Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 13

Book 7. Chapter 13

The Mahabharata In Sanskrit


Book 7

Chapter 13

1

[स]

ततः स पाण्डवानीके जनयंस तुमुलं महत

वयचरत पाण्डवान दरॊणॊ दहन कक्षम इवानलः

2

निर्दहन्तम अनीकानि साक्षाद अग्निम इवॊत्थितम

दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः

3

परततं चास्यमानस्य धनुषॊ ऽसयाशु कारिणः

जयाघॊषः शरूयते ऽतयर्थं विस्फूर्जितम इवाशनेः

4

रथिनः सादिनश चैव नागान अश्वान पदातिनः

रौद्रा हस्तवता मुक्ताः परमथ्नन्ति सम सायकाः

5

नानद्यमानः पर्जन्यः सानिलः शुचि संक्षये

अश्मवर्षम इवावर्षत परेषाम आवहद भयम

6

वयचरत स तदा राजन सेनां विक्षॊभयन परभुः

वर्धयाम आस संत्रासं शात्रवाणाम अमानुषम

7

तस्य विद्युद इवाभ्रेषु चापं हेमपरिष्कृतम

भरमद रथाम्बुदे तस्मिन दृश्यते सम पुनः पुनः

8

स वीरः सत्यवान पराज्ञॊ धर्मनित्यः सुदारुणः

युगान्तकाले यन्तेव रौद्रां परास्कन्दयन नदीम

9

अमर्षवेगप्रभवां करव्यादगणसंकुलाम

बलौघैः सर्वतः पूर्णां वीर वृक्षापहारिणीम

10

शॊणितॊदां रथावर्तां हस्त्यश्वकृतरॊधसम

कवचॊडुप संयुक्तां मांसपङ्क समाकुलाम

11

मॊदॊ मज्जास्थि सिकताम उष्णीष वरफेनिलाम

संग्रामजलदापूर्णां परासमत्स्यसमाकुलाम

12

नरनागाश्वसंभूतां शरवेगौघवाहिनीम

शरीरदारु शृङ्गाटां भुजनागसमाकुलाम

13

उत्तमाङ्गॊपल तलां निस्त्रिंशझषसेविताम

रथनागह्रदॊपेतां नानाभरणनीरजाम

14

महारथशतावर्तां भूमिरेणूर्मि मालिनीम

महावीर्यवतां संख्ये सुतरां भीरु दुस्तराम

15

शूर वयालसमाकीर्णां पराणिवाणिज सेविताम

छिन्नच छत्रमहाहंसां मुकुटाण्डज संकुलाम

16

चक्रकूर्मां गदा नक्रां शरक्षुद्र झषाकुलाम

बड गृध्रसृगालानां घॊरसंघैर निषेविताम

17

निहतान पराणिनः संख्ये दरॊणेन बलिना शरैः

वहन्तीं पितृलॊकाय शतशॊ राजसत्तम

18

शरीरशतसंबाधां केशशैवलशाद्वलाम

नदीं परावर्तयद राजन भीरूणां भयवर्धिनीम

19

तं जयन्तम अनीकानि तानि तान्य एव भारत

सरतॊ ऽभयद्रवन दरॊणं युधिष्ठिरपुरॊगमाः

20

तान अभिद्रवतः शूरांस तावका दृढकार्मुकाः

सर्वतः परत्यगृह्णन्त तद अभूल लॊमहर्षणम

21

शतम आयुस तु शकुनिः सहदेवं समाद्रवत

स नियन्तृध्वजरथं विव्याध निशितैः शरैः

22

तस्य माद्री सुतः केतुं धनुः सूतं हयान अपि

नातिक्रुद्धः शरैश छित्त्वा षष्ट्या विव्याध मातुलम

23

सौबलस तु गदां गृह्य परचस्कन्द रथॊत्तमात

स तस्य गदया राजन रथात सूतम अपातयत

24

ततस तौ विरथौ राजन गदाहस्तौ महाबलौ

चिक्रीडतू रणे शूरौ स शृङ्गाव इव पर्वतौ

25

दरॊणः पाञ्चालराजानं विद्ध्वा दशभिर आशुगैः

बहुभिस तेन चाभ्यस्तस तं विव्याध शताधिकैः

26

विविंशतिं भीमसेनॊ विंशत्या निशितैः शरैः

विद्ध्वा नाकम्पयद वीरस तद अद्भुतम इवाभवत

27

विविंशतिस तु सहसा वयश्व केतुशरासनम

बीमं चक्रे महाराज ततः सैन्यान्य पूजयन

28

स तन न ममृषे वीरः शत्रॊर विजयम आहवे

ततॊ ऽसय गदया दान्तान हयान सर्वान अपातयत

29

शल्यस तु नकुलं वीरः सवस्रीयं परियम आत्मनः

विव्याध परहसन बाणैर लाडयन कॊपयन्न इव

30

तस्याश्वान आतपत्रं च धवजं सूतम अथॊ धनुः

निपात्य नकुलः संख्ये शङ्खं दध्मौ परतापवान

31

धृष्टकेतुः कृपेनास्तांश छित्त्वा बहुविधाञ शरान

कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत तरिभिः

32

तं कृपः शरवर्षेण महता समवाकिरत

निवार्य च रणे विप्रॊ धृष्टकेतुम अयॊधयत

33

सात्यकिः कृतवर्माणं नाराचेन सतनान्तरे

विद्ध्वा विव्याध सप्तत्या पुनर अन्यैः समयन्न इव

34

सप्त सप्ततिभिर भॊजस तं विद्ध्वा निशितैः शरैः

नाकम्पयत शैनेयं शीघ्रॊ वायुर इवाचलम

35

सेनापतिः सुशर्माणं शीघ्रं मर्मस्व अताडयत

स चापि तं तॊमरेण जत्रु देशे अताडयत

36

वैकर्तनं तु समरे विराटः परत्यवारयत

सह मत्स्यैर महावीर्यैस तद अद्भुतम इवाभवत

37

तत पौरुषम अभूत तत्र सूतपुत्रस्य दारुणम

यत सैन्यं वारयाम आस शरैः संनतपर्वभिः

38

दरुपदस तु सवयं राजा भगदत्तेन संगतः

तयॊर युद्धं महाराज चित्ररूपम इवाभवत

भूतानां तरासजननं चक्राते ऽसत्रविशारदौ

39

भूरिश्रवा रणे राजन याज्ञसेनिं महारथम

महता सायकौघेन छादयाम आस वीर्यवान

40

शिखण्डी तु ततः करुद्धः सौमदत्तिं विशां पते

नवत्या सायकानां तु कम्पयाम आस भारत

41

राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसाव उभौ

चक्राते ऽतयद्भुतं युद्धं परस्परवधैषिणौ

42

माया शतसृजौ दृप्तौ मायाभिर इतरेतरम

अन्तर्हितौ चेरतुस तौ भृशं विस्मयकारिणौ

43

चेकितानॊ ऽनुविन्देन युयुधे तव अतिभैरवम

यथा देवासुरे युद्धे बलशक्रौ महाबलौ

44

लक्ष्मणः कषत्रदेवेन विमर्दम अकरॊद भृशम

यथा विष्णुः पुरा राजन हिरण्याक्षेण संयुगे

45

ततः परजविताश्वेन विधिवत कल्पितेन च

रथेनाभ्यपतद राजन सौभद्रं पौरवॊ नदन

46

ततॊ ऽभियाय तवरितॊ युद्धाकाङ्क्षी महाबलः

तेन चक्रे महद युद्धम अभिमन्युर अरिंदमः

47

पौरवस तव अथ सौभद्रं शरव्रातैर अवाकिरत

तस्यार्जुनिर धवजं छत्रं धनुश चॊर्व्याम अपातयत

48

सौभद्रः पौरवं तव अन्यैर विद्ध्वा सप्तभिर आशुगैः

पञ्चभिस तस्य विव्याध हयान सूतं च सायकैः

49

ततः संहर्षयन सेनां सिंहवद विनदन मुहुः

समादत्तार्जुनिस तूर्णं पौरवान्त करं शरम

50

दवाभ्यां शराभ्यां हार्दिक्यश चकर्त स शरं धनुः

तद उत्सृज्य धनुश छिन्नं सौभद्रः परवीरहा

उद्बबर्ह सितं खड्गम आददानः शरावरम

51

स तेनानेक तारेण चर्मणा कृतहस्तवत

भरान्तासिर अचरन मार्गान दर्शयन वीर्यम आत्मनः

52

भरामितं पुनर उद्भ्रान्तम आधूतं पुनर उच्छ्रितम

चर्म निस्त्रिंशयॊ राजन निर्विशेषम अदृश्यत

53

स पौरव रथस्येषाम आप्लुत्य सहसा नदन

पौरवं रथम अस्थाय केशपक्षे परामृशत

54

जघानास्य पदा सूतम असिनापातयद धवजम

विक्षॊभ्याम्भॊ निधिं तार्क्ष्यस तं नागम इव चाक्षिपत

55

तम आकलितकेशान्तं ददृशुः सर्वपार्थिवाः

उक्षाणम इव सिंहेन पात्यमानम अचेतनम

56

तम आर्जुनिवशं पराप्तं कृष्यमाणम अनाथवत

पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः

57

स बर्हिणमहावाजं किङ्किणीशतजालवत

चर्म चादाय खड्गं च नद्न पर्यपतद रथात

58

ततः सैन्धवम आलॊक्य कार्ष्णिर उत्सृज्य पौरवम

उत्पपात रथात तूर्णं शयेनवन निपपात च

59

परासपट्टिशनिस्त्रिंशाञ शत्रुभिः संप्रवेरितान

चिच्छेदाथासिना कार्ष्णिश चर्मणा संरुरॊध च

60

स दर्शयित्वा सैन्यानां सवबाहुल्बलम आत्मनः

तम उद्यम्य महाखड्गं चर्म चाथ पुनर बली

61

वृद्धक्षत्रस्य दायादं पितुर अत्यन्तवैरिणम

ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम

62

तौ परस्परम आसाद्य खड्गदन्त नखायुधौ

हृष्टवत संप्रजह्राते वयाघ्रकेसरिणाव इव

63

संपातेष्व अभिपातेषु निपातेष्व असि चर्मणॊः

न तयॊर अन्तरं कश चिद ददर्श नरसिंहयॊः

64

अवक्षेपॊ ऽसि निर्ह्रादः शस्त्रान्तर निदर्शनम

बाह्यान्तर निपातश च निर्विशेषम अदृश्यत

65

बाह्यम आभ्यन्तरं चैव चरन्तौ मार्गम उत्तमम

ददृशाते महात्मानौ स पक्षाव इव पर्वतौ

66

ततॊ विक्षिपतः खड्गं सौभद्रस्य यशस्विनः

शरावरण पक्षान्ते परजहार जयद्रथः

67

रुक्मपक्षान्तरे सक्तस तस्मिंश चर्मणि भास्वरे

सिन्धुराजबलॊधूतः सॊ ऽभज्यत महान असिः

68

भग्नम आज्ञाय निस्त्रिंशम अवप्लुत्य पडानि षट

सॊ ऽदृश्यत निमेषेण सवरथं पुनर आस्थितः

69

तं कार्ष्णिं समरान मुक्तम आस्थितं रथम उत्तमम

सहिताः सर्वराजानः परिवव्रुः समन्ततः

70

ततश चर्म च खड्गं च समुत्क्षिप्य महाबलः

ननादार्जुन दायादः परेक्षमाणॊ जयद्रथम

71

सिन्धुराजं परित्यज्य सौभद्रः परवीरहा

तापयाम आस तत सैन्यं भुवनं भास्करॊ यथा

72

तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम

चिक्षेप समरे घॊरां दीप्ताम अग्निशिखाम इव

73

ताम अवप्लुत्य जग्राह स कॊशं चारदॊरसिम

वैनतेयॊ यथा कार्ष्णिः पतन्तम उरगॊत्तमम

74

तस्य लाघवम आज्ञाय सत्तं चामिततेजसः

सहिताः सर्वराजानः सिंहनादम अथानदन

75

ततस ताम एव शल्यस्य सौभद्रः परवीरहा

मुमॊच भुजवीर्येण वैडूर्य विकृताजिराम

76

सा तस्य रथम आसाद्य निर्मुक्तभुजगॊपमा

जघान सूतं शल्यस्य रथाच चैनम अपातयत

77

ततॊ विराटद्रुपदौ धृष्टकेतुर युधिष्ठिरः

सात्यकिः केकया भीमॊ धृष्टद्युम्न शिखण्डिनौ

यमौ च दरौपदेयाश च साधु साध्व इति चुक्रुशुः

78

बाणशब्दाश च विविधाः सिंहनादाश च पुष्कलाः

परादुरासन हर्षयन्तः सौभद्रम अपलायिनम

तन नामृष्यन्त पुत्रास ते शत्रॊर विजयलक्षणम

79

अथैनं सहसा सर्वे समन्तान निशितैः शरैः

अभ्याकिरन महाराज जलदा इव पर्वतम

80

तेषां च परियम अन्विच्छन सूतस्य च पराभवात

आर्तायनिर अमित्रघ्नः करुद्धः सौभद्रमाभ्ययात

1

[s]

tataḥ sa pāṇḍavānīke janayaṃs tumulaṃ mahat

vyacarat pāṇḍavān droṇo dahan kakṣam ivānala

2

nirdahantam anīkāni sākṣād agnim ivotthitam

dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ

3

pratataṃ cāsyamānasya dhanuṣo 'syāśu kāriṇaḥ

jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśane

4

rathinaḥ sādinaś caiva nāgān aśvān padātinaḥ

raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ

5

nānadyamānaḥ parjanyaḥ sānilaḥ śuci saṃkṣaye

aśmavarṣam ivāvarṣat pareṣām āvahad bhayam

6

vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ

vardhayām āsa saṃtrāsaṃ śātravāṇām amānuṣam

7

tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam

bhramad rathāmbude tasmin dṛśyate sma punaḥ puna

8

sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ

yugāntakāle yanteva raudrāṃ prāskandayan nadīm

9

amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām

balaughaiḥ sarvataḥ pūrṇāṃ vīra vṛkṣāpahāriṇīm

10

oṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam

kavacoḍupa saṃyuktāṃ māṃsapaṅka samākulām

11

modo majjāsthi sikatām uṣṇīa varaphenilām

saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām

12

naranāgāśvasaṃbhūtāṃ śaravegaughavāhinīm

śarīradāru śṛṅgāṭāṃ bhujanāgasamākulām

13

uttamāṅgopala talāṃ nistriṃśajhaṣasevitām

rathanāgahradopetāṃ nānābharaṇanīrajām

14

mahārathaśatāvartāṃ bhūmireṇūrmi mālinīm

mahāvīryavatāṃ saṃkhye sutarāṃ bhīru dustarām

15

ś
ra vyālasamākīrṇāṃ prāṇivāṇija sevitām

chinnac chatramahāhaṃsāṃ mukuṭāṇaja saṃkulām

16

cakrakūrmāṃ gadā nakrāṃ śarakṣudra jhaṣākulām

baḍa gṛdhrasṛgālānāṃ ghorasaṃghair niṣevitām

17

nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ

vahantīṃ pitṛlokāya śataśo rājasattama

18

arīraśatasaṃbādhāṃ keśaśaivalaśādvalām

nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm

19

taṃ jayantam anīkāni tāni tāny eva bhārata

sarato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ

20

tān abhidravataḥ śūrāṃs tāvakā dṛḍhakārmukāḥ

sarvataḥ pratyagṛhṇanta tad abhūl lomaharṣaṇam

21

atam āyus tu śakuniḥ sahadevaṃ samādravat

sa niyantṛdhvajarathaṃ vivyādha niśitaiḥ śarai

22

tasya mādrī sutaḥ ketuṃ dhanuḥ sūtaṃ hayān api

nātikruddhaḥ śaraiś chittvā ṣaṣṭyā vivyādha mātulam

23

saubalas tu gadāṃ gṛhya pracaskanda rathottamāt

sa tasya gadayā rājan rathāt sūtam apātayat

24

tatas tau virathau rājan gadāhastau mahābalau

cikrīḍatū raṇe śūrau sa śṛṅgāv iva parvatau

25

droṇaḥ pāñcālarājānaṃ viddhvā daśabhir āśugaiḥ

bahubhis tena cābhyastas taṃ vivyādha śatādhikai

26

viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ

viddhvā nākampayad vīras tad adbhutam ivābhavat

27

viviṃśatis tu sahasā vyaśva ketuśarāsanam

bīmaṃ cakre mahārāja tataḥ sainyānya pūjayan

28

sa tan na mamṛṣe vīraḥ śatror vijayam āhave

tato 'sya gadayā dāntān hayān sarvān apātayat

29

alyas tu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ

vivyādha prahasan bāṇair lāḍayan kopayann iva

30

tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ

nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān

31

dhṛṣṭaketuḥ kṛpenāstāṃś chittvā bahuvidhāñ śarān

kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhi

32

taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat

nivārya ca raṇe vipro dhṛṣṭaketum ayodhayat

33

sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare

viddhvā vivyādha saptatyā punar anyaiḥ smayann iva

34

sapta saptatibhir bhojas taṃ viddhvā niśitaiḥ śaraiḥ

nākampayata śaineyaṃ śīghro vāyur ivācalam

35

senāpatiḥ suśarmāṇaṃ śīghraṃ marmasv atāḍayat

sa cāpi taṃ tomareṇa jatru deśe atāḍayat

36

vaikartanaṃ tu samare virāṭaḥ pratyavārayat

saha matsyair mahāvīryais tad adbhutam ivābhavat

37

tat pauruṣam abhūt tatra sūtaputrasya dāruṇam

yat sainyaṃ vārayām āsa śaraiḥ saṃnataparvabhi

38

drupadas tu svayaṃ rājā bhagadattena saṃgataḥ

tayor yuddhaṃ mahārāja citrarūpam ivābhavat

bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau

39

bhūriśravā raṇe rājan yājñaseniṃ mahāratham

mahatā sāyakaughena chādayām āsa vīryavān

40

ikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate

navatyā sāyakānāṃ tu kampayām āsa bhārata

41

rākṣasau bhīmakarmāṇau haiḍimbālambusāv ubhau

cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau

42

māyā śatasṛjau dṛptau māyābhir itaretaram

antarhitau ceratus tau bhṛśaṃ vismayakāriṇau

43

cekitāno 'nuvindena yuyudhe tv atibhairavam

yathā devāsure yuddhe balaśakrau mahābalau

44

lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam

yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge

45

tataḥ prajavitāśvena vidhivat kalpitena ca

rathenābhyapatad rājan saubhadraṃ pauravo nadan

46

tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ

tena cakre mahad yuddham abhimanyur ariṃdama

47

pauravas tv atha saubhadraṃ śaravrātair avākirat

tasyārjunir dhvajaṃ chatraṃ dhanuś corvyām apātayat

48

saubhadraḥ pauravaṃ tv anyair viddhvā saptabhir āśugaiḥ

pañcabhis tasya vivyādha hayān sūtaṃ ca sāyakai

49

tataḥ saṃharṣayan senāṃ siṃhavad vinadan muhuḥ

samādattārjunis tūrṇaṃ pauravānta karaṃ śaram

50

dvābhyāṃ śarābhyāṃ hārdikyaś cakarta sa śaraṃ dhanuḥ

tad utsṛjya dhanuś chinnaṃ saubhadraḥ paravīrahā

udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram

51

sa tenāneka tāreṇa carmaṇā kṛtahastavat

bhrāntāsir acaran mārgān darśayan vīryam ātmana

52

bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam

carma nistriṃśayo rājan nirviśeṣam adṛśyata

53

sa paurava rathasyeṣām āplutya sahasā nadan

pauravaṃ ratham asthāya keśapakṣe parāmṛśat

54

jaghānāsya padā sūtam asināpātayad dhvajam

vikṣobhyāmbho nidhiṃ tārkṣyas taṃ nāgam iva cākṣipat

55

tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ

ukṣāṇam iva siṃhena pātyamānam acetanam

56

tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat

pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadratha

57

sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat

carma cādāya khaḍgaṃ ca nadna paryapatad rathāt

58

tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam

utpapāta rathāt tūrṇaṃ śyenavan nipapāta ca

59

prāsapaṭṭiśanistriṃśāñ atrubhiḥ saṃpraveritān

cicchedāthāsinā kārṣṇiś carmaṇā saṃrurodha ca

60

sa darśayitvā sainyānāṃ svabāhulbalam ātmanaḥ

tam udyamya mahākhaḍgaṃ carma cātha punar balī

61

vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam

sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram

62

tau parasparam āsādya khaḍgadanta nakhāyudhau

hṛṣṭavat saṃprajahrāte vyāghrakesariṇāv iva

63

saṃpāteṣv abhipāteṣu nipāteṣv asi carmaṇoḥ

na tayor antaraṃ kaś cid dadarśa narasiṃhayo

64

avakṣepo 'si nirhrādaḥ śastrāntara nidarśanam

bāhyāntara nipātaś ca nirviśeṣam adṛśyata

65

bāhyam ābhyantaraṃ caiva carantau mārgam uttamam

dadṛśāte mahātmānau sa pakṣāv iva parvatau

66

tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ

śarāvaraṇa pakṣānte prajahāra jayadratha

67

rukmapakṣāntare saktas tasmiṃś carmaṇi bhāsvare

sindhurājabalodhūtaḥ so 'bhajyata mahān asi

68

bhagnam ājñāya nistriṃśam avaplutya paḍāni ṣaṭ

so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthita

69

taṃ kārṣṇiṃ samarān muktam āsthitaṃ ratham uttamam

sahitāḥ sarvarājānaḥ parivavruḥ samantata

70

tataś carma ca khaḍgaṃ ca samutkṣipya mahābalaḥ

nanādārjuna dāyādaḥ prekṣamāṇo jayadratham

71

sindhurājaṃ parityajya saubhadraḥ paravīrahā

tāpayām āsa tat sainyaṃ bhuvanaṃ bhāskaro yathā

72

tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām

cikṣepa samare ghorāṃ dīptām agniśikhām iva

73

tām avaplutya jagrāha sa kośaṃ cāradorasim

vainateyo yathā kārṣṇiḥ patantam uragottamam

74

tasya lāghavam ājñāya sattaṃ cāmitatejasaḥ

sahitāḥ sarvarājānaḥ siṃhanādam athānadan

75

tatas tām eva śalyasya saubhadraḥ paravīrahā

mumoca bhujavīryeṇa vaiḍūrya vikṛtājirām

76

sā tasya ratham āsādya nirmuktabhujagopamā

jaghāna sūtaṃ śalyasya rathāc cainam apātayat

77

tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ

sātyakiḥ kekayā bhīmo dhṛṣṭadyumna śikhaṇḍinau

yamau ca draupadeyāś ca sādhu sādhv iti cukruśu

78

bāṇaśabdāś ca vividhāḥ siṃhanādāś ca puṣkalāḥ

prādurāsan harṣayantaḥ saubhadram apalāyinam

tan nāmṛṣyanta putrās te śatror vijayalakṣaṇam

79

athainaṃ sahasā sarve samantān niśitaiḥ śaraiḥ

abhyākiran mahārāja jaladā iva parvatam

80

teṣāṃ ca priyam anvicchan sūtasya ca parābhavāt

ārtāyanir amitraghnaḥ kruddhaḥ saubhadramābhyayāt
hanti parva of mahabharata| hanti parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 13