Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 144

Book 7. Chapter 144

The Mahabharata In Sanskrit


Book 7

Chapter 144

1

[स]

नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव

अभ्ययात सौबलः करुद्धस तिष्ठ तिष्ठेति चाब्रवीत

2

कृतवैरॊ तु तौ वीराव अन्यॊन्यवधकाङ्क्षिणौ

शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः

3

यथैव सौबलः कषिप्रं शरवर्षाणि मुञ्चति

तथैव नकुलॊ राजञ शिक्षां संदर्शयन युधि

4

ताव उभौ समरे शूरौ शरकण्टकिनौ तदा

वयराजेतां महाराज कण्टकैर इव शाल्मली

5

सुजिह्मं परेक्षमाणौ च राजन विवृतलॊचनौ

करॊधसंरक्तनयनौ निर्दहन्तौ परस्परम

6

सयालस तु तव संक्रुद्धॊ माद्रीपुत्रं हसन्न इव

कर्णिनैकेन विव्याध हृदये निशितेन ह

7

नकुलस तु भृशं विद्धः सयालेन तव धन्विना

निषसाद रथॊपस्थे कश्मलं चैनम आविशत

8

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम

ननाद शकुनी राजंस तपान्ते जलदॊ यथा

9

परतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः

अभ्ययात सौबलं भूयॊ वयात्तानन इवान्तकः

10

संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ

पुनश चैव शतेनैव नाराचानां सतनान्तरे

11

ततॊ ऽसय स शरं चापं मुष्टिदेशे स चिच्छिदे

धवजं च तवरितं छित्त्वा रथाद भूमाव अपातयत

12

सॊ ऽतिविद्धॊ महाराज रथॊपस्थ उपाविशत

तं विसंज्ञं निपतितं दृष्ट्वा सयालं तवानघ

अपॊवाह रथेनाशु सारथिर धवजिनीमुखात

13

ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः

निर्जित्य च रणे शत्रून नकुलः शत्रुतापनः

अब्रवीत सारथिं करुद्धॊ दरॊणानीकाय मां वह

14

तस्य तद वचनं शरुत्वा माद्रीपुत्रस्य धीमतः

परायात तेन रणे राजन्येन दरॊणॊ ऽनवयुध्यत

15

शिखण्डिनं तु समरे दरॊण परेप्सुं विशां पते

कृपः शारद्वतॊ यत्तः परत्युद्गच्छत सुवेगितः

16

गौतमं दरुतम आयान्तं दरॊणान्तिकम अरिंदमम

विव्याध नवभिर भल्लैः शिखण्डी परहसन्न इव

17

तम आचर्यॊ महाराज विद्ध्वा पञ्चभिर आशुगैः

पुनर विव्याध विंशत्या पुत्राणां परियकृत तव

18

महद युद्धं तयॊर आसीद घॊररूपं विशां पते

यथा देवासुरे युद्धे शम्बरामर राजयॊः

19

शरजालावृतं वयॊम चक्रतुस तौ महारथौ

परकृत्या घॊररूपं तद आसीद घॊरतरं पुनः

20

रात्रिश च भरतश्रेष्ठ यॊधानां युद्धशालिनाम

कालरात्रि निभा हय आसीद घॊररूपा भयावहा

21

शिखण्डी तु महाराज गौतमस्य महद धनुः

अर्धचन्द्रेण चिच्छेद सज्यं स विशिखं तदा

22

तस्य करुद्धः कृपॊ राजञ शक्तिं चिक्षेप दारुणाम

सवर्णदण्डाम अकुण्ठाग्रां कर्मार परिमार्जिताम

23

ताम आपतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः

सापतन मेदिनीं दीप्ता भसयन्ती महाप्रभा

24

अथान्यद धनुर आदाय गौतमॊ रथिनां वरः

पराच्छादयच छितैर बाणैर महाराज शिखण्डिनम

25

स छाद्यमानः समरे गौतमेन यशस्विना

वयषीदत रथॊपस्थे शिखण्डी रथिनां वरः

26

सीदन्तं चैनम आलॊक्य कृपः शारद्वतॊ युधि

आजघ्ने बहुभिर बाणैर जिघांसन्न इव भारत

27

विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम

पाञ्चालाः सॊमकाश चैव परिवव्रुः समन्ततः

28

तथैव तव पुत्राश च परिवव्रुर दविजॊत्तमम

महत्या सेनया सार्धं ततॊ युद्धम अभूत पुनः

29

रथानां च रणे राजन्न अन्यॊन्यम अभिधावताम

बभूव तुमुलः शब्दॊ मेघानां नदताम इव

30

दरवतां सादिनां चैव गजानां च विशां पते

अन्यॊन्यम अभितॊ राजन करूरम आयॊधनं बभौ

31

पत्तीनां दरवतां चैव पदशब्देन मेदिनी

अकम्पत महाराज भयत्रस्तेव चाङ्गना

32

रथा रथान समासाद्य परद्रुता वेगवत्तरम

नयगृह्णन बहवॊ राजञ शलभान वायसा इव

33

तथा गजान परभिन्नांश च सुप्रभिन्ना महागजाः

तस्मिन्न एव पदे यत्ता निगृह्णन्ति सम भारत

34

सादी सादिनम आसाद्य पदाती च पदातिनम

समासाद्य रणे ऽनयॊन्यं संरब्धा नातिचक्रमुः

35

धावतां दरवतां चैव पुनरावर्तनाम अपि

बभूव तत्र सैन्यानां शब्दः सुतुमुलॊ निशि

36

दीप्यमानाः परदीपाश च रथवारणवाजिषु

अदृश्यन्त महाराज महॊल्का इव खाच चयुताः

37

सा निशा भरतश्रेष्ठ परदीपैर अवभासिता

दिवसप्रतिमा राजन बभूव रणमूर्धनि

38

आदित्येन यथा वयाप्तं तमॊ लॊके परणश्यति

तथा नष्टं तमॊ घॊरं दीपैर दीप्तैर अलंकृतम

39

शस्त्राणां कवचानां च मणीनां च महात्मनाम

अन्तर्दधुः परभाः सर्वा दीपैस तैर अवभासिताः

40

तस्मिन कॊलाहले युद्धे वर्तमाने निशामुखे

अवधीत समरे पुत्रं पिता भरतसत्तम

41

पुत्रश च पितरं मॊहात सखायं च सखा तथा

संबन्धिनंच संबन्धी सवस्रीयं चापि मातुलः

42

सवे सवान परे परांश चापि निजघ्नुर इतरेतरम

निर्मर्यादम अभूद युद्धं रात्रौ घॊरं भयावहम

1

[s]

nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava

abhyayāt saubalaḥ kruddhas tiṣṭha tiṣṭheti cābravīt

2

kṛtavairo tu tau vīrāv anyonyavadhakāṅkṣiṇau

śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatu

3

yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati

tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi

4

tāv ubhau samare śūrau śarakaṇṭakinau tadā

vyarājetāṃ mahārāja kaṇṭakair iva śālmalī

5

sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau

krodhasaṃraktanayanau nirdahantau parasparam

6

syālas tu tava saṃkruddho mādrīputraṃ hasann iva

karṇinaikena vivyādha hṛdaye niśitena ha

7

nakulas tu bhṛśaṃ viddhaḥ syālena tava dhanvinā

niṣasāda rathopasthe kaśmalaṃ cainam āviśat

8

atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam

nanāda śakunī rājaṃs tapānte jalado yathā

9

pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ

abhyayāt saubalaṃ bhūyo vyāttānana ivāntaka

10

saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha

punaś caiva śatenaiva nārācānāṃ stanāntare

11

tato 'sya sa śaraṃ cāpaṃ muṣṭideśe sa cicchide

dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāv apātayat

12

so 'tividdho mahārāja rathopastha upāviśat

taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha

apovāha rathenāśu sārathir dhvajinīmukhāt

13

tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ

nirjitya ca raṇe śatrūn nakulaḥ śatrutāpanaḥ

abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha

14

tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ

prāyāt tena raṇe rājanyena droṇo 'nvayudhyata

15

ikhaṇḍinaṃ tu samare droṇa prepsuṃ viśāṃ pate

kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegita

16

gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam

vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva

17

tam ācaryo mahārāja viddhvā pañcabhir āśugaiḥ

punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava

18

mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate

yathā devāsure yuddhe śambarāmara rājayo

19

arajālāvṛtaṃ vyoma cakratus tau mahārathau

prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ puna

20

rātriś ca bharataśreṣṭha yodhānāṃ yuddhaśālinām

kālarātri nibhā hy āsīd ghorarūpā bhayāvahā

21

ikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ

ardhacandreṇa ciccheda sajyaṃ sa viśikhaṃ tadā

22

tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām

svarṇadaṇḍām akuṇṭhāgrāṃ karmāra parimārjitām

23

tām āpatantīṃ ciccheda śikhaṇḍī bahubhiḥ śaraiḥ

sāpatan medinīṃ dīptā bhasayantī mahāprabhā

24

athānyad dhanur ādāya gautamo rathināṃ varaḥ

prācchādayac chitair bāṇair mahārāja śikhaṇḍinam

25

sa chādyamānaḥ samare gautamena yaśasvinā

vyaṣīdata rathopasthe śikhaṇḍī rathināṃ vara

26

sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi

ājaghne bahubhir bāṇair jighāṃsann iva bhārata

27

vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham

pāñcālāḥ somakāś caiva parivavruḥ samantata

28

tathaiva tava putrāś ca parivavrur dvijottamam

mahatyā senayā sārdhaṃ tato yuddham abhūt puna

29

rathānāṃ ca raṇe rājann anyonyam abhidhāvatām

babhūva tumulaḥ śabdo meghānāṃ nadatām iva

30

dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate

anyonyam abhito rājan krūram āyodhanaṃ babhau

31

pattīnāṃ dravatāṃ caiva padaśabdena medinī

akampata mahārāja bhayatrasteva cāṅganā

32

rathā rathān samāsādya pradrutā vegavattaram

nyagṛhṇan bahavo rājañ śalabhān vāyasā iva

33

tathā gajān prabhinnāṃś ca suprabhinnā mahāgajāḥ

tasminn eva pade yattā nigṛhṇanti sma bhārata

34

sādī sādinam āsādya padātī ca padātinam

samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramu

35

dhāvatāṃ dravatāṃ caiva punarāvartanām api

babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi

36

dīpyamānāḥ pradīpāś ca rathavāraṇavājiṣu

adṛśyanta mahārāja maholkā iva khāc cyutāḥ

37

sā niśā bharataśreṣṭha pradīpair avabhāsitā

divasapratimā rājan babhūva raṇamūrdhani

38

dityena yathā vyāptaṃ tamo loke praṇaśyati

tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam

39

astrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām

antardadhuḥ prabhāḥ sarvā dīpais tair avabhāsitāḥ

40

tasmin kolāhale yuddhe vartamāne niśāmukhe

avadhīt samare putraṃ pitā bharatasattama

41

putraś ca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā

saṃbandhinaṃca saṃbandhī svasrīyaṃ cāpi mātula

42

sve svān pare parāṃś cāpi nijaghnur itaretaram

nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham
you're the fairest flower| forty days and forty night
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 144