Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 155

Book 7. Chapter 155

The Mahabharata In Sanskrit


Book 7

Chapter 155

1

[स]

हैडिम्बं निहतं दृष्ट्वा विकीर्णम इव पर्वतम

पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः

2

वासुदेवस तु हर्षेण महताभिपरिप्लुतः

ननाद सिंहवन नादं वयथयन्न इव भारत

विनद्य च महानादं पर्यष्वजत फल्गुनम

3

स विनद्य महानादम अभीशून संनियम्य च

ननर्त हर्षसंवीतॊ वातॊद्धूत इव दरुमः

4

ततॊ विनिर्भ्राम्य पुनः पार्थम आस्फॊट्य चासकृत

रथॊपस्थ गतॊ भीमं पराणदत पुनर अच्युतः

5

परहृष्टमनसं जञात्वा वासुदेवं महाबलम

अब्रवीद अर्जुनॊ राजन नातिहृष्टमना इव

6

अतिहर्षॊ ऽयम अस्थाने तवाद्य मधुसूदन

शॊकस्थाने परे पराप्ते हैडिम्बस्य वधेन वै

7

विमुखानि च सैन्यानि हतं दृष्ट्वा घटॊत्कचम

वयं च भृशम आविग्ना हैडिम्बस्य निपातनात

8

नैतत कारणम अल्पं हि भविष्यति जनार्दन

तद अद्य शंस मे पृष्टः सत्यं सत्यवतां वर

9

यद्य एतन न रहस्यं ते वक्तुम अर्हस्य अरिंदम

धैर्यस्य वैकृतं बरूहि तवम अद्य मधुसूदन

10

समुद्रस्येव संक्षॊभॊ मेरॊर इव विसर्पणम

तथैतल लाघवं मन्ये तव कर्म जनार्दन

11

[वासु]

अतिहर्षम इमं पराप्तं शृणु मे तवं धनंजय

अतीव मनसः सद्यः परसादकरम उत्तमम

12

शक्तिं घटॊत्कचेनेमां वयंसयित्वा महाद्युते

कर्णं निहतम एवाजौ विद्धि सद्यॊ धनंजय

13

शक्तिहस्तं पुनः कर्णं कॊ लॊके ऽसति पुमान इह

य एनम अभितस तिष्ठेत कार्त्तिकेयम इवाहवे

14

दिष्ट्यापनीत कवचॊ दिष्ट्यापहृत कुण्डलः

दिष्ट्या च वयंसिता शक्तिर अमॊघस्य घटॊत्कचे

15

यदि हि सत्यात स कवचस तथैव च सकुण्डलः

सामरान अपि लॊकांस तरीन एकः कर्णॊ जयेद बली

16

वासवॊ वा कुबेरॊ वा वरुणॊ वा जलेश्वरः

यमॊ वा नॊत्सहेत कर्णं रणे परतिसमासितुम

17

गाण्डीवम आयम्य भवांश चक्रं वाहं सुदर्शनम

न शक्तौ सवॊ रणे जेतुं तथायुक्तं नरर्षभम

18

तवद्धितार्थं तु शक्रेण मायया हृतकुण्डलः

विहीनकवचश चायं कृतः परपुरंजयः

19

उत्कृत्य कवचं यस्मात कुण्डले विमले च ते

परादाच छक्राय कर्णॊ वै तेन वैकर्तनः समृतः

20

आशीविष इव करुद्धः सतम्भितॊ मन्त्रतेजसा

तथाद्य भाति कर्णॊ मे शान्तज्वाल इवानलः

21

यदा परभृति कर्णाय शक्तिर दत्ता महात्मना

वासवेन महाबाहॊ पराप्ता यासौ घटॊत्कचे

22

कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च

तां पराप्यामन्यत वृषा सततं तवां हतं रणे

23

एवंगते ऽपि शक्यॊ ऽयं हन्तुं नान्येन केन चित

ऋते तवा पुरुषव्याघ्र शपे सत्येन चानघ

24

बरह्मण्यः सत्यवादी च तपस्वी नियतव्रतः

रिपुष्व अपि दयावांश च तस्मात कर्णॊ वृषा समृपः

25

युद्धशौण्डॊ महाबाहुर नित्यॊद्यत शरासनः

केसरीव वने मर्दन मत्तमातङ्गयूथपान

विमदान रथशार्दूलान कुरुते रणमूर्धनि

26

मध्यं गत इवादित्यॊ यॊ न शक्यॊ निरीक्षितुम

तवदीयैः पुरुषव्याघ्र यॊधमुख्यैर महात्मभिः

शरजालसहस्रांशुः शरदीव दिवाकरः

27

तपान्ते तॊयदॊ यद्वच छरधाराः कषरत्य असौ

दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान

सॊ ऽदय मानुषतां पराप्तॊ विमुक्तः शक्रदत्तया

28

एकॊ हि यॊगॊ ऽसय भवेद वधाय; छिद्रे हय एनं सवप्रमत्तः परमत्तम

कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं तवं तु संज्ञां विचार्य

29

जरासंधश चेदिराजॊ महात्मा; महाबलश चैकलब्यॊ निषादः

एकैकशॊ निहताः सर्व एव; यॊगैस तैस तैस तवद्धितार्थं मयैव

30

अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः

अलायुधः परसैन्यावमर्दी; घटॊत्कचश चॊग्रकर्मा तरस्वी

1

[s]

haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam

pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ

2

vāsudevas tu harṣeṇa mahatābhipariplutaḥ

nanāda siṃhavan nādaṃ vyathayann iva bhārata

vinadya ca mahānādaṃ paryaṣvajata phalgunam

3

sa vinadya mahānādam abhīśūn saṃniyamya ca

nanarta harṣasaṃvīto vātoddhūta iva druma

4

tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt

rathopastha gato bhīmaṃ prāṇadat punar acyuta

5

prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam

abravīd arjuno rājan nātihṛṣṭamanā iva

6

atiharṣo 'yam asthāne tavādya madhusūdana

śokasthāne pare prāpte haiḍimbasya vadhena vai

7

vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam

vayaṃ ca bhṛśam āvignā haiḍimbasya nipātanāt

8

naitat kāraṇam alpaṃ hi bhaviṣyati janārdana

tad adya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara

9

yady etan na rahasyaṃ te vaktum arhasy ariṃdama

dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana

10

samudrasyeva saṃkṣobho meror iva visarpaṇam

tathaital lāghavaṃ manye tava karma janārdana

11

[vāsu]

atiharṣam imaṃ prāptaṃ śṛu me tvaṃ dhanaṃjaya

atīva manasaḥ sadyaḥ prasādakaram uttamam

12

aktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute

karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya

13

aktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha

ya enam abhitas tiṣṭhet kārttikeyam ivāhave

14

diṣṭyāpanīta kavaco diṣṭyāpahṛta kuṇḍalaḥ

diṣṭyā ca vyaṃsitā śaktir amoghasya ghaṭotkace

15

yadi hi styāt sa kavacas tathaiva ca sakuṇḍalaḥ

sāmarān api lokāṃs trīn ekaḥ karṇo jayed balī

16

vāsavo vā kubero vā varuṇo vā jaleśvaraḥ

yamo vā notsahet karṇaṃ raṇe pratisamāsitum

17

gāṇḍīvam āyamya bhavāṃś cakraṃ vāhaṃ sudarśanam

na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham

18

tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ

vihīnakavacaś cāyaṃ kṛtaḥ parapuraṃjaya

19

utkṛtya kavacaṃ yasmāt kuṇḍale vimale ca te

prādāc chakrāya karṇo vai tena vaikartanaḥ smṛta

20

āś
viṣa iva kruddhaḥ stambhito mantratejasā

tathādya bhāti karṇo me śāntajvāla ivānala

21

yadā prabhṛti karṇāya śaktir dattā mahātmanā

vāsavena mahābāho prāptā yāsau ghaṭotkace

22

kuṇḍalābhyāṃ nimāyātha divyena kavacena ca

tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe

23

evaṃgate 'pi śakyo 'yaṃ hantuṃ nānyena kena cit

ṛte tvā puruṣavyāghra śape satyena cānagha

24

brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ

ripuṣv api dayāvāṃś ca tasmāt karṇo vṛṣā smṛpa

25

yuddhaśauṇḍo mahābāhur nityodyata śarāsanaḥ

kesarīva vane mardan mattamātaṅgayūthapān

vimadān rathaśārdūlān kurute raṇamūrdhani

26

madhyaṃ gata ivādityo yo na śakyo nirīkṣitum

tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ

śarajālasahasrāṃśuḥ śaradīva divākara

27

tapānte toyado yadvac charadhārāḥ kṣaraty asau

divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān

so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā

28

eko hi yogo 'sya bhaved vadhāya; chidre hy enaṃ svapramattaḥ pramattam

kṛcchraprāptaṃ rathacakre nimagne; hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya

29

jarāsaṃdhaś cedirājo mahātmā; mahābalaś caikalabyo niṣādaḥ

ekaikaśo nihatāḥ sarva eva; yogais tais tais tvaddhitārthaṃ mayaiva

30

athāpare nihatā rākṣasendrā; hiḍimbakirmīrabakapradhānāḥ

alāyudhaḥ parasainyāvamardī; ghaṭotkacaś cograkarmā tarasvī
indian fairy tales story note| wolf characteristics fairy tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 155