Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 53

Book 7. Chapter 53

The Mahabharata In Sanskrit


Book 7

Chapter 53

1

[स]

परतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा

वासुदेवॊ महाबाहुर धनंजयम अभाषत

2

भरातॄणां मतम आज्ञाय तवया वाचा परतिश्रुतम

सैन्धवं शवॊ ऽसमि हन्तेति तत साहसतमं कृतम

3

असंमन्त्र्य मया सार्धम अतिभारॊ ऽयम उद्यतः

कथं नु सर्वलॊकस्य नावहास्या भवेमहि

4

धार्तराष्ट्रस्य शिबिरे मया परणिहिताश चराः

त इमे शीघ्रम आगम्य परवृत्तिं वेदयन्ति नः

5

तवया वै संप्रतिज्ञाते सिन्धुराजवधे तदा

सिंहनादः स वादित्रः सुमहान इह तैः शरुतः

6

तेन शब्देन वित्रस्ता धार्तराष्ट्राः स सैन्धवाः

नाकस्मात सिंहनादॊ ऽयम इति मत्वा वयवस्थिताः

7

सुमहाञ शब्दसंपातः कौरवाणां महाभुज

आसीन नागाश्वपत्तीनां रथघॊषश च भैरवः

8

अभिमन्युवधं शरुत्वा धरुवम आर्तॊ धनंजयः

रात्रौ निर्यास्यति करॊधाद इति मत्वा वयवस्थिताः

9

तैर यतद्भिर इयं सत्या शरुता सत्यवतस तव

परतिज्ञा सिन्धुराजस्य वधे राजीवलॊचन

10

ततॊ विमनसः सर्वे तरस्ताः कषुद्रमृगा इव

आसन सुयॊधनामात्याः स च राजा जयद्रथः

11

अथॊत्थाय सहामात्यैर दीनः शिबिरम आत्मनः

आयात सौवीरसिन्धूनाम ईश्वरॊ भृशदुःखितः

12

स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः करियाः

सुयॊधनम इदं वाक्यम अब्रवीद राजसंसदि

13

माम असौ पुत्र हन्तेति शवॊ ऽभियाता धनंजयः

परतिज्ञातॊ हि सेनाया मध्ये तेन वधॊ मम

14

तां न देवा न गन्धर्वा नासुरॊरग राक्षसाः

उत्सहन्ते ऽनयथा कर्तुं परतिज्ञां सव्यसाचिनः

15

ते मां रक्षत संग्रामे मा वॊ मूर्ध्नि धनंजयः

पदं कृत्वाप्नुयाल लक्ष्यं तस्माद अत्र विधीयताम

16

अथ रक्षा न मे संख्ये करियते कुरुनन्दन

अनुजानीहि मां राजन गमिष्यामि गृहान परति

17

एवम उक्तस तव अवाक्शीर्षॊ विमनाः स सुयॊधनः

शरुत्वाभिशप्तवन्तं तवां धयानम एवान्वपद्यत

18

तम आर्तम अभिसंप्रेक्ष्य राजा किल स सैन्धवः

मृदु चात्महितं चैव सापेक्षम इदम उक्तवान

19

नाहं पश्यामि भवतां तथा वीर्यं धनुर्धरम

यॊ ऽरजुनस्यास्त्रम अस्त्रेण परतिहन्यान महाहवे

20

वासुदेवसहायस्य गाण्डीवं धुन्वतॊ धनुः

कॊ ऽरजुनस्याग्रतस तिष्ठेत साक्षाद अपि शतक्रतुः

21

महेश्वरॊ ऽपि पार्थेन शरूयते यॊधितः पुरा

पदातिना महातेजा गिरौ हिमवति परभुः

22

दानवानां सहस्राणि हिरण्यपुरवासिनाम

जघान एकरथेनैव देवराजप्रचॊदितः

23

समायुक्तॊ हि कौनेयॊ वासुदेवेन धीमता

सामरान अपि लॊकांस तरीन निहन्याद इति मे मतिः

24

सॊ ऽहम इच्छाम्य अनुज्ञातुं रक्षितुं वा महात्मना

दरॊणेन सह पुत्रेण वीरेण यदि मन्स्यसे

25

स राज्ञा सवयम आचार्यॊ भृशम आक्रन्दितॊ ऽरजुन

संविधानं च विहितं रथाश च किल सज्जिताः

26

कर्णॊ भूरिश्रवा दरौणिर वृषसेनश च दुर्जयः

कृपश च मद्रराजश च षड एते ऽसय पुरॊगमाः

27

शकटः पद्मपश चार्धॊ वयूहॊ दरॊणेन कल्पितः

पद्मकर्णिकमध्यस्थः सूची पाशे जयद्रथः

सथास्यते रक्षितॊ वीरैः सिन्धुराड युद्धदुर्मदैः

28

धनुष्य अस्त्रे च वीर्ये च पराणे चैव तथॊरसि

अविषह्यतमा हय एते निश्चिताः पार्थ षड रथाः

एतान अजित्वा सगणान नैव पराप्यॊ जयद्रथः

29

तेषाम एकैकशॊ वीर्यं षण्णां तवम अनुचिन्तय

सहिता हि नरव्याघ्रा न शक्या जेतुम अञ्जसा

30

भूयश च चिन्तयिष्यामि नीतिम आत्महिताय वै

मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये

31

[अर्ज]

षड रथान धार्तराष्ट्रस्य मन्यसे यान बलाधिकान

तेषां वीर्यं ममार्धेन न तुल्यम इति लक्षये

32

अस्त्रम अस्त्रेण सर्वेषाम एतेषां मधुसूदन

मया दरक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा

33

दरॊणस्य मिषतः सॊ ऽहं सगणस्य विलप्स्यतः

मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले

34

यदि साध्याश च रुद्राश च वसवश च सहाश्विनः

मरुतश च सहेन्द्रेण विश्वे देवास तथासुराः

35

पितरः सह गन्धर्वाः सुपर्णाः सागराद्रयः

दयौर वियत पृथिवी चेयं दिशश च स दिग ईश्वराः

36

गराम्यारण्यानि भूतानि सथावराणि चराणि च

तरातारः सिन्धुराजस्य भवन्ति मधुसूदन

37

तथापि बाणैर निहतं शवॊ दरष्टासि रणे मया

सत्येन ते शपे कृष्ण तथैवायुधम आलभे

38

यश च गॊप्ता महेष्वासस तस्य पापस्य दुर्मतेः

तम एव परथमं दरॊणम अभियास्यामि केशव

39

तस्मिन दयूतम इदं बद्धं मन्यते सम सुयॊधनः

तस्मात तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम

40

दरष्टासि शवॊ महेष्वासान नाराचैस तिग्मतेजनैः

शृङ्गाणीव गिरेर वर्जैर दार्यमाणान मया युधि

41

नरनागाश्वदेहेभ्यॊ विस्रविष्यति शॊणितम

पतद्भ्यः पतितेभ्यश च विभिन्नेभ्यः शितैः शरैः

42

गाण्डीवप्रेषिता बाणा मनॊऽनिलसमा जवे

नृनागाश्वान विदेहासून कर्तारश च सहस्रशः

43

यमात कुबेराद वरुणाद रुद्राद इन्द्राच च यन मया

उपात्तम अस्त्रं घॊरं वै तद दरष्टारॊ नरा युधि

44

बराह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे

मया दरष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम

45

शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः

आस्तीर्यमाणां पृथिवीं दरष्टासि शवॊ मया युधि

46

करव्यादांस तर्पयिष्यामि दरावयिष्यामि शात्रवान

सुहृदॊ नन्दयिष्यामि पातयिष्यामि सैन्धवम

47

बह्व आगस्कृत कुसंबन्धी पापदेशसमुद्भवः

मया सैन्धवकॊ राजा हतः सवाञ शॊचयिष्यति

48

सर्वक्षीरान्न भॊक्तारः पापाचारा रणाजिरे

मया सराजका बाणैर नुन्ना नंक्ष्यन्ति सैन्धवाः

49

तथा परभाते कर्तास्मि यथा कृष्ण सुयॊधनः

नान्यं धनुर्धरं लॊके मंस्यते मत्समं युधि

50

गाण्डीवं च धनुर दिव्यं यॊद्धा चाहं नरर्षभ

तवं च यन्ता हृषीकेश किं नु सयाद अजितं मया

51

यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम

एवम एतां परतिज्ञां मे सत्यां विद्धि जनार्दन

52

मावमंस्था ममास्त्राणि मावमंस्था धनुर दृढम

मावमंस्था बलं बाह्वॊर मावमंस्था धनंजयम

53

यथा हि यात्वा संग्रामे न जीये विजयामि च

तेन सत्येन संग्रामे हतं विद्धि जयद्रथम

54

धरुवं वै बराह्मणे सत्यं धरुवा साधुषु संनतिः

शरीर धरुवा चापि दक्षेषु धरुवॊ नारायणे जयः

55

[स]

एवम उक्त्वा हृषीकेशं सवयम आत्मानम आत्मना

संदिदेशार्जुनॊ नर्दन वासविः केशवं परभुम

56

यथा परभातां रजनीं कल्पितः सयाद रथॊ मम

तथा कार्यं तवया कृष्ण कार्यं हि महद उद्यतम

1

[s]

pratijñāte tu pārthena sindhurājavadhe tadā

vāsudevo mahābāhur dhanaṃjayam abhāṣata

2

bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam

saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam

3

asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ

kathaṃ nu sarvalokasya nāvahāsyā bhavemahi

4

dhārtarāṣṭrasya śibire mayā praṇihitāś carāḥ

ta ime śīghram āgamya pravṛttiṃ vedayanti na

5

tvayā vai saṃpratijñāte sindhurājavadhe tadā

siṃhanādaḥ sa vāditraḥ sumahān iha taiḥ śruta

6

tena śabdena vitrastā dhārtarāṣṭrāḥ sa saindhavāḥ

nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ

7

sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja

āsīn nāgāśvapattīnāṃ rathaghoṣaś ca bhairava

8

abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ

rātrau niryāsyati krodhād iti matvā vyavasthitāḥ

9

tair yatadbhir iyaṃ satyā śrutā satyavatas tava

pratijñā sindhurājasya vadhe rājīvalocana

10

tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva

āsan suyodhanāmātyāḥ sa ca rājā jayadratha

11

athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ

āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhita

12

sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ

suyodhanam idaṃ vākyam abravīd rājasaṃsadi

13

mām asau putra hanteti śvo 'bhiyātā dhanaṃjayaḥ

pratijñāto hi senāyā madhye tena vadho mama

14

tāṃ na devā na gandharvā nāsuroraga rākṣasāḥ

utsahante 'nyathā kartuṃ pratijñāṃ savyasācina

15

te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ

padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām

16

atha rakṣā na me saṃkhye kriyate kurunandana

anujānīhi māṃ rājan gamiṣyāmi gṛhān prati

17

evam uktas tv avākśīrṣo vimanāḥ sa suyodhanaḥ

śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata

18

tam ārtam abhisaṃprekṣya rājā kila sa saindhavaḥ

mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān

19

nāhaṃ paśyāmi bhavatāṃ tathā vīryaṃ dhanurdharam

yo 'rjunasyāstram astreṇa pratihanyān mahāhave

20

vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ

ko 'rjunasyāgratas tiṣṭhet sākṣād api śatakratu

21

maheśvaro 'pi pārthena śrūyate yodhitaḥ purā

padātinā mahātejā girau himavati prabhu

22

dānavānāṃ sahasrāṇi hiraṇyapuravāsinām

jaghān ekarathenaiva devarājapracodita

23

samāyukto hi kauneyo vāsudevena dhīmatā

sāmarān api lokāṃs trīn nihanyād iti me mati

24

so 'ham icchāmy anujñātuṃ rakṣituṃ vā mahātmanā

droṇena saha putreṇa vīreṇa yadi mansyase

25

sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna

saṃvidhānaṃ ca vihitaṃ rathāś ca kila sajjitāḥ

26

karṇo bhūriśravā drauṇir vṛṣasenaś ca durjayaḥ

kṛpaś ca madrarājaś ca ṣaḍ ete 'sya purogamāḥ

27

akaṭaḥ padmapaś cārdho vyūho droṇena kalpitaḥ

padmakarṇikamadhyasthaḥ sūcī pāśe jayadrathaḥ

sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadai

28

dhanuṣy astre ca vīrye ca prāṇe caiva tathorasi

aviṣahyatamā hy ete niścitāḥ pārtha ṣaḍ rathāḥ

etān ajitvā sagaṇān naiva prāpyo jayadratha

29

teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya

sahitā hi naravyāghrā na śakyā jetum añjasā

30

bhūyaś ca cintayiṣyāmi nītim ātmahitāya vai

mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye

31

[arj]

ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān

teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye

32

astram astreṇa sarveṣām eteṣāṃ madhusūdana

mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā

33

droṇasya miṣataḥ so 'haṃ sagaṇasya vilapsyataḥ

mūrdhānaṃ sindhurājasya pātayiṣyāmi bhūtale

34

yadi sādhyāś ca rudrāś ca vasavaś ca sahāśvinaḥ

marutaś ca sahendreṇa viśve devās tathāsurāḥ

35

pitaraḥ saha gandharvāḥ suparṇāḥ sāgarādrayaḥ

dyaur viyat pṛthivī ceyaṃ diśaś ca sa dig īśvarāḥ

36

grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca

trātāraḥ sindhurājasya bhavanti madhusūdana

37

tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā

satyena te śape kṛṣṇa tathaivāyudham ālabhe

38

yaś ca goptā maheṣvāsas tasya pāpasya durmateḥ

tam eva prathamaṃ droṇam abhiyāsyāmi keśava

39

tasmin dyūtam idaṃ baddhaṃ manyate sma suyodhanaḥ

tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam

40

draṣṭāsi śvo maheṣvāsān nārācais tigmatejanai

śṛ
gāṇīva girer varjair dāryamāṇān mayā yudhi

41

naranāgāśvadehebhyo visraviṣyati śoṇitam

patadbhyaḥ patitebhyaś ca vibhinnebhyaḥ śitaiḥ śarai

42

gāṇḍīvapreṣitā bāṇā mano'nilasamā jave

nṛnāgāśvān videhāsūn kartāraś ca sahasraśa

43

yamāt kuberād varuṇād rudrād indrāc ca yan mayā

upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi

44

brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge

mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām

45

aravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ

āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi

46

kravyādāṃs tarpayiṣyāmi drāvayiṣyāmi śātravān

suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam

47

bahv āgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ

mayā saindhavako rājā hataḥ svāñ śocayiṣyati

48

sarvakṣīrānna bhoktāraḥ pāpācārā raṇājire

mayā sarājakā bāṇair nunnā naṃkṣyanti saindhavāḥ

49

tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ

nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi

50

gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha

tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā

51

yathā hi lakṣma candre vai samudre ca yathā jalam

evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana

52

māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham

māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam

53

yathā hi yātvā saṃgrāme na jīye vijayāmi ca

tena satyena saṃgrāme hataṃ viddhi jayadratham

54

dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ

śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jaya

55

[s]

evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā

saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum

56

yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama

tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam
lure lore| lure lore
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 53