Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 157

Book 7. Chapter 157

The Mahabharata In Sanskrit


Book 7

Chapter 157

1

[धृ]

एकवीर वधे मॊघा शक्तिः सूतात्मजे यदा

कस्मात सर्वान समुत्सृज्य स तां पार्थे न मुक्तवान

2

तस्मिन हते हता हि सयुः सर्वे पाण्डव सृञ्जयाः

एकवीर वधे कस्मान न युद्धे जयम आदधत

3

आहूतॊ न निवर्तेयम इति तस्य महाव्रतम

सवयम आह्वयितव्यः ससूतपुत्रेण फल्गुनः

4

ततॊ दवैरथम आनीय फल्गुनं शक्रदत्तया

न जघान वृषा कस्मात तन ममाचक्ष्व संजय

5

नूनं बुद्धिविहीनश चाप्य असहायश च मे सुतः

शत्रुभिर वयसितॊपायः कथं नु स जयेद अरीन

6

या हय अस्य परमा शक्तिर जयस्य च परायणम

सा शक्तिर वासुदेवेन वयंसितास्य घटॊत्कचे

7

कुणेर यथा हस्तगतं हरियेद बिल्वं बलीयसा

तथा शक्तिर अमॊघा सा मॊघी भूता घटॊत्कचे

8

यथा वराहस्य शुनश च युध्यतॊस; तयॊर अभावे शवपचस्य लाभः

मन्ये विद्वन वासुदेवस्य तद्वद; युद्धे लाभः कर्ण हैडिम्बयॊर वै

9

घटॊत्कचॊ यदि हन्याद धि कर्णं; परॊ लाभः स भवेत पाण्डवानाम

वैकर्तनॊ वा यदि तं निहन्यात; तथापि कृत्यं शक्तिनाशात कृतं सयात

10

इति पराज्ञः परज्ञयैतद विचार्य; घटॊत्कचं सूतपुत्रेण युद्धे

अयॊधयद वासुदेवॊ नृसिंहः; परियं कुर्वन पाण्डवानां हितं च

11

एतच चिकीर्षितं जञात्वा कर्णे मधुनिहा नृप

नियॊजयाम आस तदा दवैरथे राक्षसेश्वरम

12

घटॊत्कचं महावीर्यं महाबुद्धिर जनार्दनः

अमॊघाया विघातार्थं राजन दुर्मन्त्रिते तव

13

तदैव कृतकार्या हि वयं सयाम कुरूद्वह

न रक्षेद यदि कृष्णस तं पार्थं कर्णान महारथात

14

साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद भुवि

विना जनार्दनं पार्थॊ यॊगानाम ईश्वरं परभुम

15

तैस तैर उपायैर बहुभी रक्ष्यमाणः स पार्थिव

जयत्य अभिमुखः शत्रून पार्थः कृष्णेन पालितः

16

स विशेषं तव अमॊघायाः कृष्णॊ ऽरक्षत पाण्डवम

हन्यात कषिप्ता हि कौन्तेयं शक्तिर वृक्षम इवाशनिः

17

[धृ]

विरॊधी च कुमन्त्री च पराज्ञमानी ममात्मजः

यस्यैष समतिक्रान्तॊ वधॊपायॊ जयं परति

18

तवापि समतिक्रान्तम एतद गावल्गणे कथम

एतम अर्थं महाबुद्धे यत तवया नावबॊधितः

19

[स]

दुर्यॊधनस्य शकुनेर मम दुःशासनस्य च

रात्रौ रात्रौ भवत्य एषा नित्यम एव समर्थना

20

शवः सर्वसैन्यान उत्सृज्य जहि कर्ण धनंजयम

परेष्यवत पाण्डुपाञ्चालान उपभॊक्ष्यामहे ततः

21

अथ वा निहते पार्थे पाण्डुष्व अन्यतमं ततः

सथापयेद युधि वार्ष्णेयस तस्मात कृष्णॊ निपात्यताम

22

कृष्णॊ हि मूलं पाण्डूनां पार्थः सकन्ध इवॊद्गतः

शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः

23

कृष्णाश्रयाः कृष्ण बलाः कृष्ण नाथाश च पाण्डवाः

कृष्णः परायणं चैषां जयॊतिषाम इव चन्द्रमाः

24

तस्मात पर्णानि शाखाश च सकन्धं चॊत्सृज्य सूतज

कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा

25

हन्याद यदि हि दाशार्हं कर्णॊ यादवनन्दनम

कृत्स्ना वसुमती राजन वशे ते सयान न संशयः

26

यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनॊ महात्मा

ननु तव वसुधा नरेन्द्र सर्वा; स गिरिसमुद्र वना वशं वरजेत

27

सा तु बुद्धिः कृताप्य एवं जाग्रति तरिदशेश्वरे

अप्रमेये हृषीकेशे युद्धकाले वयमुह्यत

28

अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः

न हय एनम ऐच्छत परमुखे सौतेः सथापयितुं रणे

29

अन्यांश चास्मै रथॊदारान उपस्थापयद अच्युतः

अमॊघां तां कथं शक्तिं मॊघां कुर्याम इति परभॊ

30

ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः

पप्रच्छ रथशार्दूल कर्णं परति महारथम

31

अयं च परत्ययः कर्णे शक्त्या चामितविक्रम

किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा

32

[वासु]

दुःषासनश च कर्णश च शकुनिश च स सैन्धवः

सततं मन्त्रयन्ति सम दुर्यॊधन पुरॊगमाः

33

कर्ण कर्ण महेष्वास रणे ऽमितपराक्रम

नान्यस्य शक्तिर एषा ते मॊक्तव्या जयतां वर

34

ऋते महारथात पार्थात कुन्तीपुत्राद धनंजयात

स हि तेषाम अतियशा देवानाम इव वासवः

35

तस्मिन विनिहते सर्वे पाण्डवाः सृञ्जयैः सह

भविष्यन्ति गतात्मानः सुरा इव निरग्नयः

36

तथेति च परतिज्ञातं कर्णेन शिनिपुंगव

हृदि नित्यं तु कर्णस्य वधॊ गाण्डीवधन्वनः

37

अहम एव तु राधेयं मॊहयामि युधां वर

यतॊ नावसृजच छक्तिं पाण्डवे शवेतवाहने

38

फल्गुनस्य हि तां मृत्युम अवगम्य युयुत्सतः

न निद्रा न च मे हर्षॊ मनसॊ ऽसति युधां वर

39

घटॊत्कचे वयंसितां तु दृष्ट्वा तां शिनिपुंगव

मृत्यॊर आस्यान्तरान मुक्तं पश्याम्य अद्य धनंजयम

40

न पिता न च मे माता न यूयं भरातरस तथा

न च पराणास तथा रक्ष्या यथा बीभत्सुर आहवे

41

तरैलॊक्यराज्याद यत किं चिद भवेद अन्यत सुदुर्लभम

नेच्छेयं सात्वताहं तद विना पार्थं धनंजयम

42

अतः परहर्षः सुमहान युयुधानाद्य मे ऽभवत

मृतं परत्यागतम इव दृष्ट्वा पार्थं धनंजयम

43

अतश च परहितॊ युद्धे मया कर्णाय राक्षसः

न हय अन्यः समरे रात्रौ शक्तः कर्णं परबाधितुम

44

[स]

इति सात्यकये पराह तदा देवकिनन्दनः

धनंजय हिते युक्तस तत्प्रिये सततं रतः

1

[dhṛ]

ekavīra vadhe moghā śaktiḥ sūtātmaje yadā

kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān

2

tasmin hate hatā hi syuḥ sarve pāṇḍava sṛñjayāḥ

ekavīra vadhe kasmān na yuddhe jayam ādadhat

3

hūto na nivarteyam iti tasya mahāvratam

svayam āhvayitavyaḥ sasūtaputreṇa phalguna

4

tato dvairatham ānīya phalgunaṃ śakradattayā

na jaghāna vṛṣā kasmāt tan mamācakṣva saṃjaya

5

nūnaṃ buddhivihīnaś cāpy asahāyaś ca me sutaḥ

śatrubhir vyasitopāyaḥ kathaṃ nu sa jayed arīn

6

yā hy asya paramā śaktir jayasya ca parāyaṇam

sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace

7

kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā

tathā śaktir amoghā sā moghī bhūtā ghaṭotkace

8

yathā varāhasya śunaś ca yudhyatos; tayor abhāve śvapacasya lābhaḥ

manye vidvan vāsudevasya tadvad; yuddhe lābhaḥ karṇa haiḍimbayor vai

9

ghaṭotkaco yadi hanyād dhi karṇaṃ; paro lābhaḥ sa bhavet pāṇḍavānām

vaikartano vā yadi taṃ nihanyāt; tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt

10

iti prājñaḥ prajñayaitad vicārya; ghaṭotkacaṃ sūtaputreṇa yuddhe

ayodhayad vāsudevo nṛsiṃhaḥ; priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca

11

etac cikīrṣitaṃ jñātvā karṇe madhunihā nṛpa

niyojayām āsa tadā dvairathe rākṣaseśvaram

12

ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ

amoghāyā vighātārthaṃ rājan durmantrite tava

13

tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha

na rakṣed yadi kṛṣṇas taṃ pārthaṃ karṇān mahārathāt

14

sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi

vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum

15

tais tair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva

jayaty abhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālita

16

sa viśeṣaṃ tv amoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam

hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśani

17

[dhṛ]

virodhī ca kumantrī ca prājñamānī mamātmajaḥ

yasyaiṣa samatikrānto vadhopāyo jayaṃ prati

18

tavāpi samatikrāntam etad gāvalgaṇe katham

etam arthaṃ mahābuddhe yat tvayā nāvabodhita

19

[s]

duryodhanasya śakuner mama duḥśāsanasya ca

rātrau rātrau bhavaty eṣā nityam eva samarthanā

20

vaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam

preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tata

21

atha vā nihate pārthe pāṇḍuṣv anyatamaṃ tataḥ

sthāpayed yudhi vārṣṇeyas tasmāt kṛṣṇo nipātyatām

22

kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgata

ś
khā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ

23

kṛṣṇārayāḥ kṛṣṇa balāḥ kṛṣṇa nāthāś ca pāṇḍavāḥ

kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ

24

tasmāt parṇāni śākhāś ca skandhaṃ cotsṛjya sūtaja

kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā

25

hanyād yadi hi dāśārhaṃ karṇo yādavanandanam

kṛtsnā vasumatī rājan vaśe te syān na saṃśaya

26

yadi hi sa nihataḥ śayīta bhūmau; yadukulapāṇḍavanandano mahātmā

nanu tava vasudhā narendra sarvā; sa girisamudra vanā vaśaṃ vrajeta

27

sā tu buddhiḥ kṛtāpy evaṃ jāgrati tridaśeśvare

aprameye hṛṣīkeśe yuddhakāle vyamuhyata

28

arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ

na hy enam aicchat pramukhe sauteḥ sthāpayituṃ raṇe

29

anyāṃś cāsmai rathodārān upasthāpayad acyutaḥ

amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho

30

tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ

papraccha rathaśārdūla karṇaṃ prati mahāratham

31

ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama

kimarthaṃ sūtaputreṇa na muktā phalgune tu sā

32

[vāsu]

duḥṣāsanaś ca karṇaś ca śakuniś ca sa saindhavaḥ

satataṃ mantrayanti sma duryodhana purogamāḥ

33

karṇa karṇa maheṣvāsa raṇe 'mitaparākrama

nānyasya śaktir eṣā te moktavyā jayatāṃ vara

34

te mahārathāt pārthāt kuntīputrād dhanaṃjayāt

sa hi teṣām atiyaśā devānām iva vāsava

35

tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha

bhaviṣyanti gatātmānaḥ surā iva niragnaya

36

tatheti ca pratijñātaṃ karṇena śinipuṃgava

hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvana

37

aham eva tu rādheyaṃ mohayāmi yudhāṃ vara

yato nāvasṛjac chaktiṃ pāṇḍave śvetavāhane

38

phalgunasya hi tāṃ mṛtyum avagamya yuyutsataḥ

na nidrā na ca me harṣo manaso 'sti yudhāṃ vara

39

ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava

mṛtyor āsyāntarān muktaṃ paśyāmy adya dhanaṃjayam

40

na pitā na ca me mātā na yūyaṃ bhrātaras tathā

na ca prāṇās tathā rakṣyā yathā bībhatsur āhave

41

trailokyarājyād yat kiṃ cid bhaved anyat sudurlabham

neccheyaṃ sātvatāhaṃ tad vinā pārthaṃ dhanaṃjayam

42

ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat

mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam

43

ataś ca prahito yuddhe mayā karṇāya rākṣasaḥ

na hy anyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum

44

[s]

iti sātyakaye prāha tadā devakinandanaḥ

dhanaṃjaya hite yuktas tatpriye satataṃ rataḥ
polyglot bible american bible society| polyglot bible american bible society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 157