Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 170

Book 7. Chapter 170

The Mahabharata In Sanskrit


Book 7

Chapter 170

1

[स]

ततः स कदनं चक्रे रिपूणां दरॊणनन्दनः

युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः

2

धवजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम

अश्वकिंपुरुषाकीर्णं शतासन लतावृतम

3

शूलक्रव्याद संघुष्टं भूतयक्षगणाकुलम

निहत्य शात्रवान भल्लैः सॊ ऽचिनॊद देहपर्वतम

4

ततॊ वेगेन महता विनद्य स नरर्षभः

परतिज्ञां शरावयाम आस पुनर एव तवात्मजम

5

यस्माद युध्यन्तम आचार्यं धर्मकञ्चुकम आस्थितः

मुञ्च शस्त्रम इति पराह कुन्तीपुत्रॊ युधिष्ठिरः

6

तस्मात संपश्यतस तस्य दरावयिष्यामि वाहिनीम

विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यम एव तु

7

सर्वान एतान हनिष्यामि यदि यॊत्स्यन्ति मां रणे

सत्यं ते परतिजानामि परावर्तय वानिहीम

8

तच छरुत्वा तव पुत्रस तु वाहिनीं पर्यवर्तयत

सिंहनादेन महता वयपॊह्य सुमहद भयम

9

ततः समागमॊ राजन कुरुपाण्डवसेनयॊः

पुनर एवाभवत तीव्रः पूर्णसागरयॊर इव

10

संरब्धा हि सथिरी भूता दरॊणपुत्रेण कौरवाः

उदग्राः पाण्डुपाञ्चाला दरॊणस्य निधनेन च

11

तेषां परमहृष्टानां जयम आत्मनि पश्यताम

संरब्धानां महावेगः परादुरासीद रणाजिरे

12

यथा शिलॊच्चये शैलः सागरे सागरॊ यथा

परतिहन्येत राजेन्द्र तथासन कुरुपाण्डवाः

13

ततः शङ्खसहस्राणि भेरीणाम अयुतानि च

अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः

14

ततॊ निर्मथ्यमानस्य सागरस्येव निस्वनः

अभवत तस्य सैन्यस्य सुमहान अद्भुतॊपमः

15

परादुश्चक्रे ततॊ दरौणिर अस्त्रं नारायणं तदा

अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम

16

परादुरासंस ततॊ बाणा दीप्ताग्राः खे सहस्रशः

पाण्डवान भक्षयिष्यन्तॊ दीप्तास्या इव पन्नगाः

17

ते दिशः खं च सैन्यं च समावृण्वन महाहवे

मुहूर्ताद भास्करस्येव राजँल लॊकं गभस्तयः

18

तथापरे दयॊतमाना जयॊतींषीवाम्बरे ऽमले

परादुरासन महीपाल कार्ष्णायसमया गुडाः

19

चतुर्दिशं विचित्राश च शतघ्न्यॊ ऽथ हुताशदाः

चक्राणि च कषुरान्तानि मण्डलानीव भास्वतः

20

शस्त्राकृतिभिर आकीर्णम अतीव भरतर्षभ

दृष्ट्वान्तरिक्षम आविग्नाः पाण्डुपाञ्चाल सृञ्जयाः

21

यथा यथा हय अयुध्यन्त पाण्डवानां महारथाः

तथा तथा तद अस्त्रं वै वयवर्धत जनाधिप

22

वध्यमानास तथास्त्रेण तेन नारायणेन वै

दह्यमानानलेनेव सर्वतॊ ऽभयर्दिता रणे

23

यथा हि शिशिरापाये दहेत कक्षं हुताशनः

तथा तद अस्त्रं पाण्डूनां ददाह धवजिनीं परभॊ

24

आपूर्यमाणेनास्त्रेण सैन्ये कषीयति चाभिभॊ

जगाम परमं तरासं धर्मपुत्रॊ युधिष्ठिरः

25

दरवमाणं तु तत सैन्यं दृष्ट्वा विगतचेतनम

मध्यस्थतां च पार्थस्य धर्मपुत्रॊ ऽबरवीद इदम

26

धृष्टद्युम्न पलायस्व सह पाञ्चाल सेनया

सात्यके तवं च गच्छस्व वृष्ण्यन्धकवृतॊ गृहान

27

वासुदेवॊ ऽपि धर्मात्मा करिष्यत्य आत्मनः कषमम

उपदेष्टुं समर्थॊ ऽयं लॊकस्य किम उतात्मनः

28

संग्रामस तु न कर्तव्यः सर्वसैन्यान बरवीमि वः

अहं हि सह सॊदर्यैः परवेक्ष्ये हव्यवाहनम

29

भीष्मद्रॊणार्णवं तीर्त्वा संग्रामं भीरु दुस्तरम

अवसत्स्याम्य असलिले सगणॊ दरौणिगॊष्पदे

30

कामः संपद्यताम अस्य बीभत्सॊर आशु मां परति

कल्याण वृत्त आचार्यॊ मया युधि निपातितः

31

येन बालः स सौभद्रॊ युद्धानाम अविशारदः

समर्थैर बहुभिः करूरैर घातितॊ नाभिपालितः

32

येनाविब्रुवता परश्नं तथा कृष्णा सभां गता

उपेक्षिता सपुत्रेण दासभावं नियच्छती

33

जिघांसुर धार्तराष्ट्रश च शरान्तेष्व अश्वेषु फल्गुनम

कवचेन तथायुक्तॊ रक्षार्थं सैन्धवस्य च

34

येन बरह्मास्त्र विदुषा पाञ्चालाः सत्यजिन मुखाः

कुर्वाणा मज्जये यत्नं स मूला विनिपातिताः

35

येन परव्राज्यमानाश च राज्याद वयम अधर्मतः

निवार्यमाणेनास्माभिर अनुगन्तुं तद एषिताः

36

यॊ ऽसाव अत्यन्तम अस्मासु कुर्वाणः सौहृदं परम

हतस तदर्थे मरणं गमिष्यामि स बान्धवः

37

एवं बरुवति कौन्तेये दाशार्हस तवरितस ततः

निवार्य सैन्यं बाहुभ्याम इदं वचनम अब्रवीत

38

शीघ्रं नयस्यत शस्त्राणि वाहेभ्यश चावरॊहत

एष यॊगॊ ऽतर विहितः परतिघातॊ महात्मना

39

दविपाश्वस्यन्दनेभ्यश च कषितिं सर्वे ऽवरॊहत

एवम एतन न वॊ हन्याद अस्त्रं भूमौ निरायुधान

40

यथा यथा हि युध्यन्ते यॊधा हय अस्त्रबलं परति

तथा तथा भवन्त्य एते कौरवा बलवत्तराः

41

निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्यॊ ऽवरुह्य ये

तान नैतद अस्त्रं संग्रामे निहनिष्यति मानवान

42

ये तव एतत परतियॊत्स्यन्ति मनसापीह के चन

निहनिष्यति तान सर्वान रसातलगतान अपि

43

ते वचस तस्य तत्ल्श्रुत्वा वासुदेवस्य भारत

ईषुः सर्वे ऽसत्रम उत्स्रष्टुं मनॊभिः करणेन च

44

तत उत्स्रष्टुकामांस तान अस्त्राण्य आलक्ष्य पाण्डवः

भीमसेनॊ ऽबरवीद राजन्न इदं संहर्षयन वचः

45

न कथं चन शस्त्राणि मॊक्तव्यानीह केन चित

अहम आवारयिष्यामि दरॊणपुत्रास्त्रम आशुगैः

46

अथ वाप्य अनया गुर्व्या हेमविग्रहया रणे

कालवद विचरिष्यामि दरौणेर अस्त्रं विशातयन

47

न हि मे विक्रमे तुल्यः कश चिद अस्ति पुमान इह

यथैव सवितुस तुल्यं जयॊतिर अन्यन न विद्यते

48

पश्यध्वं मे दृढौ बाहू नागराजकरॊपमा

समर्थौ पर्वतस्यापि शैशिरस्य निपातने

49

नागायुत समप्राणॊ हय अहम एकॊ नरेष्व इह

शक्रॊ यथा परतिद्वंद्वॊ दिवि देवेषु विश्रुतः

50

अद्य पश्यत मे वीर्यं बाह्वॊः पीनांसयॊर युधि

जवलमानस्य दीप्तस्य दरौणेर अस्त्रस्य वारणे

51

यदि नारायणास्त्रस्य परतियॊद्धा न विद्यते

अद्यैनं परतियॊत्स्यामि पश्यत्सु कुरु पाण्डुषु

52

एवम उक्त्वा ततॊ भीमॊ दरॊणपुत्रम अरिंदमः

अभ्ययान मेघघॊषेण रथेनादित्यवर्चसा

53

स एनम इषुजालेन लघुत्वाच छीघ्र विक्रमः

निमेष मात्रेणासाद्य कुन्तीपुत्रॊ ऽभयवाकिरत

54

ततॊ दरौणिः परहस्यैनम उदासम अभिभाष्य च

अवाकिरत परदीप्ताग्रैः शरैस तैर अभिमन्त्रितैः

55

पन्नगैर इव दीप्तास्यैर वमद्भिर अनलं रणे

अवकीर्णॊ ऽभवत पार्थः सफुलिङ्गैर इव काञ्चनैः

56

तस्य रूपम अभूद राजन भीमसेनस्य संयुगे

खद्यॊतैर आवृतस्येव पर्वतस्य दिनक्षये

57

तद अस्त्रं दरॊणपुत्रस्य तस्मिन परतिसमस्यति

अवर्धत महाराज यथाग्निर अनिलॊद्धतः

58

विवर्धमानम आलक्ष्य तद अस्त्रं भीमविक्रमम

पाण्डुसैन्यम ऋते भीमं सुमहद भयम आविशत

59

ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले

अवारॊहन रथेभ्यश च हस्त्यश्वेभ्यश च सर्वशः

60

तेषु निक्षिप्तशस्त्रेषु वानहेभ्यश चयुतेषु च

तद अस्त्रवीर्यं विपुलं भीम मूर्धन्य अथापतत

61

हाहाकृतानि भूतानि पाण्डवाश च विशेषतः

भीमसेनम अपश्यन्त तेजसा संवृतं तदा

1

[s]

tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ

yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntaka

2

dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam

aśvakiṃpuruṣākīrṇaṃ śatāsana latāvṛtam

3

ś
lakravyāda saṃghuṣṭaṃ bhūtayakṣagaṇākulam

nihatya śātravān bhallaiḥ so 'cinod dehaparvatam

4

tato vegena mahatā vinadya sa nararṣabhaḥ

pratijñāṃ śrāvayām āsa punar eva tavātmajam

5

yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ

muñca śastram iti prāha kuntīputro yudhiṣṭhira

6

tasmāt saṃpaśyatas tasya drāvayiṣyāmi vāhinīm

vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu

7

sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe

satyaṃ te pratijānāmi parāvartaya vānihīm

8

tac chrutvā tava putras tu vāhinīṃ paryavartayat

siṃhanādena mahatā vyapohya sumahad bhayam

9

tataḥ samāgamo rājan kurupāṇḍavasenayoḥ

punar evābhavat tīvraḥ pūrṇasāgarayor iva

10

saṃrabdhā hi sthirī bhūtā droṇaputreṇa kauravāḥ

udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca

11

teṣāṃ paramahṛṣṭnāṃ jayam ātmani paśyatām

saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire

12

yathā śiloccaye śailaḥ sāgare sāgaro yathā

pratihanyeta rājendra tathāsan kurupāṇḍavāḥ

13

tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca

avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ

14

tato nirmathyamānasya sāgarasyeva nisvanaḥ

abhavat tasya sainyasya sumahān adbhutopama

15

prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā

abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm

16

prādurāsaṃs tato bāṇā dīptāgrāḥ khe sahasraśaḥ

pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ

17

te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvan mahāhave

muhūrtād bhāskarasyeva rājaṁl lokaṃ gabhastaya

18

tathāpare dyotamānā jyotīṃṣīvāmbare 'male

prādurāsan mahīpāla kārṣṇāyasamayā guḍāḥ

19

caturdiśaṃ vicitrāś ca śataghnyo 'tha hutāśadāḥ

cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvata

20

astrākṛtibhir ākīrṇam atīva bharatarṣabha

dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcāla sṛñjayāḥ

21

yathā yathā hy ayudhyanta pāṇḍavānāṃ mahārathāḥ

tathā tathā tad astraṃ vai vyavardhata janādhipa

22

vadhyamānās tathāstreṇa tena nārāyaṇena vai

dahyamānānaleneva sarvato 'bhyarditā raṇe

23

yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ

tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho

24

pūryamāṇenāstreṇa sainye kṣīyati cābhibho

jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhira

25

dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam

madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam

26

dhṛṣṭadyumna palāyasva saha pāñcāla senayā

sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān

27

vāsudevo 'pi dharmātmā kariṣyaty ātmanaḥ kṣamam

upadeṣṭuṃ samartho 'yaṃ lokasya kim utātmana

28

saṃgrāmas tu na kartavyaḥ sarvasainyān bravīmi vaḥ

ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam

29

bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīru dustaram

avasatsyāmy asalile sagaṇo drauṇigoṣpade

30

kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati

kalyāṇa vṛtta ācāryo mayā yudhi nipātita

31

yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ

samarthair bahubhiḥ krūrair ghātito nābhipālita

32

yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā

upekṣitā saputreṇa dāsabhāvaṃ niyacchatī

33

jighāṃsur dhārtarāṣṭraś ca śrānteṣv aśveṣu phalgunam

kavacena tathāyukto rakṣārthaṃ saindhavasya ca

34

yena brahmāstra viduṣā pāñcālāḥ satyajin mukhāḥ

kurvāṇā majjaye yatnaṃ sa mūlā vinipātitāḥ

35

yena pravrājyamānāś ca rājyād vayam adharmataḥ

nivāryamāṇenāsmābhir anugantuṃ tad eṣitāḥ

36

yo 'sāv atyantam asmāsu kurvāṇaḥ sauhṛdaṃ param

hatas tadarthe maraṇaṃ gamiṣyāmi sa bāndhava

37

evaṃ bruvati kaunteye dāśārhas tvaritas tataḥ

nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt

38

ś
ghraṃ nyasyata śastrāṇi vāhebhyaś cāvarohata

eṣa yogo 'tra vihitaḥ pratighāto mahātmanā

39

dvipāśvasyandanebhyaś ca kṣitiṃ sarve 'varohata

evam etan na vo hanyād astraṃ bhūmau nirāyudhān

40

yathā yathā hi yudhyante yodhā hy astrabalaṃ prati

tathā tathā bhavanty ete kauravā balavattarāḥ

41

nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye

tān naitad astraṃ saṃgrāme nihaniṣyati mānavān

42

ye tv etat pratiyotsyanti manasāpīha ke cana

nihaniṣyati tān sarvān rasātalagatān api

43

te vacas tasya tatlśrutvā vāsudevasya bhārata

īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca

44

tata utsraṣṭukāmāṃs tān astrāṇy ālakṣya pāṇḍavaḥ

bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vaca

45

na kathaṃ cana śastrāṇi moktavyānīha kena cit

aham āvārayiṣyāmi droṇaputrāstram āśugai

46

atha vāpy anayā gurvyā hemavigrahayā raṇe

kālavad vicariṣyāmi drauṇer astraṃ viśātayan

47

na hi me vikrame tulyaḥ kaś cid asti pumān iha

yathaiva savitus tulyaṃ jyotir anyan na vidyate

48

paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā

samarthau parvatasyāpi śaiśirasya nipātane

49

nāgāyuta samaprāṇo hy aham eko nareṣv iha

śakro yathā pratidvaṃdvo divi deveṣu viśruta

50

adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi

jvalamānasya dīptasya drauṇer astrasya vāraṇe

51

yadi nārāyaṇāstrasya pratiyoddhā na vidyate

adyainaṃ pratiyotsyāmi paśyatsu kuru pāṇḍuṣu

52

evam uktvā tato bhīmo droṇaputram ariṃdamaḥ

abhyayān meghaghoṣeṇa rathenādityavarcasā

53

sa enam iṣujālena laghutvāc chīghra vikramaḥ

nimeṣa mātreṇāsādya kuntīputro 'bhyavākirat

54

tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca

avākirat pradīptāgraiḥ śarais tair abhimantritai

55

pannagair iva dīptāsyair vamadbhir analaṃ raṇe

avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanai

56

tasya rūpam abhūd rājan bhīmasenasya saṃyuge

khadyotair āvṛtasyeva parvatasya dinakṣaye

57

tad astraṃ droṇaputrasya tasmin pratisamasyati

avardhata mahārāja yathāgnir aniloddhata

58

vivardhamānam ālakṣya tad astraṃ bhīmavikramam

pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat

59

tataḥ śastrāṇi te sarve samutsṛjya mahītale

avārohan rathebhyaś ca hastyaśvebhyaś ca sarvaśa

60

teṣu nikṣiptaśastreṣu vānahebhyaś cyuteṣu ca

tad astravīryaṃ vipulaṃ bhīma mūrdhany athāpatat

61

hāhākṛtāni bhūtāni pāṇḍavāś ca viśeṣataḥ

bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā
ama veda atharva veda| rig veda hymn
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 170