vāhanair āyudhaiś caiva saṃpūrṇāṃ paśya medinīm

35

varmabhiś carmabhir hāraiḥ śirobhiś ca sakuṇḍalaiḥ

uṣṇīair mukuṭaiḥ sragbhiś cūḍāmaṇibhir ambarai

36

kaṇṭhasūtrair aṅgadaiś ca niṣkair api ca suprabhaiḥ

anyaiś cābrahaṇaiś citrair bhāti bhārata medinī

37

cāmarair vyajanaiś citrair dhvajaiś cāśvarathadvipaiḥ

vividhaiś ca paristomair aśvānāṃ ca prakīrṇakai

38

kuthābhiś ca vicitrābhir varūthaiś ca mahādhanaiḥ

saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām

39

nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha

siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān

40

saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān

padātisādi saṃghāṃś ca kṣatajaughapariplutān

41

[s]

evaṃ saṃdarśayan kṛṣṇo raṇabhūmiṃ kirīṭinaḥ

svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat
book hardy preface preface| daemonologie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 123