Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 54

Book 7. Chapter 54

The Mahabharata In Sanskrit


Book 7

Chapter 54

1

[स]

तां निशां दुःखशॊकार्तौ शवसन्ताव इव चॊरगौ

निद्रां नैवॊपलेभाते वासुदेवधनंजयौ

2

नरनारायणौ करुद्धौ जञात्वा देवाः सवासवाः

वयथिताश चिन्तयाम आसुः किं कविद एतद भविष्यति

3

ववुश च दारुणा वाता रूक्षा गॊराभिशंसिनः

स कबन्धस तथादित्ये परिघः समदृश्यत

4

शुष्काशन्यश च निष्पेतुः स निर्घाताः स विद्युतः

चचाल चापि पृथिवी स शैलवनकानना

5

चुक्षुभुश च महाराज सागरा मकरालयाः

परतिस्रॊतः परवृत्ताश च तथा गन्तुं समुद्रगाः

6

रथाश्वनरनागानां परवृत्तम अधरॊत्तरम

करव्यादानां परमॊदार्थं यम राष्ट्रविवृद्धये

7

वाहनानि शकृन मूत्रे मुमुचू रुरुदुश च ह

तान दृष्ट्वा दारुणान सर्वान उत्पाताँल लॊमहर्षणान

8

सर्वे ते वयथिताः सैन्यास तवदीया भरतर्षभ

शरुत्वा महाबलस्यॊग्रां परतिज्ञां सव्यसाचिनः

9

अथ कृष्णं महाबाहुर अब्रवीत पाकशासनिः

आश्वासय सुभद्रां तवं भगिनीं सनुषया सह

10

सनुषा शवश्व्रानघायस्ते विशॊके कुरु माधव

साम्ना सत्येन युक्तेन वचसाश्वसय परभॊ

11

ततॊ ऽरजुन गृहं गत्वा वासुदेवः सुदुर्मनाः

भगिनीं पुत्रशॊकार्ताम आश्वासयत दुःखिताम

12

मां शॊकं कुरु वार्ष्णेयि कुमारं परति स सनुषा

सर्वेषां पराणिनां भीरु निष्ठैषा कालनिर्मिता

13

कुले जतस्य वीरस्य कषत्रियस्य विशेषतः

सदृशं मरणं हय एतत तव पुत्रस्य मा शुचः

14

दिष्ट्या महारथॊ वीरः पितुस तुल्यपराक्रमः

कषात्रेण विधिना पराप्तॊ वीराभिलसितां गतिम

15

जित्वा सुबहुशः शत्रून परेषयित्वा च मृत्यवे

गतः पुण्यकृतां लॊकान सर्वकामदुहॊ ऽकषयान

16

तपसा बरह्मचर्येण शरुतेन परज्ञयापि च

सन्तॊ यां गतिम इच्छन्ति पराप्तस तां तव पुत्रकः

17

वीरसूर वीर पत्नी तवं वीर शवशुर बान्धवा

मा शुचस तनयं भद्रे गतः स परमां गतिम

18

पराप्स्यते चाप्य असौ कषुद्रः सैन्धवॊ बाल घातकः

अस्यावलेपस्य फलं ससुहृद गणबान्धवः

19

वयुष्टायां तु वरारॊहे रजन्यां पापकर्मकृत

न हि मॊक्ष्यति पार्थात स परविष्टॊ ऽपय अमरावतीम

20

शवः शिरः शरॊष्यसे तस्य सैन्धवस्य रणे हृतम

समन्तपञ्चकाद बाह्यं विशॊका भव मा रुदः

21

कषत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम

यां वयं पराप्नुयामेह ये चान्ये शस्त्रजीविनः

22

वयूढॊरस्कॊ महाबाहुर अनिवर्ती वरप्रणुत

गतस तव वरारॊहे पुत्रः सवर्गं जवरं जहि

23

अनु जातश च पितरं मातृपक्षं च वीर्यवान

सहस्रशॊ रिपून हत्वा हतः शूरॊ महारथः

24

आश्वासय सनुषां राज्ञि मा शुचः कषत्रिये भृषम

शवः परियं सुमहच छरुत्वा विशॊका भव नन्दिनि

25

यत पार्थेन परतिज्ञातं तत तथा न तद अन्यथा

चिकीर्षितं हि ते भर्तुर न भवेज जातु निष्फलम

26

यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश च

रणगतम अभियान्ति सिन्धुराजं; न स भविता सह तैर अपि परभाते

1

[s]

tāṃ niśāṃ duḥkhaśokārtau śvasantāv iva coragau

nidrāṃ naivopalebhāte vāsudevadhanaṃjayau

2

naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ

vyathitāś cintayām āsuḥ kiṃ kvid etad bhaviṣyati

3

vavuś ca dāruṇā vātā rūkṣā gorābhiśaṃsinaḥ

sa kabandhas tathāditye parighaḥ samadṛśyata

4

uṣkāśanyaś ca niṣpetuḥ sa nirghātāḥ sa vidyutaḥ

cacāla cāpi pṛthivī sa śailavanakānanā

5

cukṣubhuś ca mahārāja sāgarā makarālayāḥ

pratisrotaḥ pravṛttāś ca tathā gantuṃ samudragāḥ

6

rathāśvanaranāgānāṃ pravṛttam adharottaram

kravyādānāṃ pramodārthaṃ yama rāṣṭravivṛddhaye

7

vāhanāni śakṛn mūtre mumucū ruruduś ca ha

tān dṛṣṭvā dāruṇān sarvān utpātāṁl lomaharṣaṇān

8

sarve te vyathitāḥ sainyās tvadīyā bharatarṣabha

śrutvā mahābalasyogrāṃ pratijñāṃ savyasācina

9

atha kṛṣṇaṃ mahābāhur abravīt pākaśāsani

ā
vāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha

10

snuṣā śvaśvrānaghāyaste viśoke kuru mādhava

sāmnā satyena yuktena vacasāśvasaya prabho

11

tato 'rjuna gṛhaṃ gatvā vāsudevaḥ sudurmanāḥ

bhaginīṃ putraśokārtām āśvāsayata duḥkhitām

12

māṃ śokaṃ kuru vārṣṇeyi kumāraṃ prati sa snuṣā

sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā

13

kule jatasya vīrasya kṣatriyasya viśeṣataḥ

sadṛśaṃ maraṇaṃ hy etat tava putrasya mā śuca

14

diṣṭyā mahāratho vīraḥ pitus tulyaparākramaḥ

kṣātreṇa vidhinā prāpto vīrābhilasitāṃ gatim

15

jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave

gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān

16

tapasā brahmacaryeṇa śrutena prajñayāpi ca

santo yāṃ gatim icchanti prāptas tāṃ tava putraka

17

vīrasūr vīra patnī tvaṃ vīra śvaśura bāndhavā

mā śucas tanayaṃ bhadre gataḥ sa paramāṃ gatim

18

prāpsyate cāpy asau kṣudraḥ saindhavo bāla ghātakaḥ

asyāvalepasya phalaṃ sasuhṛd gaṇabāndhava

19

vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt

na hi mokṣyati pārthāt sa praviṣṭo 'py amarāvatīm

20

vaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam

samantapañcakād bāhyaṃ viśokā bhava mā ruda

21

kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim

yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvina

22

vyūḍhorasko mahābāhur anivartī varapraṇut

gatas tava varārohe putraḥ svargaṃ jvaraṃ jahi

23

anu jātaś ca pitaraṃ mātṛpakṣaṃ ca vīryavān

sahasraśo ripūn hatvā hataḥ śūro mahāratha

24

ā
vāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛṣam

śvaḥ priyaṃ sumahac chrutvā viśokā bhava nandini

25

yat pārthena pratijñātaṃ tat tathā na tad anyathā

cikīrṣitaṃ hi te bhartur na bhavej jātu niṣphalam

26

yadi ca manujapannagāḥ piśācā; rajanicarāḥ patagāḥ surāsurāś ca

raṇagatam abhiyānti sindhurājaṃ; na sa bhavitā saha tair api prabhāte
the apostolic bible polyglot| complutensian polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 54