Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 44

Book 7. Chapter 44

The Mahabharata In Sanskrit


Book 7

Chapter 44

1

[स]

आददानस तु शूराणाम आयूंष्य अभवद आर्जुनिः

अन्तकः सर्वभूतानां पराणान काल इवागते

2

स शक्र इव विक्रान्तः शक्रसूनॊः सुतॊ बली

अभिमन्युस तदानीकं लॊडयन बह्व अशॊभत

3

परविश्यैव तु राजेन्द्र कषत्रियेन्द्रान्तकॊपमः

सत्यश्रवसम आदत्त वयाघ्रॊ मृगम इवॊल्बणम

4

सत्यश्रवसि चाक्षिप्ते तवरमाणा महारथाः

परगृह्य विपुलं शस्त्रम अभिमन्युम उपाद्रवन

5

अहं पूर्वम अहं पूर्वम इति कषत्रिय पुंगवाः

सपर्धमानाः समाजग्मुर जिघांसन्तॊ ऽरजुनात्मजम

6

कषत्रियाणाम अनीकानि परद्रुतान्य अभिधावताम

जग्रास तिमिर आसाद्य कषुद्रमत्स्यान इवार्णवे

7

ये के चन गतास तस्य समीपम अपलायिनः

न ते परतिन्यवर्तन्त समुद्राद इव सन्धवः

8

महाग्राहगृहीतेव वातवेगभयार्दिता

समकम्पत सा सेना विभ्रष्टा नौर इवार्णवे

9

अथ रुक्मरथॊ नाम मद्रेश्वर सुतॊ बली

तरस्ताम आश्वासयन सेनाम अत्रस्तॊ वाक्यम अब्रवीत

10

अलं तरासेन वः शूरा नैष कश चिन मयि सथिते

अहम एनं गरहीष्यामि जीवग्राहं न संशयः

11

एवम उक्त्वा तु सौभद्रम अभिदुद्राव वीर्यवान

सुकल्पितेनॊह्यमानः सयन्दनेन विराजता

12

सॊ ऽभिमन्युं तरिभिर बाणैर विद्ध्वा वक्षस्य अथानदत

तरिभिश च दक्षिणे बाहौ सव्ये च निशितैस तरिभिः

13

स तस्येष्व असनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ

भुजौ शिरश च सवक्षिभ्रुक्षितौ कषिप्रम अपातयत

14

दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम

जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना

15

संग्रामदुर्मदा राजन राजपुत्राः परहारिणः

वयस्याः शल्य पुत्रस्य सुवर्णविकृतध्वजाः

16

तालमात्राणि चापानि विकर्षन्तॊ महारथाः

आर्जुनिं शरवर्षेण समन्तात पर्यवारयन

17

शरैः शिक्षा बलॊपेतैस तरुणैर अत्यमर्षणैः

दृष्ट्वैकं समरे शूरं सौभद्रम अपराजितम

18

छाद्यमानं शरव्रातैर हृष्टॊ दुर्यॊधनॊ ऽभवत

वैवस्वतस्य भवनं गतम एनम अमन्यत

19

सुवर्णपुङ्खैर इषुभिर नाना लिङ्गैस तरिभिस तरिभिः

अदृश्यम आर्जुनिं चक्रुर निमेषात ते नृपात्मजाः

20

ससूताश्वध्वजं तस्य सयन्दनं तं च मारिष

आचितं समपश्याम शवाविधं शललैर इव

21

स गाढविद्धः करुद्धश च तॊत्त्रैर गज इवार्दितः

गान्धर्वम अस्त्रम आयच्छद रथमायां च यॊजयत

22

अर्जुनेन तपस तप्त्वा गन्धर्वेभ्यॊ यद आहृतम

तुम्बुरु परमुखेभ्यॊ वै तेनामॊहयताहितान

23

एकः स शतधा राजन दृश्यते सम सहस्रधा

अलातचक्रवत संख्ये कषिप्रम अस्त्राणि दर्शयन

24

रथचर्यास्त्र मायाभिर मॊहयित्वा परंतपः

बिभेद शतधा राजञ शरीराणि महीक्षिताम

25

पराणाः पराणभृतां संख्ये परेषिता निशितैः शरैः

राजन परापुर अमुं लॊकं शरीराण्य अवनिं ययुः

26

धनूंष्य अश्वान नियन्तॄंश च धवजान बाहूंश च साङ्गदान

शिरांसि च शितैर भल्लैस तेषां चिच्छेद फाल्गुनिः

27

चूतारामॊ यथा भग्नः पञ्चवर्षफलॊपगः

राजपुत्र शतं तद्वत सौभद्रेणापतद धतम

28

करुद्धाशीविष संकाशान सुकुमारान सुखॊचितान

एकेन निहतान दृष्ट्वा भीमॊ दुर्यॊधनॊ ऽभवत

29

रथिनः कुञ्जरान अश्वान पदातींश चावमर्दितान

दृष्ट्वा दुर्यॊधनः कषिप्रम उपायात तम अमर्षितः

30

तयॊः कषणम इवापूर्णः संग्रामः समपद्यत

अथाभवत ते विमुखः पुत्रः शरशतार्दितः

1

[s]

ādadānas tu śūrāṇām āyūṃṣy abhavad ārjuniḥ

antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate

2

sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī

abhimanyus tadānīkaṃ loḍayan bahv aśobhata

3

praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ

satyaśravasam ādatta vyāghro mṛgam ivolbaṇam

4

satyaśravasi cākṣipte tvaramāṇā mahārathāḥ

pragṛhya vipulaṃ śastram abhimanyum upādravan

5

ahaṃ pūrvam ahaṃ pūrvam iti kṣatriya puṃgavāḥ

spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam

6

kṣatriyāṇām anīkāni pradrutāny abhidhāvatām

jagrāsa timir āsādya kṣudramatsyān ivārṇave

7

ye ke cana gatās tasya samīpam apalāyinaḥ

na te pratinyavartanta samudrād iva sandhava

8

mahāgrāhagṛhīteva vātavegabhayārditā

samakampata sā senā vibhraṣṭā naur ivārṇave

9

atha rukmaratho nāma madreśvara suto balī

trastām āśvāsayan senām atrasto vākyam abravīt

10

alaṃ trāsena vaḥ śūrā naiṣa kaś cin mayi sthite

aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśaya

11

evam uktvā tu saubhadram abhidudrāva vīryavān

sukalpitenohyamānaḥ syandanena virājatā

12

so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasy athānadat

tribhiś ca dakṣiṇe bāhau savye ca niśitais tribhi

13

sa tasyeṣv asanaṃ chittvā phālguṇiḥ savyadakṣiṇau

bhujau śiraś ca svakṣibhrukṣitau kṣipram apātayat

14

dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam

jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā

15

saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ

vayasyāḥ śalya putrasya suvarṇavikṛtadhvajāḥ

16

tālamātrāṇi cāpāni vikarṣanto mahārathāḥ

rjuniṃ śaravarṣeṇa samantāt paryavārayan

17

araiḥ śikṣā balopetais taruṇair atyamarṣaṇaiḥ

dṛṣṭvaikaṃ samare śūraṃ saubhadram aparājitam

18

chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat

vaivasvatasya bhavanaṃ gatam enam amanyata

19

suvarṇapuṅkhair iṣubhir nānā liṅgais tribhis tribhiḥ

adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ

20

sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa

ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva

21

sa gāḍhaviddhaḥ kruddhaś ca tottrair gaja ivārditaḥ

gāndharvam astram āyacchad rathamāyāṃ ca yojayat

22

arjunena tapas taptvā gandharvebhyo yad āhṛtam

tumburu pramukhebhyo vai tenāmohayatāhitān

23

ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā

alātacakravat saṃkhye kṣipram astrāṇi darśayan

24

rathacaryāstra māyābhir mohayitvā paraṃtapaḥ

bibheda śatadhā rājañ śarīrāṇi mahīkṣitām

25

prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ

rājan prāpur amuṃ lokaṃ śarīrāṇy avaniṃ yayu

26

dhanūṃṣy aśvān niyantṝṃś ca dhvajān bāhūṃś ca sāṅgadān

śirāṃsi ca śitair bhallais teṣāṃ ciccheda phālguni

27

cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ

rājaputra śataṃ tadvat saubhadreṇāpatad dhatam

28

kruddhāśīviṣa saṃkāśān sukumārān sukhocitān

ekena nihatān dṛṣṭvā bhīmo duryodhano 'bhavat

29

rathinaḥ kuñjarān aśvān padātīṃś cāvamarditān

dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣita

30

tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata

athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ
bible polyglot| bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 44