Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 3

Book 7. Chapter 3

The Mahabharata In Sanskrit


Book 7

Chapter 3

1

[स]

शरतल्पे महात्मानं शयानम अमितौजसम

महावातसमूहेन समुद्रम इव शॊषितम

2

दिव्यैर अस्त्रैर महेष्वासं पातितं सव्यसाचिना

जयाशां तव पुत्राणां संभग्नां शर्म वर्म च

3

अपाराणाम इव दवीपम अगाधे गाधम इच्छताम

सरॊतसा यामुनेनेव शरौघेण परिप्लुतम

4

महान्तम इव मैनाकम असह्यं भुवि पातितम

नभश चयुतम इवादित्यं पतितं धरणीतले

5

शतक्रतॊर इवाचिन्त्यं पुरा वृत्रेण निर्जयम

मॊहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम

6

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम

धनंजय शरव्याप्तं पितरं ते महाव्रतम

7

तं वीरशयने वीरं शयानं पुरुषर्षभम

भीष्मम आधिरथिर दृष्ट्वा भरतानाम अमध्यमम

8

अवतीर्य रथाद अर्तॊ बाष्पव्याकुलिताक्षरम

अभिवाद्याञ्जलिं बद्ध्वा वन्दमानॊ ऽभयभाषत

9

कर्णॊ ऽहम अस्मि भद्रं ते अद्य मा वद भारत

पुण्यया कषेमया वाचा चक्षुषा चावलॊकय

10

न नूनं सुकृतस्येह फलं कश चित समश्नुते

यत्र धर्मपरॊ वृद्धः शेते भुवि भवान इह

11

कॊशसंजनने मन्त्रे वयूह परहरणेषु च

नाथम अन्यं न पश्यामि कुरूणां कुरुसत्तम

12

बुद्ध्या विशुद्धया युक्तॊ यः कुरूंस तारयेद भयात

यॊधांस तवम अप्लवे हित्वा पितृलॊकं गमिष्यसि

13

अद्य परभृति संक्रुद्धा वयाघ्रा इव मृगक्षयम

पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरु कषयम

14

अद्य गाण्डीवघॊषस्य वीर्यज्ञाः सव्यसाचिनः

कुरवः संत्रसिष्यन्ति वज्रपाणेर इवासुराः

15

अद्य गाण्डीवमुक्तानाम अशनीनाम इव सवनः

तरासयिष्यति संग्रामे कुरून अन्यांश च पार्थिवान

16

समिद्धॊ ऽगनिर यथा वीर महाज्वालॊ दरुमान दहेत

धार्तराष्ट्रान परधक्ष्यन्ति तथा बाणाः किरीटिनः

17

येन येन परसरतॊ वाय्वग्नी सहितौ वने

तेन तेन परदहतॊ भगवन्तौ यद इच्छतः

18

यादृशॊ ऽगनिः समिद्धॊ हि तादृक पार्थॊ न संशयः

यथा वायुर नरव्याघ्र तथा कृष्णॊ न संशयः

19

नदतः पाञ्चजन्यस्य रसतॊ गाण्डिवस्य च

शरुत्वा सर्वाणि सैन्यानि तरासं यास्यन्ति भारत

20

कपिध्वजस्य चॊत्पाते रथस्यामित्र कर्शिनः

शब्दं सॊढुं न शक्ष्यन्ति तवाम ऋते वीरपार्थिवाः

21

कॊ हय अर्जुनं रणे यॊद्धुं तवदन्यः पार्थिवॊ ऽरहति

यस्य दिव्यानि कर्माणि परवदन्ति मनीषिणः

22

अमानुषश च संग्रामस तर्यम्बकेन च धीमतः

तस्माच चैव वरः पराप्तॊ दुष्प्रापश चाकृतात्मभिः

23

तम अद्याहं पाण्डवं युद्धशौण्डम; अमृष्यमाणॊ भवतानुशिष्टः

आशीविषं दृष्टिहरं सुघॊरम; इयां पुरस्कृत्य वधं जयं वा

1

[s]

śaratalpe mahātmānaṃ śayānam amitaujasam

mahāvātasamūhena samudram iva śoṣitam

2

divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā

jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca

3

apārāṇām iva dvīpam agādhe gādham icchatām

srotasā yāmuneneva śaraugheṇa pariplutam

4

mahāntam iva mainākam asahyaṃ bhuvi pātitam

nabhaś cyutam ivādityaṃ patitaṃ dharaṇītale

5

atakrator ivācintyaṃ purā vṛtreṇa nirjayam

mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam

6

kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām

dhanaṃjaya śaravyāptaṃ pitaraṃ te mahāvratam

7

taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham

bhīṣmam ādhirathir dṛṣṭvā bharatānām amadhyamam

8

avatīrya rathād arto bāṣpavyākulitākṣaram

abhivādyāñjaliṃ baddhvā vandamāno 'bhyabhāṣata

9

karṇo 'ham asmi bhadraṃ te adya mā vada bhārata

puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya

10

na nūnaṃ sukṛtasyeha phalaṃ kaś cit samaśnute

yatra dharmaparo vṛddhaḥ śete bhuvi bhavān iha

11

kośasaṃjanane mantre vyūha praharaṇeṣu ca

nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama

12

buddhyā viśuddhayā yukto yaḥ kurūṃs tārayed bhayāt

yodhāṃs tvam aplave hitvā pitṛlokaṃ gamiṣyasi

13

adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam

pāṇḍavā bharataśreṣṭha kariṣyanti kuru kṣayam

14

adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ

kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ

15

adya gāṇḍīvamuktānām aśanīnām iva svanaḥ

trāsayiṣyati saṃgrāme kurūn anyāṃś ca pārthivān

16

samiddho 'gnir yathā vīra mahājvālo drumān dahet

dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭina

17

yena yena prasarato vāyvagnī sahitau vane

tena tena pradahato bhagavantau yad icchata

18

yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ

yathā vāyur naravyāghra tathā kṛṣṇo na saṃśaya

19

nadataḥ pāñcajanyasya rasato gāṇḍivasya ca

śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata

20

kapidhvajasya cotpāte rathasyāmitra karśinaḥ

śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīrapārthivāḥ

21

ko hy arjunaṃ raṇe yoddhuṃ tvadanyaḥ pārthivo 'rhati

yasya divyāni karmāṇi pravadanti manīṣiṇa

22

amānuṣaś ca saṃgrāmas tryambakena ca dhīmataḥ

tasmāc caiva varaḥ prāpto duṣprāpaś cākṛtātmabhi

23

tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam; amṛṣyamāṇo bhavatānuśiṣṭa

āś
viṣaṃ dṛṣṭiharaṃ sughoram; iyāṃ puraskṛtya vadhaṃ jayaṃ vā
7 seven trumpets revelation| 7 seven trumpets revelation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 3