Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 18

Book 7. Chapter 18

The Mahabharata In Sanskrit


Book 7

Chapter 18

1

[स]

दृष्ट्वा तु संनिवृत्तांस तान संशप्तकगणान पुनः

वासुदेवं महात्मानम अर्जुनः समभाषत

2

चॊदयाश्वान हृषीकेश संशप्तकगणान परति

नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः

3

पश्य मे ऽसत्रबलं घॊरं बाह्वॊर इष्वसनस्य च

अद्यैतान पातयिष्यामि करुद्धॊ रुद्रः पशून इव

4

ततः कृष्णः समितं कृत्वा परिणन्द्य शिवेन तम

परावेशयत दुर्धर्षॊ यत्र यत्रैच्छद अर्जुनः

5

बभ्राजे स रथॊ ऽतयर्थम उह्यमानॊ रणे तदा

उह्यमानम इवाकाशे विमानं पाण्डुरैर हयैः

6

मण्डलानि ततश चक्रे गतप्रत्यागतानि च

यथा शक्र रथॊ राजन युद्धे देवासुरे पुरा

7

अथ नारायणाः करुद्धा विविधायुधपाणयः

छादयन्तः शरव्रातैः परिवव्रुर धनंजयम

8

अदृश्यं च मुहूर्तेन चक्रुस ते भरतर्षभ

कृणेन सहितं युद्धे कुन्तीपुत्रं धनंजयम

9

करुद्धस तु फल्गुनः संख्ये दविगुणीकृतविक्रमः

गाण्डीवम उपसंमृज्य तूर्णं जग्राह संयुगे

10

बद्ध्वा च भृकुटीं वक्त्रे करॊधस्य परतिलक्षणम

देवदत्तं महाशङ्खं पूरयाम आस पाण्डवः

11

अथास्त्रम अरिसंघघ्नं तवाष्ट्रम अभ्यस्यद अर्जुनः

ततॊ रूपसहस्राणि परादुरासन पृथक पृथक

12

आत्मनः परतिरूपैस तैर नानारूपैर विमॊहिताः

अन्यॊन्यम अर्जुनं मत्वा सवम आत्मानं च जघ्निरे

13

अयम अर्जुनॊ ऽयं गॊविन्देमौ यादव पाण्डवौ

इति बरुवाणाः संमूधा जघ्नुर अन्यॊन्यम आहवे

14

मॊहिताः परमास्त्रेण कषयं जग्मुः परस्परम

अशॊभन्त रणे यॊधाः पुष्पिता इव किंशुकाः

15

ततः शरसहस्राणि तैर विमुक्तानि भस्मसात

कृत्वा तद अस्त्रं तान वीरान अनयद यमसादनम

16

अथ परहस्य बीभत्सुर ललित्थान मालवान अपि

माचेल्लकांस तरिगर्तांश्च च यौधेयांश चार्दयच छरैः

17

ते वध्यमाना वीरेण कषत्रियाः कालचॊदिताः

वयसृजञ शरवर्षाणि पार्थे नानाविधानि च

18

ततॊ नैवार्जुनस तत्र न रथॊ न च केशवः

परत्यदृश्यत घॊरेण शरवर्षेण संवृतः

19

ततस ते लब्धलक्ष्यत्वाद अन्यॊन्यम अभिचुक्रुशुः

हतौ कृष्णाव इति परीता वासांस्य आदुधुवुस तदा

20

भेरीमृदङ्गशङ्खांश च दध्मुर वीराः सहस्रशः

सिंहनाद रवांश चॊग्रांश चक्रिरे तत्र मारिष

21

ततः परसिष्विदे कृष्णः खिन्नश चार्जुनम अब्रवीत

कवासि पार्थ न पश्ये तवां कच चिज जीवसि शत्रुहन

22

तस्य तं मानुषं भावं भावज्ञॊ ऽऽजञाय पाण्डवः

वायव्यास्त्रेण तैर अस्तां शरवृष्टिम अपाहरत

23

ततः संशप्तकव्रातान साश्वद्विप रथायुधान

उवाह भगवान वायुः शुष्कपर्णचयान इव

24

उह्यमानास तु ते राजन बह्व अशॊभन्त वायुना

परडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष

25

तांस तथा वयाकुलीकृत्य तवरमाणॊ धनंजयः

जघान निशितैर बाणैः सहस्राणि शतानि च

26

शिरांसि भल्लैर अहरद बाहून अपि च सायुधान

हस्तिहस्तॊपमांश चॊरूञ शरैर उर्व्याम अपातयत

27

पृष्ठच छिन्नान विचरणान विमस्तिष्केषणाङ्गुलीन

नानाङ्गावयवैर हीनांश चकारारीन धनंजयः

28

गन्धर्वनगराकारान विधिवत कल्पितान रथान

शरैर विशकलीकुर्वंश चक्रे वयश्व रथद्विपान

29

मुण्डतालवनानीव तत्र तत्र चकाशिरे

छिन्नध्वजरथव्राताः के चित के चित कव चित कव चित

30

सॊत्तरायुधिनॊ नागाः स पताकाङ्कुशायुधाः

पेतुः शक्राशनिहता दरुमवन्त इवाचलाः

31

चामरापीड कवचाः सरस्तान्त्र नयनासवः

सारॊहास तुरगाः पेतुः पार्थ बाणहताः कषितौ

32

विप्रविद्धासि नखराश छिन्नवर्मर्ष्टि शक्तयः

पत्तयश छिन्नवर्माणः कृपणं शेरते हताः

33

तैर हतैर हन्यमानैश च पतद्भिः पतितैर अपि

भरमद्भिर निष्टनद्भिश च घॊरम आयॊधनं बभौ

34

रजश च महद उद्भूतं शान्तं रुधिरवृष्टिभिः

महीं चाप्य अभवद दुर्गा कबन्ध शतसंकुला

35

तद बभौ रौद्रबीभत्सं बीभत्सॊर यानम आहवे

आक्रीड इव रुद्रस्य घनतः कालात्यये पशून

36

ते वध्यमानाः पार्थेन वयाकुलाश्वरथद्विपाः

तम एवाभिमुखाः कषीणाः शक्रस्यातिथितां गताः

37

सा भूमिर भरतश्रेष्ठ निहतैस तैर महारथैः

आस्तीर्णा संबभौ सर्वा परेती भूतैः समन्ततः

38

एतस्मिन्न अन्तरे चैव परमत्ते सव्यसाचिनि

वयूढानीकस ततॊ दरॊणॊ युधिष्ठिरम उपाद्रवत

39

तं परत्यगृह्णंस तवरितॊ वयूढानीकाः परहारिणः

युधिष्ठिरं परीप्सन्तस तदासीत तुमुलं महत

1

[s]

dṛṣṭvā tu saṃnivṛttāṃs tān saṃśaptakagaṇān punaḥ

vāsudevaṃ mahātmānam arjunaḥ samabhāṣata

2

codayāśvān hṛṣīkeśa saṃśaptakagaṇān prati

naite hāsyanti saṃgrāmaṃ jīvanta iti me mati

3

paśya me 'strabalaṃ ghoraṃ bāhvor iṣvasanasya ca

adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva

4

tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam

prāveśayata durdharṣo yatra yatraicchad arjuna

5

babhrāje sa ratho 'tyartham uhyamāno raṇe tadā

uhyamānam ivākāśe vimānaṃ pāṇḍurair hayai

6

maṇḍalāni tataś cakre gatapratyāgatāni ca

yathā śakra ratho rājan yuddhe devāsure purā

7

atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ

chādayantaḥ śaravrātaiḥ parivavrur dhanaṃjayam

8

adṛśyaṃ ca muhūrtena cakrus te bharatarṣabha

kṛṇena sahitaṃ yuddhe kuntīputraṃ dhanaṃjayam

9

kruddhas tu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ

gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge

10

baddhvā ca bhṛkuṭīṃ vaktre krodhasya pratilakṣaṇam

devadattaṃ mahāśaṅkhaṃ pūrayām āsa pāṇḍava

11

athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ

tato rūpasahasrāṇi prādurāsan pṛthak pṛthak

12

tmanaḥ pratirūpais tair nānārūpair vimohitāḥ

anyonyam arjunaṃ matvā svam ātmānaṃ ca jaghnire

13

ayam arjuno 'yaṃ govindemau yādava pāṇḍavau

iti bruvāṇāḥ saṃmūdhā jaghnur anyonyam āhave

14

mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam

aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ

15

tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt

kṛtvā tad astraṃ tān vīrān anayad yamasādanam

16

atha prahasya bībhatsur lalitthān mālavān api

mācellakāṃs trigartāṃśc ca yaudheyāṃś cārdayac charai

17

te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ

vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca

18

tato naivārjunas tatra na ratho na ca keśavaḥ

pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛta

19

tatas te labdhalakṣyatvād anyonyam abhicukruśuḥ

hatau kṛṣṇv iti prītā vāsāṃsy ādudhuvus tadā

20

bherīmṛdaṅgaśaṅkhāṃś ca dadhmur vīrāḥ sahasraśaḥ

siṃhanāda ravāṃś cogrāṃś cakrire tatra māriṣa

21

tataḥ prasiṣvide kṛṣṇaḥ khinnaś cārjunam abravīt

kvāsi pārtha na paśye tvāṃ kac cij jīvasi śatruhan

22

tasya taṃ mānuṣaṃ bhāvaṃ bhāvajño 'jñāya pāṇḍavaḥ

vāyavyāstreṇa tair astāṃ śaravṛṣṭim apāharat

23

tataḥ saṃśaptakavrātān sāśvadvipa rathāyudhān

uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva

24

uhyamānās tu te rājan bahv aśobhanta vāyunā

praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa

25

tāṃs tathā vyākulīkṛtya tvaramāṇo dhanaṃjayaḥ

jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca

26

irāṃsi bhallair aharad bāhūn api ca sāyudhān

hastihastopamāṃś corūñ śarair urvyām apātayat

27

pṛṣṭhac chinnān vicaraṇān vimastiṣkeṣaṇāṅgulīn

nānāṅgāvayavair hīnāṃś cakārārīn dhanaṃjaya

28

gandharvanagarākārān vidhivat kalpitān rathān

śarair viśakalīkurvaṃś cakre vyaśva rathadvipān

29

muṇḍatālavanānīva tatra tatra cakāśire

chinnadhvajarathavrātāḥ ke cit ke cit kva cit kva cit

30

sottarāyudhino nāgāḥ sa patākāṅkuśāyudhāḥ

petuḥ śakrāśanihatā drumavanta ivācalāḥ

31

cāmarāpīḍa kavacāḥ srastāntra nayanāsavaḥ

sārohās turagāḥ petuḥ pārtha bāṇahatāḥ kṣitau

32

vipraviddhāsi nakharāś chinnavarmarṣṭi śaktayaḥ

pattayaś chinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ

33

tair hatair hanyamānaiś ca patadbhiḥ patitair api

bhramadbhir niṣṭanadbhiś ca ghoram āyodhanaṃ babhau

34

rajaś ca mahad udbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ

mahīṃ cāpy abhavad durgā kabandha śatasaṃkulā

35

tad babhau raudrabībhatsaṃ bībhatsor yānam āhave

ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn

36

te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ

tam evābhimukhāḥ kṣīṇāḥ akrasyātithitāṃ gatāḥ

37

sā bhūmir bharataśreṣṭha nihatais tair mahārathaiḥ

āstīrṇā saṃbabhau sarvā pretī bhūtaiḥ samantata

38

etasminn antare caiva pramatte savyasācini

vyūḍhānīkas tato droṇo yudhiṣṭhiram upādravat

39

taṃ pratyagṛhṇaṃs tvarito vyūḍhānīkāḥ prahāriṇaḥ

yudhiṣṭhiraṃ parīpsantas tadāsīt tumulaṃ mahat
yucatan before and after the conquest| yucatan before and after the conquest
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 18