Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 138

Book 7. Chapter 138

The Mahabharata In Sanskrit


Book 7

Chapter 138

1

[स]

वर्तमाने तथा युद्धे घॊररूपे भयावहे

तमसा संवृते लॊके रजसा च महीपते

नापश्यन्त रणे यॊधाः परस्परम अवस्थिताः

2

अनुमानेन संज्ञाभिर युद्धं तद ववृते महत

नरनागाश्वमथनं परमं लॊमहर्षणम

3

दरॊणकर्णकृपा वीरा भीमपार्षत सात्यकाः

अन्यॊन्यं कषॊभयाम आसुः सैन्यानि नृपसत्तमः

4

वध्यमानानि सैन्यानि समन्तात तैर महारथैः

तमसा रजसा चैव समन्ताद विप्रदुद्रुवुः

5

ते सर्वतॊ विद्रवन्तॊ यॊधा वित्रस्तचेतसः

अहन्यन्त महाराज धावमानाश च संयुगे

6

महारतः सहस्राणि जघ्नुर अन्यॊन्यम आहवे

अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते

7

ततः सर्वाणि सैन्यानि सेना गॊपाश च भारत

वयमुह्यन्त रणे तत्र तमसा संवृते सति

8

[धृ]

तेषां संलॊड्यमानानां पाण्डवैर निहतौजसाम

अन्धे तमसि मग्नानाम आसीक का वॊ मतिस तदा

9

कथं परकाशस तेषां वा मम सैन्येषु वा पुनः

बभूव लॊके तमसा तथा संजय संवृते

10

[धृ]

ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै

सेना गॊप्तॄन अथादिश्य पुनर वयूहम अकल्पयत

11

दरॊणः पुरस्ताज जघने तु शल्यस; तथा दरौणिः पार्श्वतः सौबलश च

सवयं तु सर्वाणि बलानि राजन; राजाभ्ययाद गॊपयन वै निशायाम

12

उवाच सर्वांश च पदातिसंघान; दुर्यॊधनः पार्थिव सान्त्वपूर्वम

उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर जवलितान परदीपान

13

ते चॊदिताः पार्थिव सत्तमेन; ततः परहृष्टा जगृहुः परदीपान

सा भूय एव धवजिनी विभक्ता; वयरॊचताभिप्रभया निशायाम

14

महाधनैर आभरणैश च दिव्यैः; शस्त्रैः परदीप्तैर अभिसंपतद्भिः

कषणेन सर्वे विहिताः परदीपा; वयदीपयंश च धवजनीं तद आशु

15

सर्वास तु सेना वयतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः

परकाश्यमाना ददृशुर निशायां; यथान्तरिक्षे जलदास तडिद्भिः

16

परकाशितायां तु तथा धवजिन्यां; दरॊणॊ ऽगनिकल्पः परतपन समन्तात

रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली

17

जाम्बूनदेष्व आभरषेषु चैव; निष्केषु शुद्धेषु शरावरेषु

पीतेषु शस्त्रेषु च पावकस्य; परतिप्रभास तत्र ततॊ बभूवुः

18

गदाश च शैक्याः परिघाश च शुभ्रा; रथेषु शक्त्यश च विवर्तमानाः

परतिप्रभा रश्मिभिर आजमीढ; पुनः पुनः संजनयन्ति दीप्ताः

19

छत्राणि बालव्यजनानुषङ्गा; दीप्ता महॊल्काश च तथैव राजन

वयाघूर्णमानाश च सुवर्णमाला; वयायच्छतां तत्र तदा विरेजुः

20

शस्त्रप्रभाभिश च विराजमानं; दीपप्रभाभिश च तदा बलं तत

परकाशितं चाभरण परभाभिर; भृशं परकाशं नृपते बभूव

21

पीतानि शस्त्राण्य असृग उक्षितानि; वीरावधूतानि तनु दरुहाणि

दीप्तां परभां पराजनयन्त तत्र; तपात्यये विद्युद इवान्तरिक्षे

22

परकम्पितानाम अभिघात वेगैर; अभिघ्नतां चापतताम जवेन

वक्त्राण्य अशॊभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि

23

महावने दाव इव परदीप्ते; यथा परभा भास्करस्यापि नश्येत

तथा तवासीद धवजिनी परदीप्ता; महाभये भारत भीमरूपा

24

तत संप्रदीप्तं बलम अस्मदीयं; निशाम्य पार्थस तवरितास तथैव

सर्वेषु सैन्येषु पदातिसंघान; अचॊदयंस ते ऽथ चक्रुः परदीपान

25

गजे गजे सप्त कृताः परदीपा; रथे रथे चैव दश परदीपाः

दवाव अश्वपृष्ठे परिपार्श्वतॊ ऽनये; धवजेषु चान्ये जघनेषु चान्ये

26

सेनासु सर्वासु च पार्श्वतॊ ऽनये; पश्चात पुरस्ताच च समन्ततश च

मध्ये तथान्ये जवलिताग्निहस्ताः; सेना दवये ऽपि सम नरा विचेरुः

27

सर्वेषु सैन्येषु पदातिसंघा; वयामिश्रिता हस्तिरथाश्ववृन्दैः

मध्ये तथान्ये जवलिताग्निहस्ता; वयदीपयन पाण्डुसुतस्य सेनाम

28

तेन परदीप्तेन तथा परदीप्तं; बलं तद आसीद बलवद बलेन

भाः कुर्वता भानुमता गरहेण; दिवाकरेणाग्निर इवाभितप्तः

29

तयॊः परभाः पृथिवीम अन्तरिक्षं; सर्वा वयतिक्रम्य दिशश च वृद्धाः

तेन परकाशेन भृशं परकाशं; बभूव तेषां तव चैव सैन्यम

30

तेन परकाशेन दिवं गमेन; संबॊधिता देवगणाश च राजन

गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्न अप्सरसश च सर्वाः

31

तद देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश च

हतैश च वीरैर दिवम आरुहद्भिर; आयॊधनं दिव्यकल्पं बभूव

32

रथाश्वनागाकुल दीपदीप्तं; संरब्ध यॊधाहत विद्रुताश्वम

महद बलं वयूढरथाश्वनागं; सुरासुरव्यूह समं बभूव

33

तच छक्ति संघाकुल चण्डवातं; महारथाभ्रं रथवाजि घॊषम

शस्त्रौघवर्षं रुधिराम्बुधारं; निशि परवृत्तं नरदेव युद्धम

34

तस्मिन महाग्निप्रतिमॊ महात्मा; संतापयन पाण्डवान विप्रमुख्यः

गभस्तिभिर मध्यगतॊ यथार्कॊ; वर्षात्यये तद्वद अभून नरेन्द्र

1

[s]

vartamāne tathā yuddhe ghorarūpe bhayāvahe

tamasā saṃvṛte loke rajasā ca mahīpate

nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ

2

anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat

naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam

3

droṇakarṇakṛpā vīrā bhīmapārṣata sātyakāḥ

anyonyaṃ kṣobhayām āsuḥ sainyāni nṛpasattama

4

vadhyamānāni sainyāni samantāt tair mahārathaiḥ

tamasā rajasā caiva samantād vipradudruvu

5

te sarvato vidravanto yodhā vitrastacetasaḥ

ahanyanta mahārāja dhāvamānāś ca saṃyuge

6

mahārataḥ sahasrāṇi jaghnur anyonyam āhave

andhe tamasi mūḍhāni putrasya tava mantrite

7

tataḥ sarvāṇi sainyāni senā gopāś ca bhārata

vyamuhyanta raṇe tatra tamasā saṃvṛte sati

8

[dhṛ]

teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām

andhe tamasi magnānām āsīk kā vo matis tadā

9

kathaṃ prakāśas teṣāṃ vā mama sainyeṣu vā punaḥ

babhūva loke tamasā tathā saṃjaya saṃvṛte

10

[dhṛ]

tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai

senā goptṝn athādiśya punar vyūham akalpayat

11

droṇaḥ purastāj jaghane tu śalyas; tathā drauṇiḥ pārśvataḥ saubalaś ca

svayaṃ tu sarvāṇi balāni rājan; rājābhyayād gopayan vai niśāyām

12

uvāca sarvāṃś ca padātisaṃghān; duryodhanaḥ pārthiva sāntvapūrvam

utsṛjya sarve paramāyudhāni; gṛhṇīta hastair jvalitān pradīpān

13

te coditāḥ pārthiva sattamena; tataḥ prahṛṣṭā jagṛhuḥ pradīpān

sā bhūya eva dhvajinī vibhaktā; vyarocatābhiprabhayā niśāyām

14

mahādhanair ābharaṇaiś ca divyaiḥ; śastraiḥ pradīptair abhisaṃpatadbhiḥ

kṣaṇena sarve vihitāḥ pradīpā; vyadīpayaṃś ca dhvajanīṃ tad āśu

15

sarvās tu senā vyatisevyamānāḥ; padātibhiḥ pāvakatailahastaiḥ

prakāśyamānā dadṛśur niśāyāṃ; yathāntarikṣe jaladās taḍidbhi

16

prakāśitāyāṃ tu tathā dhvajinyāṃ; droṇo 'gnikalpaḥ pratapan samantāt

rarāja rājendra suvarṇavarmā; madhyaṃ gataḥ sūrya ivāṃśumālī

17

jāmbūnadeṣv ābharaṣeṣu caiva; niṣkeṣu śuddheṣu śarāvareṣu

pīteṣu śastreṣu ca pāvakasya; pratiprabhās tatra tato babhūvu

18

gadāś ca śaikyāḥ parighāś ca śubhrā; ratheṣu śaktyaś ca vivartamānāḥ

pratiprabhā raśmibhir ājamīḍha; punaḥ punaḥ saṃjanayanti dīptāḥ

19

chatrāṇi bālavyajanānuṣaṅgā; dīptā maholkāś ca tathaiva rājan

vyāghūrṇamānāś ca suvarṇamālā; vyāyacchatāṃ tatra tadā vireju

20

astraprabhābhiś ca virājamānaṃ; dīpaprabhābhiś ca tadā balaṃ tat

prakāśitaṃ cābharaṇa prabhābhir; bhṛśaṃ prakāśaṃ nṛpate babhūva

21

pītāni śastrāṇy asṛg ukṣitāni; vīrāvadhūtāni tanu druhāṇi

dīptāṃ prabhāṃ prājanayanta tatra; tapātyaye vidyud ivāntarikṣe

22

prakampitānām abhighāta vegair; abhighnatāṃ cāpatatām javena

vaktrāṇy aśobhanta tadā narāṇāṃ; vāyvīritānīva mahāmbujāni

23

mahāvane dāva iva pradīpte; yathā prabhā bhāskarasyāpi naśyet

tathā tavāsīd dhvajinī pradīptā; mahābhaye bhārata bhīmarūpā

24

tat saṃpradīptaṃ balam asmadīyaṃ; niśāmya pārthas tvaritās tathaiva

sarveṣu sainyeṣu padātisaṃghān; acodayaṃs te 'tha cakruḥ pradīpān

25

gaje gaje sapta kṛtāḥ pradīpā; rathe rathe caiva daśa pradīpāḥ

dvāv aśvapṛṣṭhe paripārśvato 'nye; dhvajeṣu cānye jaghaneṣu cānye

26

senāsu sarvāsu ca pārśvato 'nye; paścāt purastāc ca samantataś ca

madhye tathānye jvalitāgnihastāḥ; senā dvaye 'pi sma narā viceru

27

sarveṣu sainyeṣu padātisaṃghā; vyāmiśritā hastirathāśvavṛndaiḥ

madhye tathānye jvalitāgnihastā; vyadīpayan pāṇḍusutasya senām

28

tena pradīptena tathā pradīptaṃ; balaṃ tad āsīd balavad balena

bhāḥ kurvatā bhānumatā graheṇa; divākareṇāgnir ivābhitapta

29

tayoḥ prabhāḥ pṛthivīm antarikṣaṃ; sarvā vyatikramya diśaś ca vṛddhāḥ

tena prakāśena bhṛśaṃ prakāśaṃ; babhūva teṣāṃ tava caiva sainyam

30

tena prakāśena divaṃ gamena; saṃbodhitā devagaṇāś ca rājan

gandharvayakṣāsurasiddhasaṃghāḥ; samāgamann apsarasaś ca sarvāḥ

31

tad devagandharvasamākulaṃ ca; yakṣāsurendrāpsarasāṃ gaṇaiś ca

hataiś ca vīrair divam āruhadbhir; āyodhanaṃ divyakalpaṃ babhūva

32

rathāśvanāgākula dīpadīptaṃ; saṃrabdha yodhāhata vidrutāśvam

mahad balaṃ vyūḍharathāśvanāgaṃ; surāsuravyūha samaṃ babhūva

33

tac chakti saṃghākula caṇḍavātaṃ; mahārathābhraṃ rathavāji ghoṣam

śastraughavarṣaṃ rudhirāmbudhāraṃ; niśi pravṛttaṃ naradeva yuddham

34

tasmin mahāgnipratimo mahātmā; saṃtāpayan pāṇḍavān vipramukhyaḥ

gabhastibhir madhyagato yathārko; varṣātyaye tadvad abhūn narendra
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 138