Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 129

Book 7. Chapter 129

The Mahabharata In Sanskrit


Book 7

Chapter 129

1

[धृ]

यत तदा पराविशत पाण्डून आचार्यः कुपितॊ वशी

उत्क्वा दुर्यॊधनं सम्यङ मम शास्त्रातिगं सुतम

2

परविश्य विचरन्तं च रणे शूरम अवस्थितम

कथं दरॊणं महेष्वासं पाण्डवाः पर्यवारयन

3

के ऽरक्षन दक्षिणं चक्रम आचार्यस्य महात्मनः

के चॊत्तरम अरक्षन्त निघ्नतः शात्रवान रणे

4

नृत्यन स रथमार्गेषु सर्वशस्त्रभृतां वरः

धूमकेतुर इव करुद्धः कथं मृत्युम उपेयिवान

5

[स]

सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च

सात्यकिश च महेष्वासॊ दरॊणम एवाभ्यधावताम

6

तथा युधिष्ठिरस तूर्णं भीमसेनश च पाण्डवः

पृथक चमूभ्यां संसक्तौ दरॊणम एवाभ्यधावताम

7

तथैव नकुलॊ धीमान सहदेवश च दुर्जयः

धृष्टद्युम्नः शतानीकॊ विराटश च स केकयः

मत्स्याः शाल्वेय सेनाश च दरॊणम एव ययुर युधि

8

दरुपदश च तथा राजा पाञ्चालैर अभिरक्षितः

धृष्टद्युम्न पिता राजन दरॊणम एवाभ्यवर्तत

9

दरौपदेया महेष्वासा राक्षसश च घटॊत्कचः

स सेनास ते ऽभयवर्तन्त दरॊणम एव महाद्युतिम

10

परभद्रकश च पाञ्चालाः षट सहस्राः परहारिणः

दरॊणम एवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम

11

तथेतरे नरव्याघ्राः पाण्डवानां महारथाः

सहिताः संन्यवर्तन्त दरॊणम एव दविजर्षभम

12

तेषु शूरेषु युद्धाय गतेषु भरतर्षभ

बभूव रजनी घॊरा भीरूणां भयवर्धिनी

13

यॊधानाम अशिवा रौद्रा राजन्न अन्तकगामिनी

कुञ्जराश्वमनुष्याणां पराणान्त करणी तदा

14

तस्यां रजन्यां घॊरायां नदन्त्यः सर्वतः शिवाः

नयवेदयन भयं घॊरं स जवालकवलैर मुखैः

15

उलूकाश चाप्य अदृश्यन्त शंसन्तॊ विपुलं भयम

विशेषतः कौरवाणां धवजिन्याम अतिदारुणम

16

ततः सैन्येषु राजेन्द्र शब्दः समभवन महान

भेरीशब्देन महता मृदङ्गानां सवनेन च

17

गजानां गर्जितैश चापि तुरङ्गाणां च हेषितैः

खुरशब्दनिपातैश च तुमुलः सर्वतॊ ऽभवत

18

ततः समभवद युद्धं संध्यायाम अतिदारुणम

दरॊणस्य च महाराज सृञ्जयानां च सर्वशः

19

तमसा चावृते लॊके न पराज्ञायत किं चन

सैन्येन रजसा चैव समन्ताद उत्थितेन ह

20

नरस्याश्वस्य नागस्य समसज्जत शॊणितम

नापश्याम रजॊ भौमं कश्मलेनाभिसंवृताः

21

रात्रौ वंशवनस्येव दह्यमानस्य पर्वते

घॊरश चाटचटा शब्दः शस्त्राणां पतताम अभूत

22

नैव सवे न परे राजन पराज्ञायन्त तमॊवृते

उन्मत्तम इव तत सर्वं बभूव रजनी मुखे

23

भौमं रजॊ ऽथ राजेन्द्र शॊणितेन परशामितम

शातकौम्भैश च कवचैर भूषणैश च तमॊ ऽभयगात

24

ततः सा भारती सेना मणिहेमविभूषिता

दयुर इवासीत स नक्षत्रा रजन्यां भरतर्षभ

25

गॊमायुबड संघुष्टा शक्तिध्वजसमाकुला

दारुणाभिरुता घॊरा कष्वेडितॊत्क्रुष्ट नादिता

26

ततॊ ऽभवन महाशब्दस तुमुलॊ लॊमहर्षणः

समावृण्वन दिशः सर्वा महेन्द्राशनिनिस्वनः

27

सा निशीथे महाराज सेनादृश्यत भारती

अङ्गदैः कुण्डलैर निष्कैः शस्तैश चैवावभासिता

28

तत्र नागा रथाश चैव जाम्बूनदविभूषिताः

निशायां परत्यदृश्यन्त मेघा इव स विद्युतः

29

ऋष्टिशक्तिगदा बाणमुसल परासपट्टिशाः

संपतन्तॊ वयदृश्यन्त भराजमाना इवाग्नयः

30

दुर्यॊधन पुरॊवातां रथनागबलाहकाम

वादित्रघॊषस्तनितां चापविद्युद धवजैर वृताम

31

दरॊण पाण्डव पर्जन्यां खड्गशक्ति गदाशनिम

शरधारास्त्र पवनां भृशं शीतॊष्णसंकुलाम

32

घॊरां विस्मापनीम उग्रां जीवितच छिदम अप्लवाम

तां पराविशन्न अतिभयां सेनां युद्धचिकीर्षवः

33

तस्मिन रात्रिमुखे घॊरे महाशब्दनिनादिते

भीरूणां तरासजनने शूराणां हर्षवर्धने

34

रात्रियुद्धे तदा घॊरे वर्तमाने सुदारुणे

दरॊणम अभ्यद्रवन करुद्धाः सहिताः पाण्डुसृञ्जयाः

35

ये ये परमुखतॊ राजन नयवर्तन्त महात्मनः

तान सर्वान विमुखांश चक्रे कांश चिन निन्ये यमक्षयम

1

[dhṛ]

yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī

utkvā duryodhanaṃ samyaṅ mama śāstrātigaṃ sutam

2

praviśya vicarantaṃ ca raṇe śūram avasthitam

kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan

3

ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ

ke cottaram arakṣanta nighnataḥ śātravān raṇe

4

nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ

dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān

5

[s]

sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca

sātyakiś ca maheṣvāso droṇam evābhyadhāvatām

6

tathā yudhiṣṭhiras tūrṇaṃ bhīmasenaś ca pāṇḍavaḥ

pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām

7

tathaiva nakulo dhīmān sahadevaś ca durjayaḥ

dhṛṣṭadyumnaḥ śatānīko virāṭaś ca sa kekayaḥ

matsyāḥ śālveya senāś ca droṇam eva yayur yudhi

8

drupadaś ca tathā rājā pāñcālair abhirakṣitaḥ

dhṛṣṭadyumna pitā rājan droṇam evābhyavartata

9

draupadeyā maheṣvāsā rākṣasaś ca ghaṭotkacaḥ

sa senās te 'bhyavartanta droṇam eva mahādyutim

10

prabhadrakaś ca pāñcālāḥ ṣaṭ sahasrāḥ prahāriṇaḥ

droṇam evābhyavartanta puraskṛtya śikhaṇḍinam

11

tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ

sahitāḥ saṃnyavartanta droṇam eva dvijarṣabham

12

teṣu śūreṣu yuddhāya gateṣu bharatarṣabha

babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī

13

yodhānām aśivā raudrā rājann antakagāminī

kuñjarāśvamanuṣyāṇāṃ prāṇānta karaṇī tadā

14

tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ

nyavedayan bhayaṃ ghoraṃ sa jvālakavalair mukhai

15

ulūkāś cāpy adṛśyanta śaṃsanto vipulaṃ bhayam

viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam

16

tataḥ sainyeṣu rājendra śabdaḥ samabhavan mahān

bherīśabdena mahatā mṛdaṅgānāṃ svanena ca

17

gajānāṃ garjitaiś cāpi turaṅgāṇāṃ ca heṣitaiḥ

khuraśabdanipātaiś ca tumulaḥ sarvato 'bhavat

18

tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam

droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśa

19

tamasā cāvṛte loke na prājñāyata kiṃ cana

sainyena rajasā caiva samantād utthitena ha

20

narasyāśvasya nāgasya samasajjata śoṇitam

nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ

21

rātrau vaṃśavanasyeva dahyamānasya parvate

ghoraś cāṭacaṭā śabdaḥ śastrāṇāṃ patatām abhūt

22

naiva sve na pare rājan prājñāyanta tamovṛte

unmattam iva tat sarvaṃ babhūva rajanī mukhe

23

bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam

śātakaumbhaiś ca kavacair bhūṣaṇaiś ca tamo 'bhyagāt

24

tataḥ sā bhāratī senā maṇihemavibhūṣitā

dyur ivāsīt sa nakṣatrā rajanyāṃ bharatarṣabha

25

gomāyubaḍa saṃghuṣṭā aktidhvajasamākulā

dāruṇābhirutā ghorā kṣveḍitotkruṣṭa nāditā

26

tato 'bhavan mahāśabdas tumulo lomaharṣaṇaḥ

samāvṛṇvan diśaḥ sarvā mahendrāśaninisvana

27

sā niśīthe mahārāja senādṛśyata bhāratī

aṅgadaiḥ kuṇḍalair niṣkaiḥ śastaiś caivāvabhāsitā

28

tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ

niśāyāṃ pratyadṛśyanta meghā iva sa vidyuta

29

ṛṣ
iśaktigadā bāṇamusala prāsapaṭṭiśāḥ

saṃpatanto vyadṛśyanta bhrājamānā ivāgnaya

30

duryodhana purovātāṃ rathanāgabalāhakām

vāditraghoṣastanitāṃ cāpavidyud dhvajair vṛtām

31

droṇa pāṇḍava parjanyāṃ khaḍgaśakti gadāśanim

śaradhārāstra pavanāṃ bhṛśaṃ śītoṣṇasaṃkulām

32

ghorāṃ vismāpanīm ugrāṃ jīvitac chidam aplavām

tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣava

33

tasmin rātrimukhe ghore mahāśabdaninādite

bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane

34

rātriyuddhe tadā ghore vartamāne sudāruṇe

droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ

35

ye ye pramukhato rājan nyavartanta mahātmanaḥ

tān sarvān vimukhāṃś cakre kāṃś cin ninye yamakṣayam
veda hymn 129 10th book| veda hymn 129 10th book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 129