Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 131

Book 7. Chapter 131

The Mahabharata In Sanskrit


Book 7

Chapter 131

1

[स]

परायॊपविष्टे तु हते पुत्रे सात्यकिना ततः

सॊमदत्तॊ भृशं करुद्धः सात्यक्तिं वाक्यम अब्रवीत

2

कषत्रधर्मः पुरा दृष्टॊ यस तु देवैर महात्मभिः

तं तवं सात्वत संत्यज्य दस्यु धर्मे कथं रतः

3

पराङ्मुखाय दीनाय नयस्तशस्त्राय याचते

कषत्रधर्मरतः पराज्ञः कथं नु परहरेद रणे

4

दवाव एव किल वृष्णीनां तत्र खयातौ महारथौ

परद्युम्नश च महाबाहुस तवं चैव युधि सात्वत

5

कथं परायॊपविष्टाय पार्थेन छिन्नबाहवे

नृशंसं पतनीयं च तादृशं कृतवान असि

6

शपे सात्वत पुत्राभ्याम इष्टेन सुकृतेन च

अनतीताम इमां रात्रिं यदि तवां वीर मानिनम

7

अरक्ष्यमाणं पार्थेन जिष्णुना स सुतानुजम

न हन्यां निरये घॊरे पतेयं वृष्णिपांसन

8

एवम उक्त्वा सुसंक्रुद्धः सॊमदत्तॊ महाबलः

दध्मौ शङ्खं च तारेण सिंहनादं ननाद च

9

ततः कमलपत्राक्षः सिंहदंष्ट्रॊ महाबलः

सात्वतॊ भृशसंक्रुद्धः सॊमदत्तम अथाब्रवीत

10

हतॊ भूरिश्रवा वीरस तव पुत्रॊ महारथः

शरश चैव तथा राजन भरातृव्यसनकर्शितः

11

तवां चाप्य अद्य वधिष्यामि सपुत्रपशुबान्धवम

तिष्ठेदानीं रणे यत्तः कौरवॊ ऽसि विशेषतः

12

यस्मिन्दानं दमः शौचम अहिंसा हरीर धृतिः कषमा

अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे

13

मृदङ्गकेतॊस तस्य तवं तेजसा निहतः पुरा

स कर्ण सौबलः संख्ये विनाशं समुपेष्यसि

14

शपे ऽहं कृष्ण चरणैर इष्टापूर्तेन चैव ह

यदि तवां ससुतं पापं न हन्यां युधि रॊषितः

अपयास्यसि चेत तयक्त्वा ततॊ मुक्तॊ भविष्यसि

15

एवम आभाष्य चान्यॊन्यं करॊधसंरक्तलॊचनौ

परवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ

16

ततॊ गजसहस्रेण रथानाम अयुतेन च

दुर्यॊधनः सॊमदत्तं परिवार्य वयवस्थितः

17

शकुनिश च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः

पुत्रपौत्रैः परिवृतॊ भरातृभिश चेन्द्र विक्रमैः

सयालस तव महाबाहुर वज्रसंहननॊ युवा

18

साग्रं शतसहस्रं तु हयानां तस्य धीमतः

सॊमदत्तं महेष्वासं समन्तात पर्यरक्षत

19

रक्ष्यमाणश च बलिभिश छादयाम आस सात्यकिम

तं छाद्यमानं विशिखैर दृष्ट्वा संनतपर्वभिः

धृष्टद्युम्नॊ ऽभययात करुद्धः परगृह्य महतीं चमूम

20

चण्डवाताभिसृष्टानाम उदधीनाम इव सवनः

आसीद राजन बलौघानाम अन्यॊन्यम अभिनिघ्नताम

21

विव्याध सॊमदत्तस तु सात्वतं नवभिः शरैः

सात्यकिर दशभिश चैनम अवधीत कुरुपुंगवम

22

सॊ ऽतिविद्धॊ बलवता समरे दृढधन्विना

रथॊपस्थं समासाद्य मुमॊह गतचेतनः

23

तं विमूढं समालक्ष्य सारथिस तवरयान्वितः

अपॊवाह रणाद वीरं सॊमदत्तं महारथम

24

तं विसंज्ञं समालॊक्य युयुधान शरार्दितम

दरौणिर अभ्यद्रवत करुद्धः सात्वतं रणमूर्धनि

25

तम आपतन्तं संप्रेक्ष्य शैनेयस्य रथं परति

भैमसेनिः सुसंक्रुद्धः परत्यमित्रम अवारयत

26

कार्ष्णायसमयं घॊरम ऋक्षचर्मावृतं महत

युक्तं गजनिभैर वाहैर न हयैर नापि वा गजैः

27

विक्षिप्तम अष्टचक्रेण विवृताक्षेण कूजता

धवजेनॊच्छ्रिततुण्डेन गृध्रराजेन राजता

28

लॊहितार्द्र पताकं तम अन्त्र माला विभूषितम

अष्टचक्रसमायुक्तम आस्थाय विपुलं रथम

29

शूलमुद्गर धारिण्या शैलपादप हस्तया

रक्षसां घॊररूपाणाम अक्षैहिण्या समावृतः

30

तम उद्यतमहाचापं निशाम्य वयथिता नृपाः

युगान्तकालसमये दण्डहस्तम इवान्तकम

31

भयार्दिता पचुक्षॊभ पुत्रस्य तव वाहिनी

वायुना कषॊभितावर्ता गङ्गेवॊर्ध्व तरङ्गिणी

32

गटॊत्कच परयुक्तेन सिंहनादेन भीषिताः

परसुस्रुवुर गजा मूत्रं विव्यथुश च नरा भृशम

33

ततॊ ऽशमवृष्टिर अत्यर्थम आसीत तत्र समन्ततः

संध्याकालाधिक बलैः परमुक्ता राक्षसैः कषितौ

34

आयसानि च चक्राणि भुशुण्ड्यः परासतॊमराः

पतन्त्य अविरलाः शूलाः शतघ्न्यः पट्टिशास तथा

35

तद उग्रम अतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः

तनयास तव कर्णश च वयथिताः पराद्रवन दिशः

36

तत्रैकॊ ऽसत्रबलश्लाघी दरौणिर मानी न विव्यथे

वयधमच च शरैर मायां घटॊत्कच विनिर्मिताम

37

निहतायां तु मायायाम अमर्षी स घटॊत्कचः

विससर्ज शरान घॊरांस ते ऽशवत्थामानम आविशन

38

भुजगा इव वेगेन वल्मीकं करॊधमूर्छिताः

ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वती सुतम

विविशुर धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः

39

अश्वत्थामा तु संक्रुद्धॊ लघुहस्तः परतापवान

घटॊत्कचम अभिक्रुद्धं बिभेद दशभिः शरैः

40

घटॊत्कचॊ ऽतिविद्धस तु दरॊणपुत्रेण मर्मसु

चक्रं शतसहस्रारम अगृह्णाद वयथितॊ भृशम

41

कषुरान्तं बालसूर्याभं मणिवज्र विभूषितम

अश्वत्थाम्नस तु चिक्षेप भैमसेनिर जिघांसया

42

वेगेन महता गच्छद विक्षिप्तं दरौणिना शरैः

अभाग्यस्येव संकल्पस तन मॊघं नयपतद भुवि

43

घटॊत्कचस ततस तूर्णं दृष्ट्वा चक्रं निपातितम

दरौणिं पराच्छादयद बाणैः सवर्भानुर इव भास्करम

44

घटॊत्कच सुतः शरीमान भिन्नाञ जनचयॊपमः

रुरॊध दरौणिम आयान्तं परभञ्जनम इवाद्रिराट

45

पौत्रेण भीमसेनस्य शरैः सॊ ऽञजन पर्वणा

बभौ मेघेन धाराभिर घिरिर मेरुर इवार्दितः

46

अश्वत्थामा तव असंभ्रान्तॊ रुद्रॊपेन्द्रेन्द्र विक्रमः

धवजम एकेन बाणेन चिच्छेदाञ्जनपर्वणः

47

दवाभ्यां तु रथयन्तारं तरिभिश चास्य तरिवेणुकम

धनुर एकेन चिच्छेद चतुर्भिश चतुरॊ हयान

48

विरथस्यॊद्यतं हस्ताद धेमबिन्दुभिर आचितम

विशिखेन सुतीक्ष्णेन खड्गम अस्य दविधाकरॊत

49

गदा हेमाङ्गदा राजंस तूर्णं हैडिम्ब सूनुना

भराम्यॊत्क्षिप्ता शरैः सापि दरौणिनाभ्याहतापतत

50

ततॊ ऽनतरिक्षम उत्पत्य कालमेघ इवॊन्नदन

ववर्षाञ्जन पर्वा स दरुमवर्षं नभस्तलात

51

ततॊ मायाधरं दरौणिर घटॊत्कच सुतं दिवि

मार्गणैर अभिविव्याध धनं सूर्य इवांशुभिः

52

सॊ ऽवतीर्य पुनस तस्थौ रथे हेमपरिष्कृते

महीधर इवात्युच्चः शरीमान अञ्जन पर्वतः

53

तम अयस्मय वर्माणं दरौणिर भीमात्मजात्मजम

जघानाञ्जन पर्वाणं महेश्वर इवान्धकम

54

अथ दृष्ट्वा हतं पुत्रम अश्वत्थाम्ना महाबलम

दरौणेः सकाशम अभ्येत्य रॊषात पचलिताङ्गदः

55

पराह वाक्यम असंभ्रान्तॊ वीरं शारद्वती सुतम

दहन्तं पाण्डवानीकं वनम अग्निम इवॊद्धतम

56

तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि

तवाम अद्य निहनिष्यामि करौञ्चम अग्निसुतॊ यथा

57

[अष्व]

गच्छ वत्स सहान्यैस तवं युध्यस्वामर विक्रम

न हि पुत्रेण हैडिम्बे पिता नयाय्यं परबाधितुम

58

कामं खलु न मे रॊषॊ हैडिम्बे विद्यते तवयि

किं तु रॊषान्वितॊ जन्तुर हन्याद आत्मानम अप्य उत

59

[स]

शरुत्वैतत करुध ताम्राक्षः पुत्रशॊकसमन्वितः

अश्वत्थामानम आयस्तॊ भैमसेनिर अभाषत

60

किम अहं कातरॊ दरौणे पृथग्जन इवाहवे

भीमात खल्व अहम उत्पन्नः कुरूणां विपुले कुले

61

पाण्डवानाम अहं पुत्रः समरेष्व अनिवर्तिनाम

रक्षसाम अधिराजॊ ऽहं दशग्रीव समॊ बले

62

तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि

युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे

63

इत्य उक्त्वा रॊषताम्राक्षॊ राक्षसः सुमहाबलः

दरौणिम अभ्यद्रवत करुद्धॊ गजेन्द्रम इव केसरी

64

रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः

रथिनाम ऋषभं दरौणिं धाराभिर इव तॊयदः

65

शरवृष्टिं शरैर दरौणिर अप्राप्तां तां वयशातयत

ततॊ ऽनतरिक्षे बाणानां संग्रामॊ ऽनय इवाभवत

66

अथास्त्र संघर्षकृतैर विस्फुलिङ्गैः समाबभौ

विभावरी मुखे वयॊम खद्यॊतैर इव चित्रितम

67

निशाम्य निहतं मायां दरौणिना रणमानिना

घटॊत्कचस ततॊ मायां ससर्जान्तर्हितः पुनः

68

सॊ ऽभवद गिरिर इत्य उच्चः शिखरैस तरुसंकटैः

शूलप्रासासि मुसलजलप्रस्रवणॊ महान

69

तम अञ्जन चयप्रख्यं दरौणिर दृष्ट्वा महीधरम

परपतद्भिश च बहुभिः शस्त्रसंघैर न चुक्षुभे

70

ततः समयन्न इव दरौणिर वज्रम अस्त्रम उदीरयत

स तेनास्त्रेण शैलेन्द्रः कषिप्तः कषिप्रम अनश्यत

71

ततः स तॊयदॊ भूत्वा नीलः सेन्द्रायुधॊ दिवि

अश्मवृष्टिभिर अत्युग्रॊ दरौणिम आच्छादयद रणे

72

अथ संधाय वायव्यम अस्त्रम अस्त्रविदां वरः

वयधमद दरॊण तनयॊ नीलमेघं समुत्थितम

73

स मार्गणगणैर दरौणिर दिशः परच्छाद्य सर्वतः

शतं रथसहस्राणां जघान दविपदां वरः

74

स दृष्ट्वा पुनर आयान्तं रथेनायत कार्मुकम

घटॊत्कचम असंभ्रान्तं राक्षसैर बहुभिर वृतम

75

सिंहशार्दूलसदृशैर मत्तद्विरदविक्रमैः

गजस्थैश च रथस्थैश च वाजिपृष्ठ गतैर अपि

76

विवृतास्य शिरॊग्रीवैर हैडिम्बानुचरैः सह

पौलस्त्यैर यातुधानैश च तामसैश चॊग्रविक्रमैः

77

नानाशस्त्रधरैर वीरैर नाना कवचभूषणैः

महाबलैर भीमरवैः संरम्भॊद्वृत्त लॊचनैः

78

उपस्थितैस ततॊ युद्धे राक्षसैर युद्धदुर्मदैः

विषण्णम अभिसंप्रेक्ष्य पुत्रं ते दरौणिर अब्रवीत

79

तिष्ठ दुर्यॊधनाद्य तवं न कार्यः संभ्रमस तवया

सहैभिर भरातृभिर वीरैः पार्थिवैश चेन्द्र विक्रमैः

80

निहनिष्याम्य अमित्रांस ते न तवास्ति पराजयः

सत्यं ते परतिजानामि पर्याश्वासय वाहिनीम

81

[दुर]

न तव एतद अद्भुतं मन्ये यत ते महद इदं मनः

अस्मासु च परा भक्तिस तव गौतमिनन्दन

82

[स]

अश्वत्थामानम उक्त्वैवं ततः सौबलम अब्रवीत

वृतः शतसहस्रेण रथानां रणशॊभिनाम

83

षष्ट्या गजसहस्रैश च परयाहि तवं धनंजयम

कर्णश च वृषसेनश च कृपॊ नीलस तथैव च

84

उदीच्याः कृतवर्मा च पुरुमित्रः शरुतार्पणः

दुःशासनॊ निकुम्भश च कुण्ड भेदी उरु करमः

85

पुरंजयॊ दृढरथः पताकी हेमपङ्कजः

शल्यारुणीन्द्र सेनाश च संजयॊ विजयॊ जयः

86

कमलाक्षः पुरुः कराथी जय वर्मा सुदर्शनः

एते तवाम अनुयास्यन्ति पत्तीनाम अयुतानि षट

87

जहि भीमं यमौ चॊभौ धर्मराजं च मातुल

असुरान इव देवेन्द्रॊ जयाशा मे तवयि सथिता

88

दारितान दरौणिना बाणैर भृशं विक्षत विग्रहान

अझि मातुलकौन्तेयान असुरान इव पावकिः

89

एवम उक्तॊ ययौ शीघ्रं पुत्रेण तव सौबलः

पिप्रीषुस ते सुतान राजन दिधक्षुश चैव पाण्डवान

90

अथ परववृते युद्धं दरौणिराक्षसयॊर मृधे

विभावर्यां सुतुमुलं शक्र परह्रादयॊर इव

91

ततॊ घटॊत्कचॊ बाणैर दशभिर गौतमी सुतम

जघानॊरसि संक्रुद्धॊ विषाग्निप्रतिमैर दृढैः

92

स तैर अभ्याहतॊ गाढं शरैर भीमसुतेरितैः

चचाल रथमध्यस्थॊ वातॊद्धूत इव दरुमः

93

भूयश चाञ्जलिकेनास्य मार्गणेन महाप्रभम

दरौणिहस्तस्थितं चापं चिच्छेदाशु घटॊत्कचः

94

ततॊ ऽनयद दरौणिर आदाय धनुर भारसहं महत

ववर्ष विशिखांस तीक्ष्णान वारिधारा इवाम्बुदः

95

ततः शारद्वती पुत्रः परेषयाम आस भारत

सुवर्णपुङ्खाञ शत्रुघ्नान खचरान खचरान परति

96

तद बाणैर अर्दितं यूथं रक्षसां पीनवक्षसाम

सिंहैर इव बभौ मत्तं गजानाम आकुलं कुलम

97

विधम्य राक्षसान बाणैः साश्वसूत रथान विभुः

ददाह भगवान वह्निर भूतानीव युगक्षये

98

स दग्ध्वाक्षौहिणीं बाणैर नैरृतान रुरुचे भृशम

पुरेव तरिपुरं दग्ध्वा दिवि देवॊ महेश्वरः

99

युगान्ते सर्वभूतानि दग्ध्वेव वसुर उल्बणः

रराज जयतां शरेष्ठॊ दरॊणपुत्रस तवाहितान

100

तेषु राजसहस्रेषु पाण्डवेयेषु भारत

नैनं निरीक्षितुं कश चिच छक्नॊति दरौणिम आहवे

ऋते घटॊत्कचाद वीराद राक्षसेन्द्रान महाबलात

101

स पुनर भरतश्रेष्ठ करॊधाद रक्तान्तलॊचनः

तलं तलेन संहत्य संदश्य दशनच छदम

सवसूतम अब्रवीत करुद्धॊ दरॊणपुत्राय मां वह

102

स ययौ घॊररूपेण तेन जैत्र पताकिना

दवैरथं दरॊण रूपेण पुनर अप्य अरिसूदनः

103

स चिक्षेप ततः करुद्धॊ दरॊणपुत्राय राक्षसः

अष्टचक्रां महारौद्राम अशनीं रुद्र निर्मिताम

104

ताम अवप्लुत्य जग्राह दरौणिर नयस्य रथे धनुः

चिक्षेप चैनां तस्यैव सयन्दनात सॊ ऽवपुप्लुवे

105

साश्वसूत धवजं वाहं भस्मकृत्वा महाप्रभा

विवेश वसुधं भित्त्वा साशनिर भृशदारुणा

106

दरौणेस तत कर्म दृष्ट्वा तु सर्वभूतान्य अपूजयन

यद अवप्लुत्य जग्राह घॊरां शंकर निर्मिताम

107

धृष्टद्युम्न रथं गत्वा भैमसेनिस ततॊ नृप

मुमॊच निशितान बाणान पुनर दरौणेर महॊरसि

108

धृष्टद्युम्नॊ ऽपय असंभ्रान्तॊ मुमॊचाशीविषॊपमान

सुवर्णपुङ्खान विशिखान दरॊणपुत्रस्य वक्षसि

109

ततॊ मुमॊच नाराचान दरौणिस ताभ्यां सहस्रशः

ताव अप्य अग्निशिखा परख्यैर जघ्नतुस तस्य मार्गणान

110

अतितीव्रम अभूद युद्धं तयॊः पुरुषसिंहयॊः

यॊधानां परीतिजननं दरौणेश च भरतर्षभ

111

ततॊ रथसहस्रेण दविरदानां शतैस तरिभिः

षड्भिर वाजिसहस्रैश च भीमस तं देशम आव्रजत

112

ततॊ भीमात्मजं रक्षॊ धृष्टद्युम्नं च सानुगम

अयॊधयत धर्मात्मा दरौणिर अक्लिष्टकर्मकृत

113

तत्राद्भुततमं दरौणिर दर्शयाम आस विक्रमम

अशक्यं कर्तुम अन्येन सर्वभूतेषु भारत

114

निमेषान्तरमात्रेण साश्वसूत रथद्विपाम

अक्षौहिणीं राक्षसानां शितैर बाणैर अशातयत

115

मिषतॊ भीमसेनस्य हैडिम्बेः पार्षतस्य च

यमयॊर धर्मपुत्रस्य विजयस्याच्युतस्य च

116

परगाढम अञ्जॊ गतिभिर नाराचैर अभिताडिताः

निपेतुर दविरदा भूमौ दविशृङ्गा इव पर्वताः

117

निकृत्तैर हस्तिहस्तैश च विचलद्भिर इतस ततः

रराज वसुधा कीर्णा विसर्पद्भिर इवॊरगैः

118

कषिप्तैः काञ्चनदण्डैश च नृपच छत्रैः कषितिर बभौ

दयौर इवॊदित चन्द्रार्का गरहाकीर्णा युगक्षये

119

परवृद्धध्वजमण्डूकां भेरी विस्तीर्णकच्चपाम

छत्रहंसावली जुष्टां फेनचामरमालिनीम

120

कङ्कगृध्रमहाग्राहां नैकायुध झषाकुलाम

रथक्षिप्त महावप्रां पताका रुचिरद्रुमाम

121

शरमीनां महारौद्रां परासशक्त्युग्रडुण्डुभाम

मज्जा मांसमहापङ्कां कबन्धावर्जितॊडुपाम

122

केशशैवलकल्माषां भीरूणां कश्मलावहाम

नागेन्द्र हययॊधानां शरीरव्यय संभवाम

123

शॊणितौघमहावेगां दरौणिः परावर्तयन नदीम

यॊधार्तरव निर्घॊषां कषतजॊर्मि समाकुलाम

124

परायाद अतिमहाघॊरं यमक्षयमहॊदधिम

निहत्य राक्षसान बाणैर दरौणिर हैडिम्बम आर्दयत

125

पुनर अप्य अतिसंक्रुद्धः स वृकॊदर पार्षतान

स नाराचगणैः पार्थान दरौणिर विद्ध्वा महाबलः

126

जघान सुरथं नाम दरुपदस्य सुतं विभुः

पुनः शरुतंजयं नाम सुरथस्यानुजं रणे

127

बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान

शरुताह्वयं च राजेन्द्र दरौणिर निन्ये यमक्षयम

128

तरिभिश चान्यैः शरैस तीक्ष्णैः सुपुङ्खै रुक्ममालिनाम

शत्रुंजयं च बलिनं शक्र लॊकं निनाय ह

129

जघान स पृषध्रं च चन्द्र देवं च मानिनम

कुन्तिभॊजसुतांश चाजौ दशभिर दश जघ्निवान

130

अश्वत्थामा सुसंक्रुद्धः संधायॊग्रम अजिह्मगम

मुमॊचाकर्ण पूर्णेन धनुषा शरम उत्तमम

यमदण्डॊपमं गॊरम उद्दिश्याशु घटॊत्कचम

131

स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः

विवेश वसुधां शीघ्रं स पुङ्खः पृथिवीपते

132

तं हतं पतितं जञात्वा धृष्टद्युम्नॊ महारथः

दरौणेः सकाशाद राजेन्द्र अपनिन्ये रथान्तरम

133

तथा पराङ्मुख रथं सैन्यं यौधिष्ठिरं नृप

पराजित्य रणे वीरॊ दरॊणपुत्रॊ ननाद ह

पूजितः सर्वभूतैश च तव पुत्रैश च भारत

134

अथ शरशतभिन्नकृत्तदेहैर; हतपतितैः कषणदाचरैः समन्तात

निधनम उपगतैर महीकृताभूद; गिरिशिखरैर इव दुर्गमातिरौद्रा

135

तं सिद्धगन्धर्वपिशाचसंघा; नागाः सुपर्णाः पितरॊ वयांसि

रक्षॊगणा भूतगणाश च दरौणिम; अपूजयन्न अप्सरसः सुराश च

1

[s]

prāyopaviṣṭe tu hate putre sātyakinā tataḥ

somadatto bhṛśaṃ kruddhaḥ sātyaktiṃ vākyam abravīt

2

kṣatradharmaḥ purā dṛṣṭo yas tu devair mahātmabhiḥ

taṃ tvaṃ sātvata saṃtyajya dasyu dharme kathaṃ rata

3

parāṅmukhāya dīnāya nyastaśastrāya yācate

kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe

4

dvāv eva kila vṛṣṇnāṃ tatra khyātau mahārathau

pradyumnaś ca mahābāhus tvaṃ caiva yudhi sātvata

5

kathaṃ prāyopaviṣṭāya pārthena chinnabāhave

nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi

6

ape sātvata putrābhyām iṣṭena sukṛtena ca

anatītām imāṃ rātriṃ yadi tvāṃ vīra māninam

7

arakṣyamāṇaṃ pārthena jiṣṇunā sa sutānujam

na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana

8

evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ

dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca

9

tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭro mahābalaḥ

sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt

10

hato bhūriśravā vīras tava putro mahārathaḥ

śaraś caiva tathā rājan bhrātṛvyasanakarśita

11

tvāṃ cāpy adya vadhiṣyāmi saputrapaśubāndhavam

tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣata

12

yasmindānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā

anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire

13

mṛdaṅgaketos tasya tvaṃ tejasā nihataḥ purā

sa karṇa saubalaḥ saṃkhye vināśaṃ samupeṣyasi

14

ape 'haṃ kṛṣṇa caraṇair iṣṭāpūrtena caiva ha

yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ

apayāsyasi cet tyaktvā tato mukto bhaviṣyasi

15

evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau

pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau

16

tato gajasahasreṇa rathānām ayutena ca

duryodhanaḥ somadattaṃ parivārya vyavasthita

17

akuniś ca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ

putrapautraiḥ parivṛto bhrātṛbhiś cendra vikramaiḥ

syālas tava mahābāhur vajrasaṃhanano yuvā

18

sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ

somadattaṃ maheṣvāsaṃ samantāt paryarakṣata

19

rakṣyamāṇaś ca balibhiś chādayām āsa sātyakim

taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ

dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm

20

caṇḍavātābhisṛṣṭnām udadhīnām iva svanaḥ

āsīd rājan balaughānām anyonyam abhinighnatām

21

vivyādha somadattas tu sātvataṃ navabhiḥ śaraiḥ

sātyakir daśabhiś cainam avadhīt kurupuṃgavam

22

so 'tividdho balavatā samare dṛḍhadhanvinā

rathopasthaṃ samāsādya mumoha gatacetana

23

taṃ vimūḍhaṃ samālakṣya sārathis tvarayānvitaḥ

apovāha raṇād vīraṃ somadattaṃ mahāratham

24

taṃ visaṃjñaṃ samālokya yuyudhāna śarārditam

drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani

25

tam āpatantaṃ saṃprekṣya śaineyasya rathaṃ prati

bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat

26

kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat

yuktaṃ gajanibhair vāhair na hayair nāpi vā gajai

27

vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā

dhvajenocchritatuṇḍena gṛdhrarājena rājatā

28

lohitārdra patākaṃ tam antra mālā vibhūṣitam

aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham

29

ś
lamudgara dhāriṇyā śailapādapa hastayā

rakṣasāṃ ghorarūpāṇām akṣaihiṇyā samāvṛta

30

tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ

yugāntakālasamaye daṇḍahastam ivāntakam

31

bhayārditā pacukṣobha putrasya tava vāhinī

vāyunā kṣobhitāvartā gaṅgevordhva taraṅgiṇī

32

gaṭotkaca prayuktena siṃhanādena bhīṣitāḥ

prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam

33

tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ

saṃdhyākālādhika balaiḥ pramuktā rākṣasaiḥ kṣitau

34

yasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ

patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā

35

tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ

tanayās tava karṇaś ca vyathitāḥ prādravan diśa

36

tatraiko 'strabalaślāghī drauṇir mānī na vivyathe

vyadhamac ca śarair māyāṃ ghaṭotkaca vinirmitām

37

nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ

visasarja śarān ghorāṃs te 'śvatthāmānam āviśan

38

bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ

te śarā rudhirābhyaktā bhittvā śāradvatī sutam

viviśur dharaṇīṃ śghrā rukmapuṅkhāḥ śilāśitāḥ

39

aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān

ghaṭotkacam abhikruddhaṃ bibheda daśabhiḥ śarai

40

ghaṭotkaco 'tividdhas tu droṇaputreṇa marmasu

cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam

41

kṣurāntaṃ bālasūryābhaṃ maṇivajra vibhūṣitam

aśvatthāmnas tu cikṣepa bhaimasenir jighāṃsayā

42

vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ

abhāgyasyeva saṃkalpas tan moghaṃ nyapatad bhuvi

43

ghaṭotkacas tatas tūrṇaṃ dṛṣṭvā cakraṃ nipātitam

drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram

44

ghaṭotkaca sutaḥ śrīmān bhinnāñ janacayopamaḥ

rurodha drauṇim āyāntaṃ prabhañjanam ivādrirāṭ

45

pautreṇa bhīmasenasya śaraiḥ so 'ñjana parvaṇā

babhau meghena dhārābhir ghirir merur ivārdita

46

aśvatthāmā tv asaṃbhrānto rudropendrendra vikramaḥ

dhvajam ekena bāṇena cicchedāñjanaparvaṇa

47

dvābhyāṃ tu rathayantāraṃ tribhiś cāsya triveṇukam

dhanur ekena ciccheda caturbhiś caturo hayān

48

virathasyodyataṃ hastād dhemabindubhir ācitam

viśikhena sutīkṣṇena khaḍgam asya dvidhākarot

49

gadā hemāṅgadā rājaṃs tūrṇaṃ haiḍimba sūnunā

bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat

50

tato 'ntarikṣam utpatya kālamegha ivonnadan

vavarṣāñjana parvā sa drumavarṣaṃ nabhastalāt

51

tato māyādharaṃ drauṇir ghaṭotkaca sutaṃ divi

mārgaṇair abhivivyādha dhanaṃ sūrya ivāṃśubhi

52

so 'vatīrya punas tasthau rathe hemapariṣkṛte

mahīdhara ivātyuccaḥ śrīmān añjana parvata

53

tam ayasmaya varmāṇaṃ drauṇir bhīmātmajātmajam

jaghānāñjana parvāṇaṃ maheśvara ivāndhakam

54

atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam

drauṇeḥ sakāśam abhyetya roṣāt pacalitāṅgada

55

prāha vākyam asaṃbhrānto vīraṃ śāradvatī sutam

dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam

56

tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi

tvām adya nihaniṣyāmi krauñcam agnisuto yathā

57

[aṣv]

gaccha vatsa sahānyais tvaṃ yudhyasvāmara vikrama

na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum

58

kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi

kiṃ tu roṣānvito jantur hanyād ātmānam apy uta

59

[s]

śrutvaitat krudha tāmrākṣaḥ putraśokasamanvitaḥ

aśvatthāmānam āyasto bhaimasenir abhāṣata

60

kim ahaṃ kātaro drauṇe pṛthagjana ivāhave

bhīmāt khalv aham utpannaḥ kurūṇāṃ vipule kule

61

pāṇḍavānām ahaṃ putraḥ samareṣv anivartinām

rakṣasām adhirājo 'haṃ daśagrīva samo bale

62

tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi

yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire

63

ity uktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ

drauṇim abhyadravat kruddho gajendram iva kesarī

64

rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ

rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyada

65

aravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat

tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat

66

athāstra saṃgharṣakṛtair visphuliṅgaiḥ samābabhau

vibhāvarī mukhe vyoma khadyotair iva citritam

67

niśāmya nihataṃ māyāṃ drauṇinā raṇamāninā

ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ puna

68

so 'bhavad girir ity uccaḥ śikharais tarusaṃkaṭai

ś
laprāsāsi musalajalaprasravaṇo mahān

69

tam añjana cayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam

prapatadbhiś ca bahubhiḥ śastrasaṃghair na cukṣubhe

70

tataḥ smayann iva drauṇir vajram astram udīrayat

sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata

71

tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi

aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe

72

atha saṃdhāya vāyavyam astram astravidāṃ varaḥ

vyadhamad droṇa tanayo nīlameghaṃ samutthitam

73

sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ

śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ vara

74

sa dṛṣṭvā punar āyāntaṃ rathenāyata kārmukam

ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam

75

siṃhaśārdūlasadṛśair mattadviradavikramaiḥ

gajasthaiś ca rathasthaiś ca vājipṛṣṭha gatair api

76

vivṛtāsya śirogrīvair haiḍimbānucaraiḥ saha

paulastyair yātudhānaiś ca tāmasaiś cogravikramai

77

nānāśastradharair vīrair nānā kavacabhūṣaṇaiḥ

mahābalair bhīmaravaiḥ saṃrambhodvṛtta locanai

78

upasthitais tato yuddhe rākṣasair yuddhadurmadaiḥ

viṣaṇṇam abhisaṃprekṣya putraṃ te drauṇir abravīt

79

tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramas tvayā

sahaibhir bhrātṛbhir vīraiḥ pārthivaiś cendra vikramai

80

nihaniṣyāmy amitrāṃs te na tavāsti parājayaḥ

satyaṃ te pratijānāmi paryāśvāsaya vāhinīm

81

[dur]

na tv etad adbhutaṃ manye yat te mahad idaṃ manaḥ

asmāsu ca parā bhaktis tava gautaminandana

82

[s]

aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt

vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām

83

aṣṭyā gajasahasraiś ca prayāhi tvaṃ dhanaṃjayam

karṇaś ca vṛṣasenaś ca kṛpo nīlas tathaiva ca

84

udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ

duḥśāsano nikumbhaś ca kuṇḍa bhedī uru krama

85

puraṃjayo dṛḍharathaḥ patākī hemapaṅkajaḥ

śalyāruṇīndra senāś ca saṃjayo vijayo jaya

86

kamalākṣaḥ puruḥ krāthī jaya varmā sudarśanaḥ

ete tvām anuyāsyanti pattīnām ayutāni ṣa

87

jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula

asurān iva devendro jayāśā me tvayi sthitā

88

dāritān drauṇinā bāṇair bhṛśaṃ vikṣata vigrahān

ajhi mātulakaunteyān asurān iva pāvaki

89

evam ukto yayau śīghraṃ putreṇa tava saubalaḥ

piprīṣus te sutān rājan didhakṣuś caiva pāṇḍavān

90

atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe

vibhāvaryāṃ sutumulaṃ śakra prahrādayor iva

91

tato ghaṭotkaco bāṇair daśabhir gautamī sutam

jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhai

92

sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ

cacāla rathamadhyastho vātoddhūta iva druma

93

bhūyaś cāñjalikenāsya mārgaṇena mahāprabham

drauṇihastasthitaṃ cāpaṃ cicchedāśu ghaṭotkaca

94

tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat

vavarṣa viśikhāṃs tīkṣṇān vāridhārā ivāmbuda

95

tataḥ śāradvatī putraḥ preṣayām āsa bhārata

suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati

96

tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām

siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam

97

vidhamya rākṣasān bāṇaiḥ sāśvasūta rathān vibhuḥ

dadāha bhagavān vahnir bhūtānīva yugakṣaye

98

sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam

pureva tripuraṃ dagdhvā divi devo maheśvara

99

yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ

rarāja jayatāṃ śreṣṭho droṇaputras tavāhitān

100

teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata

nainaṃ nirīkṣituṃ kaś cic chaknoti drauṇim āhave

ṛte ghaṭotkacād vīrād rākṣasendrān mahābalāt

101

sa punar bharataśreṣṭha krodhād raktāntalocanaḥ

talaṃ talena saṃhatya saṃdaśya daśanac chadam

svasūtam abravīt kruddho droṇaputrāya māṃ vaha

102

sa yayau ghorarūpeṇa tena jaitra patākinā

dvairathaṃ droṇa rūpeṇa punar apy arisūdana

103

sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ

aṣṭacakrāṃ mahāraudrām aśanīṃ rudra nirmitām

104

tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ

cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve

105

sāśvasūta dhvajaṃ vāhaṃ bhasmakṛtvā mahāprabhā

viveśa vasudhaṃ bhittvā sāśanir bhṛśadāruṇā

106

drauṇes tat karma dṛṣṭvā tu sarvabhūtāny apūjayan

yad avaplutya jagrāha ghorāṃ śaṃkara nirmitām

107

dhṛṣṭadyumna rathaṃ gatvā bhaimasenis tato nṛpa

mumoca niśitān bāṇān punar drauṇer mahorasi

108

dhṛṣṭadyumno 'py asaṃbhrānto mumocāśīviṣopamān

suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi

109

tato mumoca nārācān drauṇis tābhyāṃ sahasraśaḥ

tāv apy agniśikhā prakhyair jaghnatus tasya mārgaṇān

110

atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ

yodhānāṃ prītijananaṃ drauṇeś ca bharatarṣabha

111

tato rathasahasreṇa dviradānāṃ śatais tribhi

aḍbhir vājisahasraiś ca bhīmas taṃ deśam āvrajat

112

tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam

ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt

113

tatrādbhutatamaṃ drauṇir darśayām āsa vikramam

aśakyaṃ kartum anyena sarvabhūteṣu bhārata

114

nimeṣāntaramātreṇa sāśvasūta rathadvipām

akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat

115

miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca

yamayor dharmaputrasya vijayasyācyutasya ca

116

pragāḍham añjo gatibhir nārācair abhitāḍitāḥ

nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ

117

nikṛttair hastihastaiś ca vicaladbhir itas tataḥ

rarāja vasudhā kīrṇā visarpadbhir ivoragai

118

kṣiptaiḥ kāñcanadaṇḍaiś ca nṛpac chatraiḥ kṣitir babhau

dyaur ivodita candrārkā grahākīrṇā yugakṣaye

119

pravṛddhadhvajamaṇḍūkāṃ bherī vistīrṇakaccapām

chatrahaṃsāvalī juṣṭāṃ phenacāmaramālinīm

120

kaṅkagṛdhramahāgrāhāṃ naikāyudha jhaṣākulām

rathakṣipta mahāvaprāṃ patākā ruciradrumām

121

aramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām

majjā māṃsamahāpaṅkāṃ kabandhāvarjitoḍupām

122

keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām

nāgendra hayayodhānāṃ śarīravyaya saṃbhavām

123

oṇitaughamahāvegāṃ drauṇiḥ prāvartayan nadīm

yodhārtarava nirghoṣāṃ kṣatajormi samākulām

124

prāyād atimahāghoraṃ yamakṣayamahodadhim

nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat

125

punar apy atisaṃkruddhaḥ sa vṛkodara pārṣatān

sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābala

126

jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ

punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe

127

balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān

śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam

128

tribhiś cānyaiḥ śarais tīkṣṇaiḥ supuṅkhai rukmamālinām

śatruṃjayaṃ ca balinaṃ śakra lokaṃ nināya ha

129

jaghāna sa pṛṣadhraṃ ca candra devaṃ ca māninam

kuntibhojasutāṃś cājau daśabhir daśa jaghnivān

130

aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam

mumocākarṇa pūrṇena dhanuṣā śaram uttamam

yamadaṇḍopamaṃ goram uddiśyāśu ghaṭotkacam

131

sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ

viveśa vasudhāṃ śīghraṃ sa puṅkhaḥ pṛthivīpate

132

taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ

drauṇeḥ sakāśād rājendra apaninye rathāntaram

133

tathā parāṅmukha rathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa

parājitya raṇe vīro droṇaputro nanāda ha

pūjitaḥ sarvabhūtaiś ca tava putraiś ca bhārata

134

atha śaraśatabhinnakṛttadehair; hatapatitaiḥ kṣaṇadācaraiḥ samantāt

nidhanam upagatair mahīkṛtābhūd; giriśikharair iva durgamātiraudrā

135

taṃ siddhagandharvapiśācasaṃghā; nāgāḥ suparṇāḥ pitaro vayāṃsi

rakṣogaṇā bhūtagaṇāś ca drauṇim; apūjayann apsarasaḥ surāś ca
lxxxvii roman numeral| lxxxviii in hindu arabic
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 131