Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 160

Book 7. Chapter 160

The Mahabharata In Sanskrit


Book 7

Chapter 160

1

[स]

ततॊ दुर्यॊधनॊ दरॊणम अभिगम्येदम अब्रवीत

अमर्षवशम आपन्नॊ जनयन हर्षतेजसी

2

न मर्षणीयाः संग्रामे विश्रमन्तः शरमान्विताः

सपत्ना गलान मनसॊ लब्धलक्ष्या विशेषतः

3

तत तु मर्षितम अस्माभिर भवतः परियकाम्यया

त एते परिविश्रान्ताः पाण्डवा बलवत्तराः

4

सर्वथा परिहीनाः सम तेजसा च बलेन च

भवता पाल्यमानास ते विवर्धन्ते पुनः पुनः

5

दिव्यान्य अस्त्राणि सर्वाणि बरह्मास्त्रादीनि यान्य अपि

तानि सर्वाणि तिष्ठन्ति भवत्य एव विशेषतः

6

न पाण्डवेया न वयं नान्ये लॊके धनुर्धराः

युध्यमानस्य ते तुल्याः सत्यम एतद बरवीमि ते

7

स सुरासुरगन्धर्वान इमाँल लॊकान दविजॊत्तम

सर्वास्त्रविद भवान हन्याद दिव्यैर अस्त्रैर न संशयः

8

स भवान मर्षयत्य एनांस तवत्तॊ भीतान विशेषतः

शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम

9

एवम उद्धर्षितॊ दरॊणः कॊपितश चात्मजेन ते

स मन्युर अब्रवीद राजन दुर्यॊधनम इदं वचः

10

सथविरः सन परं शक्त्या घटे दुर्यॊधनाहवे

अतः परं मया कार्यं कषुद्रं विजयगृद्धिना

अनस्त्रविद अयं सर्वॊ हन्तव्यॊ ऽसत्रविदा जनः

11

यद भवान मन्यते चापि शुभं वा यदि वाशुभम

तद वै कर्तास्मि कौरव्य वचनात तव नान्यथा

12

निहत्य सर्वपाञ्चालान युद्धे कृत्वा पराक्रमम

विमॊक्ष्ये कवचं राजन सत्येनायुधम आलभे

13

मन्यसे यच च कौन्तेयम अर्जुनं शरान्तम आहवे

तस्य वीर्यं महाबाहॊ शृणु सत्येन कौरव

14

तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः

उत्सहन्ते रणे सॊढुं कुपितं सव्यसाचिनम

15

खाण्डवे येन भगवान परत्युद्यातः सुरेश्वरः

सायकैर वारितश चापि वर्षमाणॊ महात्मना

16

यक्षा नागास तथा दैत्या ये चान्ये बलगर्विताः

निहताः पुरुषेन्द्रेण तच चापि विदितं तव

17

गन्धर्वा घॊषयात्रायां चित्रसेनादयॊ जिताः

यूयं तैर हरियमाणाश च मॊक्षिता दृढधन्विना

18

निवातकवचाश चापि देवानां शत्रवस तथा

सुरैर अवध्याः संग्रामे तेन वीरेण निर्जिताः

19

दानवानां सहस्राणि हिरण्यपुरवासिनाम

विजिग्ये पुरुषव्याघ्रः स शक्यॊ मानुषैः कथम

20

परत्यक्षं चैव ते सर्वं यथाबलम इदं तव

कषपितं पाण्डुपुत्रेण चेष्टतां नॊ विशां पते

21

तं तथाभिप्रशंसन्तम अर्जुनं कुपितस तदा

दरॊणं तव सुतॊ राजन पुनर एवेदम अब्रवीत

22

अहं दुःशासनः कर्णः शकुनिर मातुलश च मे

हनिष्यामॊ ऽरजुनं संख्ये दवैधी कृत्याद्य भारतीम

23

तस्य तद वचनं शरुत्वा भारद्वाजॊ हसन्न इव

अन्ववर्तत राजानं सवस्ति ते ऽसत्व इति चाब्रवीत

24

कॊ हि गाण्डीवधन्वानं जवलन्तम इव तेजसा

अक्षयं कषपयेत कश चित कषत्रियः कषत्रियर्षभम

25

तं न वित्तपतिर नेन्द्रॊ न यमॊ न जलेश्वरः

नासुरॊरग रक्षांसि कषपयेयुः सहायुधम

26

मूढास तव एतानि भाषन्ते यानीमान्य आत्थ भारत

युद्धे हय अर्जुनम आसाद्य सवस्तिमान कॊ वरजेद गृहान

27

तवं तु सर्वातिशङ्कित्वान निष्ठुरः पापनिश्चयः

शरेयसस तवद्धिते युक्तांस तत तद वक्तुम इहेच्छसि

28

गच्छ तवम अपि कौन्तेयम आत्मार्थेभ्यॊ हि माचिरम

तवम अप्य आशंससे यॊद्धुं कुलजः कषत्रियॊ हय असि

29

इमान किं पार्थिवान सर्वान घातयिष्यस्य अनागसः

तवम अस्य मूलं वैरस्य तस्माद आसादयार्जुनम

30

एष ते मातुलः पराज्ञः कषत्रधर्मम अनुव्रतः

दूर्द्यूत देवी गान्धारिः परयात्व अर्जुनम आहवे

31

एषॊ ऽकषकुशलॊ जिह्मॊ दयूतकृत कितवः शठः

देविता निकृतिप्रज्ञॊ युधि जेष्यति पाण्डवान

32

तवया कथितम अत्यन्तं कर्णेन सह हृष्टवत

असकृच छून्यवन मॊहाद घृतराष्ट्रस्य शृण्वतः

33

अहं च तात कर्णश च भराता दुःशासनश च मे

पाण्डुपुत्रान हनिष्यामः सहिताः समरे तरयः

34

इति ते कत्थमानस्य शरुतं संसदि संसदि

अनुतिष्ठ परतिज्ञां तां सत्यवाग भव तैः सह

35

एष ते पाण्डवः शत्रुर अविषह्यॊ ऽगरतः सथितः

कषत्रधर्मम अवेक्षस्व शलाघ्यस तव वधॊ जयात

36

दत्तं भुक्तम अधीतं च पराप्तम ऐश्वर्यम ईप्सितम

कृतकृत्यॊ ऽनृणश चासि मा भैर युध्यस्व पाण्डवम

37

इत्य उक्त्वा समरे दरॊणॊ नयवर्तत यतः परे

दवैधी कृत्यततः सेनां युद्धं समभवत तदा

1

[s]

tato duryodhano droṇam abhigamyedam abravīt

amarṣavaśam āpanno janayan harṣatejasī

2

na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ

sapatnā glāna manaso labdhalakṣyā viśeṣata

3

tat tu marṣitam asmābhir bhavataḥ priyakāmyayā

ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ

4

sarvathā parihīnāḥ sma tejasā ca balena ca

bhavatā pālyamānās te vivardhante punaḥ puna

5

divyāny astrāṇi sarvāṇi brahmāstrādīni yāny api

tāni sarvāṇi tiṣṭhanti bhavaty eva viśeṣata

6

na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ

yudhyamānasya te tulyāḥ satyam etad bravīmi te

7

sa surāsuragandharvān imāṁl lokān dvijottama

sarvāstravid bhavān hanyād divyair astrair na saṃśaya

8

sa bhavān marṣayaty enāṃs tvatto bhītān viśeṣataḥ

śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām

9

evam uddharṣito droṇaḥ kopitaś cātmajena te

sa manyur abravīd rājan duryodhanam idaṃ vaca

10

sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave

ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā

anastravid ayaṃ sarvo hantavyo 'stravidā jana

11

yad bhavān manyate cāpi śubhaṃ vā yadi vāśubham

tad vai kartāsmi kauravya vacanāt tava nānyathā

12

nihatya sarvapāñcālān yuddhe kṛtvā parākramam

vimokṣye kavacaṃ rājan satyenāyudham ālabhe

13

manyase yac ca kaunteyam arjunaṃ śrāntam āhave

tasya vīryaṃ mahābāho śṛṇu satyena kaurava

14

taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ

utsahante raṇe soḍhuṃ kupitaṃ savyasācinam

15

khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ

sāyakair vāritaś cāpi varṣamāṇo mahātmanā

16

yakṣā nāgās tathā daityā ye cānye balagarvitāḥ

nihatāḥ puruṣendreṇa tac cāpi viditaṃ tava

17

gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ

yūyaṃ tair hriyamāṇāś ca mokṣitā dṛḍhadhanvinā

18

nivātakavacāś cāpi devānāṃ śatravas tathā

surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ

19

dānavānāṃ sahasrāṇi hiraṇyapuravāsinām

vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham

20

pratyakṣaṃ caiva te sarvaṃ yathābalam idaṃ tava

kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate

21

taṃ tathābhipraśaṃsantam arjunaṃ kupitas tadā

droṇaṃ tava suto rājan punar evedam abravīt

22

ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaś ca me

haniṣyāmo 'rjunaṃ saṃkhye dvaidhī kṛtyādya bhāratīm

23

tasya tad vacanaṃ śrutvā bhāradvājo hasann iva

anvavartata rājānaṃ svasti te 'stv iti cābravīt

24

ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā

akṣayaṃ kṣapayet kaś cit kṣatriyaḥ kṣatriyarṣabham

25

taṃ na vittapatir nendro na yamo na jaleśvaraḥ

nāsuroraga rakṣāṃsi kṣapayeyuḥ sahāyudham

26

mūḍhās tv etāni bhāṣante yānīmāny āttha bhārata

yuddhe hy arjunam āsādya svastimān ko vrajed gṛhān

27

tvaṃ tu sarvātiśaṅkitvān niṣṭhuraḥ pāpaniścayaḥ

śreyasas tvaddhite yuktāṃs tat tad vaktum ihecchasi

28

gaccha tvam api kaunteyam ātmārthebhyo hi māciram

tvam apy āśaṃsase yoddhuṃ kulajaḥ kṣatriyo hy asi

29

imān kiṃ pārthivān sarvān ghātayiṣyasy anāgasaḥ

tvam asya mūlaṃ vairasya tasmād āsādayārjunam

30

eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ

dūrdyūta devī gāndhāriḥ prayātv arjunam āhave

31

eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ

devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān

32

tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat

asakṛc chūnyavan mohād ghṛtarāṣṭrasya śṛṇvata

33

ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me

pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare traya

34

iti te katthamānasya śrutaṃ saṃsadi saṃsadi

anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha

35

eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ

kṣatradharmam avekṣasva ślāghyas tava vadho jayāt

36

dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam

kṛtakṛtyo 'nṛṇaś cāsi mā bhair yudhyasva pāṇḍavam

37

ity uktvā samare droṇo nyavartata yataḥ pare

dvaidhī kṛtyatataḥ senāṃ yuddhaṃ samabhavat tadā
the hymn of rig veda| hymn rig veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 160