Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 2

Book 7. Chapter 2

The Mahabharata In Sanskrit


Book 7

Chapter 2

1

[स]

हतं भीष्मम आधिरथिर विदित्वा; भिन्नां नावम इवात्यगाधे कुरूणाम

सॊदर्यवद वयसनात सूतपुत्रः; संतारयिष्यंस तव पुत्रस्य सेनाम

2

शरुत्वा तु कर्णः पुरुषेन्द्रम अच्युतं; निपातितं शांतनवं महारथम

अथॊपायात तूर्णम अमित्रकर्शनॊ; धनुर्धराणां परवरस तदा वृषः

3

हते तु भीष्मे रथसत्तमे परैर; निमज्जतीं नावम इवार्णवे कुरून

पितेव पुत्रांस तवरितॊ ऽभययात ततः; संतारयिष्यंस तव पुत्रस्य सेनाम

4

[कर्ण]

यस्मिन धृतिर बुद्धिपराक्रमौजॊ; दमः सत्यं वीर गणाश च सर्वे

अस्त्राणि दिव्यान्य अथ संनतिर हरीर; परिया च वाग अनपायीनि भीष्मे

5

बरह्म दविषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म

स चेत परशान्तः परवीर हन्ता; मन्ये हतान एव हि सर्वयॊधान

6

नेह धरुवं किं चन जातु विद्यते; अस्मिँल लॊके कर्मणॊ ऽनित्य यॊगात

सूर्यॊदये कॊ हि विमुक्तसंशयॊ; भावं कुर्वीताद्य महाव्रते हते

7

वसु परभावे वसु वीर्यसंभवे; गते वसून एव वसुंधराधिपे

वसूनि पुत्रांश च वसुंधरां तथा; कुरूंश च शॊचध्वम इमां च वाहिनीम

8

[स]

महाप्रभावे वरदे निपातिते; लॊकश्रेष्ठे शांतनवे महौजसि

पराजितेषु भरतेषु दुर्मनाः; कर्णॊ भृशं नयश्वसद अश्रुवर्तयन

9

इदं तु राधेय वचॊ निशम्य ते; सुताश च राजंस तव सैनिकाश च ह

परस्परं चुक्रुशुर आर्तिजं भृशं; तदाश्रु नेत्रैर मुमुचुर हि शब्दवत

10

परवर्तमाने तु पुनर महाहवे; विगाह्यमानासु चमूषु पार्थिवैः

अथाब्रवीद धर्ष करं वचस तदा; रथर्षभान सर्वमहारथर्षभः

11

[क]

जगत्य अनित्ये सततं परधावति; परचिन्तयन्न अस्थिरम अद्य लक्षये

भवत्सु तिष्ठत्स्व इह पातितॊ रणे; गिरिप्रकाशः कुरुपुंगवः कथम

12

निपातिते शांतनवे महारथे; दिवाकरे भूतलम आस्थिते यथा

न पार्थिवाः सॊढुम अलं धनंजयं; गिरिप्रवॊढारम इवानिलं दरुमाः

13

हतप्रधानं तव इदम आर्तरूपं; परैर हतॊत्साहम अनाथम अद्य वै

मया कुरूणां परिपाल्यम आहवे; बलं यथा तेन महात्मना तथा

14

समाहितं चात्मनि भारम ईदृशं; जगत तथानित्यम इदं च लक्षये

निपातितं चाहवशौण्डम आहवे; कथं नु कुर्याम अहम आहवे भयम

15

अहं तु तान कुरु वृषभान अजिह्मगैः; परवेरयन यम सदनं रणे चरन

यशः परं जगति विभाव्य वर्तिता; परैर हतॊ युधि शयिताथ वा पुनः

16

युधिष्ठिरॊ धृतिमतिधर्मतत्त्ववान; वृकॊदरॊ गजशततुल्यविक्रमः

तथार्जुनस तरिदशवरात्मजॊ यतॊ; न तद बलं सुजयम अथामरैर अपि

17

यमौ रणे यत्र यमॊपमौ बले; स सात्यकिर यत्र च देवकी सुतः

न तद बलं कापुरुषॊ ऽभयुपेयिवान; निवर्तते मृत्युमुखाद इवासकृत

18

तपॊ ऽभयुदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः

मनश च मे शत्रुनिवारणे धरुवं; सवरक्षणे चाचलवद वयवस्थितम

19

एवं चैषां बुध्यमानः परभावं; गत्वैवाहं ताञ जयाम्य अद्य सूत

मित्रद्रॊहॊ मर्षणीयॊ न मे ऽयं; भग्ने सैन्ये यः सहायः स मित्रम

20

कर्तास्म्य एतत सत्पुरुषार्य कर्म; तयक्त्वा पराणान अनुयास्यामि भीष्मम

सर्वान संख्ये शत्रुसंघान हनिष्ये; हतस तैर वा वीरलॊकं गमिष्ये

21

संप्राक्रुष्टे रुदितस्त्री कुमारे; पराभूते पौरुषे धार्तराष्ट्रे

मया कृत्यम इति जानामि सूत; तस्माच छत्रून धार्तराष्ट्रस्य जेष्ये

22

कुरून रक्षन पाण्डुपुत्राञ जिघांसंस; तयक्त्वा पराणान गॊर रूपे रणे ऽसमिन

सर्वान संख्ये शत्रुसंघान निहत्य; दास्याम्य अहं धार्तराष्ट्राय राज्यम

23

निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि

शिरस तराणं चार्कसमानभासं; धनुः शरांश चापि विषाहि कल्पान

24

उपासन गान षॊडश यॊजयन्तु; धनूंषि दिव्यानि तथाहरन्तु

असींश च शक्तीश च गदाश च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम

25

एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे धवजम इन्दीवराभम

शलक्ष्णैर वस्त्रैर विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा स जालाम

26

अश्वान अग्र्यान पाण्डुराभ्रप्रकाशान; पुष्टान सनातान मन्त्रपूताभिर अद्भिः

तप्तैर भाण्डैः काञ्चनैर अभ्युपेताञ; शीघ्राञ शीघ्रं सूतपुत्रानयस्व

27

रथं चाग्र्यं हेमजालावनद्धं; रत्रैश चित्रं चन्द्रसूर्यप्रकाशैः

दरव्यैर युक्तं संप्रहारॊपपन्नैर; वाहैर युक्तं तूर्णम आवर्तयस्व

28

चित्राणि चापानि च वेगवन्ति; जयाश चॊत्तमाः संहननॊपपन्नाः

तूर्णांश च पूर्णान महतः शराणाम; आसज्य गात्रावरणानि चैव

29

परायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीर कांस्यं च हैमम

आनीय मालाम अवबध्य चाङ्के; परवादयन्त्व आशु जयाय भेरीः

30

परयाहि सूताशु यतः किरीटी; वृकॊदरॊ धर्मसुतॊ यमौ च

तान वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतॊ दविषद्भिः

31

यस्मिन राजा सत्यधृतिर युधिष्ठिरः; समास्थितॊ भीमसेनार्जुनौ च

वासुदेवः सात्यकिः सृञ्जयाश च; मन्ये बलं तद अजय्यं महीपैः

32

तं चेन मृत्युः सर्वहरॊ ऽभिरक्षेत; सदा परमत्तः समरे किरीटिनम

तथापि हन्तास्मि समेत्य संख्ये; यास्यामि वा भीष्म पथा यमाय

33

न तव एवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत तथाहं बरवीमि

मित्र दरुहॊ दुर्बलभक्तयॊ ये; पापात्मानॊ न ममैते सहायाः

34

[स]

स सिद्धिमन्तं रथम उत्तमं दृढं; स कूबरं हेमपरिष्कृतं शुभम

पताकिनं वातजवैर हयॊत्तमैर; युक्तं समास्थाय ययौ जयाय

35

संपूज्यमानः कुरुभिर महात्मा; रथर्षभः पाण्डुरवाजियाता

ययौ तदायॊधनम उग्रधन्वा; यत्रावसानं भरतर्षभस्य

36

वरूथिना महता स धवजेन; सुवर्णमुक्ता मणिवज्र शालिना

सदश्वयुक्तेन रथेन कर्णॊ; मेघस्वनेनार्क इवामितौजाः

37

हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै सवरथे धनुर्धरः

सथितॊ रराजाधिरथिर महारथः; सवयं विमाने सुरराड इव सथितः

1

[s]

hataṃ bhīṣmam ādhirathir viditvā; bhinnāṃ nāvam ivātyagādhe kurūṇām

sodaryavad vyasanāt sūtaputraḥ; saṃtārayiṣyaṃs tava putrasya senām

2

rutvā tu karṇaḥ puruṣendram acyutaṃ; nipātitaṃ śātanavaṃ mahāratham

athopāyāt tūrṇam amitrakarśano; dhanurdharāṇāṃ pravaras tadā vṛṣa

3

hate tu bhīṣme rathasattame parair; nimajjatīṃ nāvam ivārṇave kurūn

piteva putrāṃs tvarito 'bhyayāt tataḥ; saṃtārayiṣyaṃs tava putrasya senām

4

[karṇa]

yasmin dhṛtir buddhiparākramaujo; damaḥ satyaṃ vīra gaṇāś ca sarve

astrāṇi divyāny atha saṃnatir hrīr; priyā ca vāg anapāyīni bhīṣme

5

brahma dviṣaghne satataṃ kṛtajñe; sanātanaṃ candramasīva lakṣma

sa cet praśāntaḥ paravīra hantā; manye hatān eva hi sarvayodhān

6

neha dhruvaṃ kiṃ cana jātu vidyate; asmiṁl loke karmaṇo 'nitya yogāt

sūryodaye ko hi vimuktasaṃśayo; bhāvaṃ kurvītādya mahāvrate hate

7

vasu prabhāve vasu vīryasaṃbhave; gate vasūn eva vasuṃdharādhipe

vasūni putrāṃś ca vasuṃdharāṃ tathā; kurūṃś ca śocadhvam imāṃ ca vāhinīm

8

[s]

mahāprabhāve varade nipātite; lokaśreṣṭhe śāṃtanave mahaujasi

parājiteṣu bharateṣu durmanāḥ; karṇo bhṛśaṃ nyaśvasad aśruvartayan

9

idaṃ tu rādheya vaco niśamya te; sutāś ca rājaṃs tava sainikāś ca ha

parasparaṃ cukruśur ārtijaṃ bhṛśaṃ; tadāśru netrair mumucur hi śabdavat

10

pravartamāne tu punar mahāhave; vigāhyamānāsu camūṣu pārthivaiḥ

athābravīd dharṣa karaṃ vacas tadā; ratharṣabhān sarvamahāratharṣabha

11

[k]

jagaty anitye satataṃ pradhāvati; pracintayann asthiram adya lakṣaye

bhavatsu tiṣṭhatsv iha pātito raṇe; giriprakāśaḥ kurupuṃgavaḥ katham

12

nipātite śāṃtanave mahārathe; divākare bhūtalam āsthite yathā

na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ; giripravoḍhāram ivānilaṃ drumāḥ

13

hatapradhānaṃ tv idam ārtarūpaṃ; parair hatotsāham anātham adya vai

mayā kurūṇāṃ paripālyam āhave; balaṃ yathā tena mahātmanā tathā

14

samāhitaṃ cātmani bhāram īdṛśaṃ; jagat tathānityam idaṃ ca lakṣaye

nipātitaṃ cāhavaśauṇḍam āhave; kathaṃ nu kuryām aham āhave bhayam

15

ahaṃ tu tān kuru vṛṣabhān ajihmagaiḥ; praverayan yama sadanaṃ raṇe caran

yaśaḥ paraṃ jagati vibhāvya vartitā; parair hato yudhi śayitātha vā puna

16

yudhiṣṭhiro dhṛtimatidharmatattvavān; vṛkodaro gajaśatatulyavikramaḥ

tathārjunas tridaśavarātmajo yato; na tad balaṃ sujayam athāmarair api

17

yamau raṇe yatra yamopamau bale; sa sātyakir yatra ca devakī sutaḥ

na tad balaṃ kāpuruṣo 'bhyupeyivān; nivartate mṛtyumukhād ivāsakṛt

18

tapo 'bhyudīrṇaṃ tapasaiva gamyate; balaṃ balenāpi tathā manasvibhiḥ

manaś ca me śatrunivāraṇe dhruvaṃ; svarakṣaṇe cācalavad vyavasthitam

19

evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ; gatvaivāhaṃ tāñ jayāmy adya sūta

mitradroho marṣaṇīyo na me 'yaṃ; bhagne sainye yaḥ sahāyaḥ sa mitram

20

kartāsmy etat satpuruṣārya karma; tyaktvā prāṇān anuyāsyāmi bhīṣmam

sarvān saṃkhye śatrusaṃghān haniṣye; hatas tair vā vīralokaṃ gamiṣye

21

saṃprākruṣṭe ruditastrī kumāre; parābhūte pauruṣe dhārtarāṣṭre

mayā kṛtyam iti jānāmi sūta; tasmāc chatrūn dhārtarāṣṭrasya jeṣye

22

kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs; tyaktvā prāṇān gora rūpe raṇe 'smin

sarvān saṃkhye śatrusaṃghān nihatya; dāsyāmy ahaṃ dhārtarāṣṭrāya rājyam

23

nibadhyatāṃ me kavacaṃ vicitraṃ; haimaṃ śubhraṃ maṇiratnāvabhāsi

śiras trāṇaṃ cārkasamānabhāsaṃ; dhanuḥ śarāṃś cāpi viṣāhi kalpān

24

upāsan gān ṣoḍaśa yojayantu; dhanūṃṣi divyāni tathāharantu

asīṃś ca śaktīś ca gadāś ca gurvīḥ; śaṅkhaṃ ca jāmbūnadacitrabhāsam

25

etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ; jaitraṃ ca me dhvajam indīvarābham

ślakṣṇair vastrair vipramṛjyānayasva; citrāṃ mālāṃ cātra baddhvā sa jālām

26

aśvān agryān pāṇḍurābhraprakāśān; puṣṭān snātān mantrapūtābhir adbhiḥ

taptair bhāṇḍaiḥ kāñcanair abhyupetāñ; śīghrāñ śīghraṃ sūtaputrānayasva

27

rathaṃ cāgryaṃ hemajālāvanaddhaṃ; ratraiś citraṃ candrasūryaprakāśaiḥ

dravyair yuktaṃ saṃprahāropapannair; vāhair yuktaṃ tūrṇam āvartayasva

28

citrāṇi cāpāni ca vegavanti; jyāś cottamāḥ saṃhananopapannāḥ

tūrṇāṃś ca pūrṇān mahataḥ śarāṇām; āsajya gātrāvaraṇāni caiva

29

prāyātrikaṃ cānayatāśu sarvaṃ; kanyāḥ pūrṇaṃ vīra kāṃsyaṃ ca haimam

ānīya mālām avabadhya cāṅke; pravādayantv āśu jayāya bherīḥ

30

prayāhi sūtāśu yataḥ kirīṭī; vṛkodaro dharmasuto yamau ca

tān vā haniṣyāmi sametya saṃkhye; bhīṣmāya vaiṣyāmi hato dviṣadbhi

31

yasmin rājā satyadhṛtir yudhiṣṭhiraḥ; samāsthito bhīmasenārjunau ca

vāsudevaḥ sātyakiḥ sṛñjayāś ca; manye balaṃ tad ajayyaṃ mahīpai

32

taṃ cen mṛtyuḥ sarvaharo 'bhirakṣet; sadā pramattaḥ samare kirīṭinam

tathāpi hantāsmi sametya saṃkhye; yāsyāmi vā bhīṣma pathā yamāya

33

na tv evāhaṃ na gamiṣyāmi teṣāṃ; madhye śūrāṇāṃ tat tathāhaṃ bravīmi

mitra druho durbalabhaktayo ye; pāpātmāno na mamaite sahāyāḥ

34

[s]

sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ; sa kūbaraṃ hemapariṣkṛtaṃ śubham

patākinaṃ vātajavair hayottamair; yuktaṃ samāsthāya yayau jayāya

35

saṃpūjyamānaḥ kurubhir mahātmā; ratharṣabhaḥ pāṇḍuravājiyātā

yayau tadāyodhanam ugradhanvā; yatrāvasānaṃ bharatarṣabhasya

36

varūthinā mahatā sa dhvajena; suvarṇamuktā maṇivajra śālinā

sadaśvayuktena rathena karṇo; meghasvanenārka ivāmitaujāḥ

37

hutāśanābhaḥ sa hutāśanaprabhe; śubhaḥ śubhe vai svarathe dhanurdharaḥ

sthito rarājādhirathir mahārathaḥ; svayaṃ vimāne surarāḍ iva sthitaḥ
the works of flavius josephu| the works of flavius josephu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 2