Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 28

Book 7. Chapter 28

The Mahabharata In Sanskrit


Book 7

Chapter 28

1

[धृ]

तथा करुद्धः किम अकरॊद भगदत्तस्य पाण्डवः

पराग्ज्यॊतिषॊ वा पार्थस्य तन मे शंस यथातथम

2

[स]

पराग्ज्यॊतिषेण संसक्ताव उभौ दाशार्ह पाण्डवौ

मृत्यॊर इवान्तिकं पराप्तौ सर्वभूतानि मेनिरे

3

तथा हि शरवर्षाणि पातयत्य अनिशं परभॊ

भगदत्तॊ गजस्कन्धात कृष्णयॊः सयन्दनस्थयॊः

4

अथ कार्ष्णायसैर बाणैः पूर्णकार्मुकनिःसृतैः

अविध्यद देवकीपुत्रं हेमपुङ्खैः शिलाशितैः

5

अग्निस्पर्श समास तीक्ष्णा भगदत्तेन चॊदिताः

निर्भिद्य देवकीपुत्रं कषितिं जग्मुः शरास ततः

6

तस्य पार्थॊ धनुश छित्त्वा शरावापं निहत्य च

लाडयन्न इव राजानं भगदत्तम अयॊधयत

7

सॊ ऽरकरश्मि निभांस तीक्ष्णांस तॊमरान वै चतुर्दश

परेरयत सव्यसाची तांस तरिधैकैकम अथाच्छिनत

8

ततॊ नागस्य तद वर्म वयधमत पाकशासनिः

शरजालेन स बभौ वयभ्रः पर्वतराड इव

9

ततः पराग्ज्यॊतिषः शक्तिं हेमदण्डाम अयस्मयीम

वयसृजद वासुदेवाय दविधा ताम अर्जुनॊ ऽचछिनत

10

ततश छत्रं धवजं चैव छित्त्वा राज्ञॊ ऽरजुनः शरैः

विव्याध दशभिस तूर्णम उत्स्मयन पर्वताधिपम

11

सॊ ऽतिविद्धॊ ऽरजुन शरैः सुपुङ्खैः कङ्कपत्रिभिः

भगदत्तस ततः करुद्धः पाण्डवस्य महात्मनः

12

वयसृजत तॊमरान मूर्ध्नि शवेताश्वस्यॊन्ननाद च

तैर अर्जुनस्य समरे किरीटं परिवर्तितम

13

परिवृत्तं किरीटं तं यमयन्न एव फल्गुनः

सुदृष्टः करियतां लॊक इति राजानम अब्रवीत

14

एवम उक्तस तु संक्रुद्धः शरवर्षेण पाण्डवम

अभ्यवर्षत स गॊविन्दं धनुर आदाय भस्वरम

15

तस्य पार्थॊ धनुश छित्त्वा तूणीरान संनिकृत्य च

तवरमाणॊ दविसप्तत्या सर्वमर्मस्व अताडयत

16

विद्धस तथाप्य अव्यथितॊ वैष्णवास्त्रम उदीरयन

अभिमन्त्र्याङ्कुशं करुद्धॊ वयसृजत पाण्डवॊरसि

17

विसृष्टं भगदत्तेन तद अस्त्रं सर्वघातकम

उरसा परतिजग्राह पार्थं संछाद्य केशवः

18

वैजयन्त्य अभवन माला तद अस्त्रं केशवॊरसि

ततॊ ऽरजुनः कलान्तमनाः केशवं परत्यभाषत

19

अयुध्यमानस तुरगान संयन्तास्मि जनार्दन

इत्य उक्त्वा पुण्डरीकाक्ष परतिज्ञां सवां न रक्षसि

20

यद्याहं वयसनी वा सयाम अशक्तॊ वा निवारणे

ततस तवयैवं कार्यं सयान न तु कार्यं मयि सथिते

21

स बाणः सधनुश चाहं स सुरासुरमानवान

शक्तॊ लॊकान इमाञ जेतुं तच चापि विदितं तव

22

ततॊ ऽरजुनं वासुदेवः परत्युवाचार्थवद वचः

शृणु गुह्यम इदं पार्थ यथावृत्तं पुरानघ

23

चतुर्मूर्तिर अहं शश्वल लॊकत्राणार्थम उद्यतः

आत्मानं परविभज्येह लॊकानां हितम आदधे

24

एका मूर्तिस तपश्चर्यां कुरुते मे भुवि सथिता

अपरा पश्यति जगत कुर्वाणं साध्वसाधुनी

25

अपरा कुरुते कर्म मानुषं लॊकम आश्रिता

शेते चतुर्थी तव अपरा निद्रां वर्षसहस्रिकाम

26

यासौ वर्षसहस्रान्ते मूर्तिर उत्तिष्ठते मम

वरार्हेभ्यॊ वराञ शरेष्ठांस तस्मिन काले ददाति सा

27

तं तु कालम अनुप्राप्तं विदित्वा पृथिवी तदा

परायाचत वरं यं मां नरकार्थाय तं शृणु

28

देवानाम असुराणां च अवध्यस तनयॊ ऽसतु मे

उपेतॊ वैष्णवास्त्रेण तन मे तवं दातुम अर्हसि

29

एवं वरम अहं शरुत्वा जगत्यास तनये तदा

अमॊघम अस्त्रम अददं वैष्णवं तद अहं पुरा

30

अवॊचं चैतद अस्त्रं वै हय अमॊघं भवतु कषमे

नरकस्याभिरक्षार्थं नैनं कश चिद वधिष्यति

31

अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः

भविष्यति दुराधर्षः सर्वलॊकेषु सर्वदा

32

तथेत्य उक्त्वा गता देवी कृतकामा मनस्विनी

स चाप्य आसीद दुराधर्षॊ नरकः शत्रुतापनः

33

तस्मात पराग्ज्यॊतिषं पराप्तं तद अस्त्रं पार्थ मामकम

नास्यावध्यॊ ऽसति लॊकेषु सेन्द्ररुद्रेषु मारिष

34

तन मया तवत्कृतेनैतद अन्यथा वयपनाशितम

वियुक्तं परमास्त्रेण जहि पार्थ महासुरम

35

वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम

यथाहं जघ्निवान पूर्वं हितार्थं नरकं तथा

36

एवम उक्तस ततः पार्थः केशवेन महात्मना

भगदत्तं शितैर बाणैः सहसा समवाकिरत

37

ततः पार्थॊ महाबाहुर असंभ्रान्तॊ महामनाः

कुम्भयॊर अन्तरे नागं नाराचेन समार्पयत

38

समासाद्य तु तं नागं बाणॊ वज्र इवाचलम

अभ्यगात सह पुङ्खेन वल्मीकम इव पन्नगः

39

स तु विष्टभ्य गात्राणि दन्ताभ्याम अवनिं ययौ

नदन्न आर्तस्वरं पराणान उत्ससर्ज महाद्विपः

40

ततश चन्द्रार्धबिम्बेन शरेण नतपर्वणा

बिभेद हृदयं राज्ञॊ भगदत्तस्य पाण्डवः

41

स भिन्नहृदयॊ राजा भगदत्तः किरीटिना

शरासनं शरांश चैव गतासुः परमुमॊच ह

42

शिरसस तस्य विभ्रष्टः पपात च वराङ्कुशः

नालताडन विभ्रष्टं पलाशं नलिनाद इव

43

स हेममाली तपनीयभाण्डात; पपात नागाद गिरिसंनिकाशात

सुपुष्पितॊ मारुतवेगरुग्णॊ; महीधराग्राद इव कर्णिकारः

44

निहत्य तं नरपतिम इन्द्र विक्रमं; सखायम इन्द्रस्य तथैन्द्रिर आहवे

ततॊ ऽपरांस तव जयकाङ्क्षिणॊ नरान; बभञ्ज वायुर बलवान दरुमान इव

1

[dhṛ]

tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ

prāgjyotiṣo vā pārthasya tan me śaṃsa yathātatham

2

[s]

prāgjyotiṣeṇa saṃsaktāv ubhau dāśārha pāṇḍavau

mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire

3

tathā hi śaravarṣāṇi pātayaty aniśaṃ prabho

bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayo

4

atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ

avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitai

5

agnisparśa samās tīkṣṇā bhagadattena coditāḥ

nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarās tata

6

tasya pārtho dhanuś chittvā śarāvāpaṃ nihatya ca

lāḍayann iva rājānaṃ bhagadattam ayodhayat

7

so 'rkaraśmi nibhāṃs tīkṣṇās tomarān vai caturdaśa

prerayat savyasācī tāṃs tridhaikaikam athācchinat

8

tato nāgasya tad varma vyadhamat pākaśāsaniḥ

śarajālena sa babhau vyabhraḥ parvatarāḍ iva

9

tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm

vyasṛjad vāsudevāya dvidhā tām arjuno 'cchinat

10

tataś chatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ

vivyādha daśabhis tūrṇam utsmayan parvatādhipam

11

so 'tividdho 'rjuna śaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ

bhagadattas tataḥ kruddhaḥ pāṇḍavasya mahātmana

12

vyasṛjat tomarān mūrdhni śvetāśvasyonnanāda ca

tair arjunasya samare kirīṭaṃ parivartitam

13

parivṛttaṃ kirīṭaṃ taṃ yamayann eva phalgunaḥ

sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt

14

evam uktas tu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam

abhyavarṣat sa govindaṃ dhanur ādāya bhasvaram

15

tasya pārtho dhanuś chittvā tūṇīrān saṃnikṛtya ca

tvaramāṇo dvisaptatyā sarvamarmasv atāḍayat

16

viddhas tathāpy avyathito vaiṣṇavāstram udīrayan

abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi

17

visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam

urasā pratijagrāha pārthaṃ saṃchādya keśava

18

vaijayanty abhavan mālā tad astraṃ keśavorasi

tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata

19

ayudhyamānas turagān saṃyantāsmi janārdana

ity uktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi

20

yadyāhaṃ vyasanī vā syām aśakto vā nivāraṇe

tatas tvayaivaṃ kāryaṃ syān na tu kāryaṃ mayi sthite

21

sa bāṇaḥ sadhanuś cāhaṃ sa surāsuramānavān

śakto lokān imāñ jetuṃ tac cāpi viditaṃ tava

22

tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vaca

śṛ
u guhyam idaṃ pārtha yathāvṛttaṃ purānagha

23

caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ

ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe

24

ekā mūrtis tapaścaryāṃ kurute me bhuvi sthitā

aparā paśyati jagat kurvāṇaṃ sādhvasādhunī

25

aparā kurute karma mānuṣaṃ lokam āśritā

śete caturthī tv aparā nidrāṃ varṣasahasrikām

26

yāsau varṣasahasrānte mūrtir uttiṣṭhate mama

varārhebhyo varāñ śreṣṭhāṃs tasmin kāle dadāti sā

27

taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā

prāyācata varaṃ yaṃ māṃ narakārthāya taṃ śṛu

28

devānām asurāṇāṃ ca avadhyas tanayo 'stu me

upeto vaiṣṇavāstreṇa tan me tvaṃ dātum arhasi

29

evaṃ varam ahaṃ śrutvā jagatyās tanaye tadā

amogham astram adadaṃ vaiṣṇavaṃ tad ahaṃ purā

30

avocaṃ caitad astraṃ vai hy amoghaṃ bhavatu kṣame

narakasyābhirakṣārthaṃ nainaṃ kaś cid vadhiṣyati

31

anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ

bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā

32

tathety uktvā gatā devī kṛtakāmā manasvinī

sa cāpy āsīd durādharṣo narakaḥ śatrutāpana

33

tasmāt prāgjyotiṣaṃ prāptaṃ tad astraṃ pārtha māmakam

nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa

34

tan mayā tvatkṛtenaitad anyathā vyapanāśitam

viyuktaṃ paramāstreṇa jahi pārtha mahāsuram

35

vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam

yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā

36

evam uktas tataḥ pārthaḥ keśavena mahātmanā

bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat

37

tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ

kumbhayor antare nāgaṃ nārācena samārpayat

38

samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam

abhyagāt saha puṅkhena valmīkam iva pannaga

39

sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau

nadann ārtasvaraṃ prāṇān utsasarja mahādvipa

40

tataś candrārdhabimbena śareṇa nataparvaṇā

bibheda hṛdayaṃ rājño bhagadattasya pāṇḍava

41

sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā

śarāsanaṃ śarāṃś caiva gatāsuḥ pramumoca ha

42

irasas tasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ

nālatāḍana vibhraṣṭaṃ palāśaṃ nalinād iva

43

sa hemamālī tapanīyabhāṇḍāt; papāta nāgād girisaṃnikāśāt

supuṣpito mārutavegarugṇo; mahīdharāgrād iva karṇikāra

44

nihatya taṃ narapatim indra vikramaṃ; sakhāyam indrasya tathaindrir āhave

tato 'parāṃs tava jayakāṅkṣiṇo narān; babhañja vāyur balavān drumān iva
bible joshua| bible joshua
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 28