Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 143

Book 7. Chapter 143

The Mahabharata In Sanskrit


Book 7

Chapter 143

1

[स]

शतानीकं शरैस तूर्णं निर्दहन्तं चमूं तव

चित्रसेनस तव सुतॊ वारयाम आस भारत

2

नाकुलिश चित्रसेनं तु नाराचेनार्दयद भृशम

स च तं परतिविव्याध दशभिर निशितैः शरैः

3

चित्रसेनॊ महाराज शतानीकं पुनर युधि

नवभिर निशितैर बाणैर आजघान सतनान्तरे

4

नाकुलिस तस्य विशिखैर वर्म संनतपर्वभिः

गात्रात संच्यावयाम आस तद अद्भुतम इवाभवत

5

सॊ ऽपेतवर्मा पुत्रस ते विरराज भृशं नृप

उत्सृज्य काले राजेन्द्र निर्मॊकम इव पन्नगः

6

ततॊ ऽसय निशितैर बाणैर धवजं चिच्छेद नाकुलिः

धनुश चैव महाराज यतमानस्य संयुगे

7

स छिन्नधन्वा समरे विवर्मा च महारथः

धनुर अन्यन महाराज जग्राहारि विदारणम

8

ततस तूर्णं चित्रसेनॊ नाकुलिं नवभिः शरैः

विव्याध समरे करुद्धॊ भरतानां महारथः

9

शतानीकॊ ऽथ संक्रुद्धश चित्रसेनस्य मारिष

जघान चतुरॊ वाहान सारथिं च नरॊत्तमः

10

अवप्लुत्य रथात तस्माच चित्रसेनॊ महारथः

नाकुलिं पञ्चविंशत्या शराणाम आर्दयद बली

11

तस्य तत कुर्वतः कर्म नकुलस्य सुतॊ रणे

अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम

12

स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः

आरुरॊह रथं तूर्णं हार्दिक्यस्य महात्मनः

13

दरुपदं तु सहानीकं दरॊण परेप्सुं महारथम

वृषसेनॊ ऽभययात तूर्णं किरञ शरशतैर तदा

14

यज्ञसेनस तु समरे कर्ण पुत्रं महारथम

षष्ट्या शराणां विव्याध बाह्वॊर उरसि चानघ

15

वृषसेनस तु संक्रुद्धॊ यज्ञसेनं रथे सथितम

बहुभिः सायकैस तीक्ष्णैर आजघान सतनान्तरे

16

ताव उभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे

वयभ्राजेतां महाराज शवाविधौ शललैर इव

17

रुक्मपुङ्खैर अजिह्माग्रैः शरैश छिन्नतनुच्छदौ

रुधिरौघपरिक्लिन्नौ वयभ्राजेतां महामृधे

18

तपनीयनिभौ चित्रौ कल्पवृक्षाव इवाद्भुतौ

किंशुकाव इव चॊत्फुल्लौ वयकाशेतां रणाजिरे

19

वृषसेनस ततॊ राजन नवभिर दरुपदं शरैः

विद्ध्वा विव्याध सप्तत्या पुनश चान्यैस तरिभिः शरैः

20

ततः शरसहस्राणि विमुञ्चन विबभौ तदा

कर्ण पुत्रॊ महाराज वर्षमाण इवाम्बुदः

21

ततस तु दरुपदानीकं शरैश छिन्नतनुच छदम

संप्राद्रवद रणे राजन निशीथे भैरवे सति

22

परदीपैर हि परित्यक्तैर जवलद्भिस तैः समन्ततः

वयराजत मही राजन वीताभ्रा दयौर इव गरहैः

23

तथाङ्गदैर निपतितैर वयराजत वसुंधरा

परावृट्काले महाराज विद्युद्भिर इव तॊयदः

24

ततः कर्णसुत तरस्ताः सॊमका विप्रदुद्रुवुः

यथेन्द्र भयवित्रस्ता दानवास तारका मये

25

तेनार्द्यमानाः समरे दरवमाणाश च सॊमकाः

वयराजन्त महाराज परदीपैर अवभासिताः

26

तांस तु निर्जित्य समरे कर्ण पुत्रॊ वयरॊचत

मध्यंदिनम अनुप्राप्तॊ घर्मांशुर इव भारत

27

तेषु राजसहस्रेषु तावकेषु परेषु च

एक एव जवलंस तस्थौ वृषसेनः परतापवान

28

स विजित्य रणे शूरान सॊमकानां महारथान

जगाम तवरितस तत्र यत्र राजा युधिष्ठिरः

29

परतिविन्ध्यम अथ करुद्धं परदहन्तं रणे रिपून

दुःशासनस तव सुतः परत्युद्गच्छन महारथः

30

तयॊः समागमॊ राजंश चित्ररूपॊ बभूव ह

वयपेतजलदे वयॊम्नि बुध भार्गवयॊर इव

31

परतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम

दुःशासनस तरिभिर बाणैर ललाटे समविध्यत

32

सॊ ऽतिविद्धॊ बलवता पुत्रेण तव धन्विना

विरराज महाबाहुः स शृङ्ग इव पर्वतः

33

दुःशासनं तु समरे परतिविन्ध्यॊ महारथः

नवभिः सायकैर विद्ध्वा पुनर विव्याध सप्तभिः

34

तत्र भारत पुत्रस ते कृतवान कर्म दुष्करम

परतिविन्ध्य हयान उग्रैः पातयाम आस यच छरैः

35

सारथिं चास्य भल्लेन धवजं च समपातयत

रथं च शतशॊ राजन वयधमत तस्य धन्विनः

36

पताकाश च स तूणीरान रश्मीन यॊक्त्राणि चाभिभॊ

चिच्छेद तिलशः करुद्धः शरैः संनतपर्वभिः

37

विरथः स तु धर्मात्मा धनुष्पाणिर अवस्थितः

अयॊधयत तव सुतं किरञ शरशतान बहून

38

कषुरप्रेण धनुस तस्य चिच्छेद कृतहस्तवत

अथैनं दशभिर भल्लैश छिन्नधन्वानम आर्दयत

39

तं दृष्ट्वा विरथं तत्र भारतॊ ऽसय महारथाः

अन्ववर्तन्त वेगेन महत्या सेनया सह

40

आप्लुतः स ततॊ यानं सुत सॊमस्य भास्वरम

धनुर गृह्य महाराज विव्याध तनयं तव

41

ततस तु तावकाः सर्वे परिवार्य सुतं तव

अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः

42

ततः परववृते युद्धं तव तेषां च भारत

निशीथे दारुणे काले यम राष्ट्रविवर्धनम

1

[s]

śatānīkaṃ śarais tūrṇaṃ nirdahantaṃ camūṃ tava

citrasenas tava suto vārayām āsa bhārata

2

nākuliś citrasenaṃ tu nārācenārdayad bhṛśam

sa ca taṃ prativivyādha daśabhir niśitaiḥ śarai

3

citraseno mahārāja śatānīkaṃ punar yudhi

navabhir niśitair bāṇair ājaghāna stanāntare

4

nākulis tasya viśikhair varma saṃnataparvabhiḥ

gātrāt saṃcyāvayām āsa tad adbhutam ivābhavat

5

so 'petavarmā putras te virarāja bhṛśaṃ nṛpa

utsṛjya kāle rājendra nirmokam iva pannaga

6

tato 'sya niśitair bāṇair dhvajaṃ ciccheda nākuliḥ

dhanuś caiva mahārāja yatamānasya saṃyuge

7

sa chinnadhanvā samare vivarmā ca mahārathaḥ

dhanur anyan mahārāja jagrāhāri vidāraṇam

8

tatas tūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ

vivyādha samare kruddho bharatānāṃ mahāratha

9

atānīko 'tha saṃkruddhaś citrasenasya māriṣa

jaghāna caturo vāhān sārathiṃ ca narottama

10

avaplutya rathāt tasmāc citraseno mahārathaḥ

nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī

11

tasya tat kurvataḥ karma nakulasya suto raṇe

ardhacandreṇa ciccheda cāpaṃ ratnavibhūṣitam

12

sa chinnadhanvā viratho hatāśvo hatasārathiḥ

āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmana

13

drupadaṃ tu sahānīkaṃ droṇa prepsuṃ mahāratham

vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśatair tadā

14

yajñasenas tu samare karṇa putraṃ mahāratham

ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha

15

vṛṣasenas tu saṃkruddho yajñasenaṃ rathe sthitam

bahubhiḥ sāyakais tīkṣṇair ājaghāna stanāntare

16

tāv ubhau śaranunnāṅgau śarakaṇṭakinau raṇe

vyabhrājetāṃ mahārāja śvāvidhau śalalair iva

17

rukmapuṅkhair ajihmāgraiḥ śaraiś chinnatanucchadau

rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe

18

tapanīyanibhau citrau kalpavṛkṣāv ivādbhutau

kiṃśukāv iva cotphullau vyakāśetāṃ raṇājire

19

vṛṣasenas tato rājan navabhir drupadaṃ śaraiḥ

viddhvā vivyādha saptatyā punaś cānyais tribhiḥ śarai

20

tataḥ śarasahasrāṇi vimuñcan vibabhau tadā

karṇa putro mahārāja varṣamāṇa ivāmbuda

21

tatas tu drupadānīkaṃ śaraiś chinnatanuc chadam

saṃprādravad raṇe rājan niśīthe bhairave sati

22

pradīpair hi parityaktair jvaladbhis taiḥ samantataḥ

vyarājata mahī rājan vītābhrā dyaur iva grahai

23

tathāṅgadair nipatitair vyarājata vasuṃdharā

prāvṛṭkāle mahārāja vidyudbhir iva toyada

24

tataḥ karṇasuta trastāḥ somakā vipradudruvuḥ

yathendra bhayavitrastā dānavās tārakā maye

25

tenārdyamānāḥ samare dravamāṇāś ca somakāḥ

vyarājanta mahārāja pradīpair avabhāsitāḥ

26

tāṃs tu nirjitya samare karṇa putro vyarocata

madhyaṃdinam anuprāpto gharmāṃśur iva bhārata

27

teṣu rājasahasreṣu tāvakeṣu pareṣu ca

eka eva jvalaṃs tasthau vṛṣasenaḥ pratāpavān

28

sa vijitya raṇe śūrān somakānāṃ mahārathān

jagāma tvaritas tatra yatra rājā yudhiṣṭhira

29

prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn

duḥśāsanas tava sutaḥ pratyudgacchan mahāratha

30

tayoḥ samāgamo rājaṃś citrarūpo babhūva ha

vyapetajalade vyomni budha bhārgavayor iva

31

prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram

duḥśāsanas tribhir bāṇair lalāṭe samavidhyata

32

so 'tividdho balavatā putreṇa tava dhanvinā

virarāja mahābāhuḥ sa śṛṅga iva parvata

33

duḥśāsanaṃ tu samare prativindhyo mahārathaḥ

navabhiḥ sāyakair viddhvā punar vivyādha saptabhi

34

tatra bhārata putras te kṛtavān karma duṣkaram

prativindhya hayān ugraiḥ pātayām āsa yac charai

35

sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat

rathaṃ ca śataśo rājan vyadhamat tasya dhanvina

36

patākāś ca sa tūṇīrān raśmīn yoktrāṇi cābhibho

ciccheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhi

37

virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ

ayodhayat tava sutaṃ kirañ śaraśatān bahūn

38

kṣurapreṇa dhanus tasya ciccheda kṛtahastavat

athainaṃ daśabhir bhallaiś chinnadhanvānam ārdayat

39

taṃ dṛṣṭvā virathaṃ tatra bhārato 'sya mahārathāḥ

anvavartanta vegena mahatyā senayā saha

40

plutaḥ sa tato yānaṃ suta somasya bhāsvaram

dhanur gṛhya mahārāja vivyādha tanayaṃ tava

41

tatas tu tāvakāḥ sarve parivārya sutaṃ tava

abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ

42

tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata

niśīthe dāruṇe kāle yama rāṣṭravivardhanam
adi jind sadi| adi jind sadi
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 143