Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 139

Book 7. Chapter 139

The Mahabharata In Sanskrit


Book 7

Chapter 139

1

[स]

परकाशिते तथा लॊके रजसा च तमॊवृते

समाजग्मुर अथॊ वीराः परस्परवधैषिणः

2

ते समेत्य रणे राजञ शस्त्रप्रासासि धारिणः

परस्परम उदक्षन्त परस्परकृतागसः

3

परदीपानां सहस्रैश च दीप्यमानैः समन्ततः

विरराज तदा भूमिर दयौर गरहैर इव भारत

4

उल्का शतैः परज्वलितै रणभूणिर वयराजत

दह्यमानेव लॊकानाम अभावे वै वसुंधरा

5

परदीप्यन्त दिशः सर्वाः परदीपैस तैः समन्ततः

वर्षा परदॊषे खद्यॊतैर वृता वृक्षा इवाबभुः

6

असज्जन्त ततॊ वीरा वीरेष्व एव पृथक पृथक

नागा नागैः समाजग्मुस तुरगाः सह वाजिभिः

7

रथा रथवरैर एव समाजग्मुर मुदान्विताः

तस्मिन रात्रिमुखे घॊरे पुत्रस्य तव शासनात

8

ततॊ ऽरजुनॊ महाराज कौरवाणाम अनीकिनीम

वयधमत तवरया युक्तः कषपयन सर्वपार्थिवान

9

[धृ]

तस्मिन परविष्टे संरब्धे मम पुत्रस्य वाहिनीम

अमृष्यमाणे दुर्धर्षे किं व आसीन मनस तदा

10

किम अमन्यन्त सैन्यानि परविष्टे शत्रुतापने

दुर्यॊधनश च किं कृत्यं पराप्तकालम अमन्यत

11

के चैनं समरे वीरं परत्युद्ययुर अरिंदमम

के ऽरक्षन दक्षिणं चक्रं के च दरॊणस्य सव्यतः

12

के पृष्ठतॊ ऽसय हय अभवन वीरा वीरस्य युध्यतः

के पुरस्ताद अगच्छन्त निघ्नतः शात्रवान रणे

13

यत पराविशन महेष्वासः पाञ्चालान अपराजितः

नृत्यन्न इव नरव्याघ्रॊ रथमार्गेषु वीर्यवान

14

ददाह च शरैर दरॊणः पाञ्चालानां रथव्रजान

धूमकेतुर इव करुद्धः स कथं मृत्युम ईयिवान

15

अव्यग्रान एव हि परान अक्थयस्य अपराजितान

हतांश चैव विषण्णांश च विप्रकीर्णांश च शंससि

रथिनॊ विरथांश चैव कृतान युद्धेषु मामकान

16

[धृ]

दरॊणस्य मतम आज्ञाय यॊद्धुकामस्य तां निशाम

दुयॊधनॊ महाराज वश्यान भरातॄन अभाषत

17

विकर्णं चित्रसेनं च महाबाहुं च कौरवम

दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः

18

दरॊणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः

हार्दिक्यॊ दक्षिणं चक्रं शल्यश चैवॊत्तरं तथा

19

तरिगर्तानां च ये शूरा हतशिष्टा महारथाः

तांश चैव सर्वान पुत्रस ते समचॊदयद अग्रतः

20

आचार्यॊ हि सुसंयत्तॊ भृशं यत्ताश च पाण्डवाः

तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान रणे

21

दरॊणॊ हि बलवान युद्धे कषिप्रहस्तः पराक्रमी

निर्जयेत तरिदशान युद्धे किम उ पार्थान स सॊमकान

22

ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः

दरॊणं रक्षत पाञ्चाल्याद धृष्टद्युम्नान महारथात

23

पाण्डवेयेषु सैन्येषु यॊधं पश्याम्य अहं न तम

यॊ जयेत रणे दरॊणं धृष्टद्युम्नाद ऋते नृपाः

24

तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम

स गुप्तः सॊमकान हन्यात सृञ्जयांश च सराजकान

25

सृञ्जयेष्व अथ सर्वेषु निहतेषु चमूमुखे

धृष्टद्युम्नं रणे दरौणिर नाशयिष्यत्य असंशयम

26

तथार्जुनं रणे कर्णॊ विजेष्यति महारथः

भीमसेनम अहं चापि युद्धे जेष्यामि दंशितः

27

सॊ ऽयं मम जयॊ वयक्तं दीर्घकालं भविष्यति

तस्माद रक्षत संग्रामे दरॊणम एव महारथाः

28

इत्य उक्त्वा भरतश्रेष्ठ पुत्रॊ दुर्यॊधनस तव

वयादिदेश ततः सैन्यं तस्मिंस तमसि दारुणे

29

ततः परववृते युद्धं रात्रौ तद भरतर्षभ

उभयॊः सेनयॊर घॊरं विजयं परति काङ्क्षिणॊः

30

अर्जुनः कौरवं सैन्यम अर्जुनं चापि कौरवाः

नानाशस्त्रसमावापैर अन्यॊन्यं पर्यपीडयन

31

दरौणिः पाञ्चालराजानं भारद्वाजश च सृञ्जयान

धादयाम आसतुः संख्ये शरैः संनतपर्वभिः

32

पाण्डुपाञ्चाल सेनानां कौरवाणां च मारिष

आसीन निष्टानकॊ घॊरॊ निघ्नताम इतरेतरम

33

नैवास्माभिर न पूर्वैर नॊ दृष्टं पूर्वं तथाविधम

युद्धं यादृशम एवासीत तां रात्रिं सुमहाभयम

1

[s]

prakāśite tathā loke rajasā ca tamovṛte

samājagmur atho vīrāḥ parasparavadhaiṣiṇa

2

te sametya raṇe rājañ śastraprāsāsi dhāriṇaḥ

parasparam udakṣanta parasparakṛtāgasa

3

pradīpānāṃ sahasraiś ca dīpyamānaiḥ samantataḥ

virarāja tadā bhūmir dyaur grahair iva bhārata

4

ulkā śataiḥ prajvalitai raṇabhūṇir vyarājata

dahyamāneva lokānām abhāve vai vasuṃdharā

5

pradīpyanta diśaḥ sarvāḥ pradīpais taiḥ samantataḥ

varṣā pradoṣe khadyotair vṛtā vṛkṣā ivābabhu

6

asajjanta tato vīrā vīreṣv eva pṛthak pṛthak

nāgā nāgaiḥ samājagmus turagāḥ saha vājibhi

7

rathā rathavarair eva samājagmur mudānvitāḥ

tasmin rātrimukhe ghore putrasya tava śāsanāt

8

tato 'rjuno mahārāja kauravāṇām anīkinīm

vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān

9

[dhṛ]

tasmin praviṣṭe saṃrabdhe mama putrasya vāhinīm

amṛṣyamāṇe durdharṣe kiṃ va āsīn manas tadā

10

kim amanyanta sainyāni praviṣṭe śatrutāpane

duryodhanaś ca kiṃ kṛtyaṃ prāptakālam amanyata

11

ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam

ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyata

12

ke pṛṣṭhato 'sya hy abhavan vīrā vīrasya yudhyataḥ

ke purastād agacchanta nighnataḥ śātravān raṇe

13

yat prāviśan maheṣvāsaḥ pāñcālān aparājitaḥ

nṛtyann iva naravyāghro rathamārgeṣu vīryavān

14

dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān

dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān

15

avyagrān eva hi parān akthayasy aparājitān

hatāṃś caiva viṣaṇṇāṃś ca viprakīrṇāṃś ca śaṃsasi

rathino virathāṃś caiva kṛtān yuddheṣu māmakān

16

[dhṛ]

droṇasya matam ājñāya yoddhukāmasya tāṃ niśām

duyodhano mahārāja vaśyān bhrātṝn abhāṣata

17

vikarṇaṃ citrasenaṃ ca mahābāhuṃ ca kauravam

durdharṣaṃ dīrghabāhuṃ ca ye ca teṣāṃ padānugāḥ

18

droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ

hārdikyo dakṣiṇaṃ cakraṃ śalyaś caivottaraṃ tathā

19

trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ

tāṃś caiva sarvān putras te samacodayad agrata

20

cāryo hi susaṃyatto bhṛśaṃ yattāś ca pāṇḍavāḥ

taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe

21

droṇo hi balavān yuddhe kṣiprahastaḥ parākramī

nirjayet tridaśān yuddhe kim u pārthān sa somakān

22

te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ

droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnān mahārathāt

23

pāṇḍaveyeṣu sainyeṣu yodhaṃ paśyāmy ahaṃ na tam

yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ

24

tasya sarvātmanā manye bhāradvājasya rakṣaṇam

sa guptaḥ somakān hanyāt sṛñjayāṃś ca sarājakān

25

sṛñjayeṣv atha sarveṣu nihateṣu camūmukhe

dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyaty asaṃśayam

26

tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ

bhīmasenam ahaṃ cāpi yuddhe jeṣyāmi daṃśita

27

so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati

tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ

28

ity uktvā bharataśreṣṭha putro duryodhanas tava

vyādideśa tataḥ sainyaṃ tasmiṃs tamasi dāruṇe

29

tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha

ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇo

30

arjunaḥ kauravaṃ sainyam arjunaṃ cāpi kauravāḥ

nānāśastrasamāvāpair anyonyaṃ paryapīḍayan

31

drauṇiḥ pāñcālarājānaṃ bhāradvājaś ca sṛñjayān

dhādayām āsatuḥ saṃkhye śaraiḥ saṃnataparvabhi

32

pāṇḍupāñcāla senānāṃ kauravāṇāṃ ca māriṣa

āsīn niṣṭānako ghoro nighnatām itaretaram

33

naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham

yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam
book of oahspe| book of oahspe
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 139