Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 64

Book 7. Chapter 64

The Mahabharata In Sanskrit


Book 7

Chapter 64

1

[स]

ततॊ वयूढेष्व अनीकेषु समुत्क्रुष्टेषु मारिष

ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च

2

अनीकानां च संह्रादे वादित्राणां च निस्वने

परध्मापितेषु शङ्खेषु संनादे लॊमहर्षणे

3

अभिहारयत्सु शनकैर भरतेषु युयुत्सुषु

रौद्रे मुहूर्ते संप्राप्ते सव्यसाची वयदृश्यत

4

वडानां वायसानां च पुरस्तात सव्यसाचिनः

बहुलानि सहस्राणि पराक्रीडंस तत्र भारत

5

बृगाश च घॊरसंनादाः शिवाश चाशिव दर्शनाः

दक्षिणेन परयातानाम अस्माकं पराणदंस तथा

6

स निर्घाता जवलन्त्यश च पेतुर उल्काः समन्ततः

चचाल च महीकृत्स्ना भये घॊरे समुत्थिते

7

विष्वग वाताः स निर्घाता रूक्षाः शर्कर वर्षिणः

वव्युर आयाति कौनेये संग्रामे समुपस्थिते

8

नाकुलिस तु शतानीकॊ धृष्टद्युम्नश च पार्षतः

पाण्डवानाम अनीकानि पराज्ञौ तौ वयूहतुस तदा

9

ततॊ रथसहस्रेण दविरदानां शतेन च

तरिभिर अश्वसहस्रैश च पदातीनां शतैः शरैः

10

अध्यर्धमात्रे धनुषां सहस्रे तनयस तव

अग्रतः सर्वसैन्यानां सथित्वा दुर्मर्षणॊ ऽबरवीत

11

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम

अहम आवारयिष्यामि वेलेव मकरालयम

12

अद्य पश्यन्तु संग्रामे धनंजयम अमर्षणम

विषक्तं मयि दुर्धर्षम अश्मकूटम इवाश्मनि

13

एवं बरुवन महाराज महात्मा स महामतिः

महेष्वासैर वृतॊ राजन महेष्वासॊ वयवस्थितः

14

ततॊ ऽनतक इव करुद्धः स वर्ज इव वासवः

दण्डपाणिर इवासह्यॊ मृत्युः कालेन चॊदितः

15

शूलपाणिर इवाक्षॊभ्यॊ वरुणः पाशवान इव

युगान्ताग्निर इवार्चिष्मान परधक्ष्यन वै पुनः परजाः

16

करॊधामर्षबलॊद्धूतॊ निवातकवचान्तकः

जयॊ जेता सथितः सत्ये पारयिष्यन महाव्रतम

17

आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत

शुभ्र वर्माम्बर धरः सवङ्गदी चारुकुण्डली

18

रथप्रवरम आस्थाय नरॊ नारायणानुगः

विधुन्वन गाण्डिवं संख्ये बभौ सूर्य इवॊदितः

19

सॊ ऽगरानीकस्य महत इषुपाते धनंजयः

वयवस्थाप्य रथं सज्जं शङ्खं दध्मौ परतापवान

20

अथ कृष्णॊ ऽपय असंभ्रान्तः पार्थेन सह मारिष

पराध्मापयत पाञ्चजन्यं शङ्खप्रवरम ओजसा

21

तयॊः शङ्खप्रणादेन तव सैन्ये विशां पते

आसन संहृष्टरॊमाणः कम्पिता गतचेतसः

22

यथा तरसन्ति भूतानि सर्वाण्य अशनिनिस्वनात

तथा शङ्खप्रणादेन वित्रेसुस तव सैनिकाः

23

परसुस्रुवुः शकृन मूत्रं वाहनानि च सर्वशः

एवं स वाहनं सर्वम आविग्नम अभवद बलम

24

वयषीदन्त नरा राजञ शङ्खशब्देन मारिष

विसंज्ञाश चाभवन के चित के चिद राजन वितत्रसुः

25

ततः कपिर्महा नादं सह भूतैर धवजालयैः

अकरॊद वयादितास्यश च भीषयंस तव सैनिकान

26

तथ शङ्खाश च भेर्यश च मृदङ्गाश चानकैः सह

पुनर एवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः

27

नाना वादित्रसंह्रादैः कष्वेडितास्फॊटिताकुलैः

सिंहनादैः स वादित्रैः समाहूतैर महारथैः

28

तस्मिन सुतुमुले शब्दे भीरूणां भयवर्धने

अतीव हृष्टॊ दाशार्हम अब्रवीत पाकशासनिः

29

चॊदयाश्वान हृषीकेश यत्र दुर्मर्षणः सथितः

एतद भित्त्वा गजानीकं परवेक्ष्याम्य अरिवाहिनीम

30

एवम उक्तॊ महाबाहुः केशवः सव्यसाचिना

अचॊदयद धयांस तत्र यत्र दुर्मर्षणः सथितः

31

स संप्रहारस तुमुलः संप्रवृत्तः सुदारुणः

एकस्य च बहूनां च रथनागनरक्षयः

32

ततः सायकवर्षेण पर्जन्य इव वृष्टिमान

परान अवाकिरत पार्थः पर्वतान इव नीरदः

33

ते चापि रथिनः सर्वे तवरिताः कृतहस्तवत

अवाकिरन बाणजालैस ततः कृष्ण धनंजयौ

34

ततः करुद्धॊ महाबाहुर वार्यमाणः परैर युधि

शिरांसि रथिनां पार्थः कायेभ्यॊ ऽपाहरच छरैः

35

उद्भ्रान्तनयनैर वक्त्रैः संदष्टौष्ठ पुटैः शुभैः

सकुण्डलशिरस तराणैर वसुधासमकीर्यत

36

पुण्डरीकवनानीव विध्वस्तानि समन्ततः

विनिकीर्णानि यॊधानां वदनानि चकाशिरे

37

तपनीयविचित्राणि सिक्तानि रुधिरेण च

अदृश्यन्त यथा राजन मेघसंघाः स विद्युतः

38

शिरसां पततां राजञ शब्दॊ ऽभूत पृथिवीतले

कालेन परिपक्वानां तालानां पतताम इव

39

ततः कबन्धः कश चित तु धनुर आलम्ब्य तिष्ठति

कश चित खड्गं विनिष्कृष्य भुजेनॊद्यम्य तिष्ठति

40

नानानन्त शिरांस्य उर्व्यां पतितानि नरर्षभाः

अमृष्यमाणाः कौन्तेयं संग्रामे जय गृद्धिनः

41

हयानाम उत्तमाङ्गैश च हस्तिहस्तैश च मेदिनी

बाहुभिश च शिरॊभिश च वीराणां समकीर्यत

42

अयं पार्थः कुतः पार्थ एष पार्थ इति परभॊ

तव सैन्येषु यॊधानां पार्थ भूतम इवाभवत

43

अन्यॊन्यम अपि चाजघ्नुर आत्मानम अपि चापरे

पार्थ भूतम अमन्यन्त जगत कालेन मॊहिताः

44

निष्टनन्तः स रुधिरा विसंज्ञा गाढवेदनाः

शयाना बहवॊ वीराः कीर्तयन्तः सुहृज्जनम

45

स भिण्डिपालाः स परासाः स शक्त्यृष्टि परश्वधाः

स निर्यूहाः सनिस्त्रिंशाः स शरासनतॊमराः

46

स बाणवर्माभरणाः सगदाः साङ्गदा रणे

महाभुजग संकाशा बाहवः परिघॊपमाः

47

उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः

वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः

48

यॊ यः सम समरे पार्थं परतिसंरभते नरः

तस्य तस्याङ्कतॊ बाणः शरीरम उपसर्पति

49

नृत्यतॊ रथमार्गेषु धनुर वयायच्छतस तथा

न कश चित तत्र पार्थस्य ददर्शान्तरम अण्व अपि

50

यत तस्य घटमानस्य कषिप्रं विक्षिपतः शरान

लाघवात पाण्डुपुत्रस्य वयस्मयन्त परे जनाः

51

हस्तिनं हस्तियन्तारम अश्वम आश्विकम एव च

अभिनत फल्गुनॊ बाणै रथिनं च स सारथिम

52

आवर्तमानम आवृत्तं युध्यमानं च पाण्डवः

परमुखे तिष्ठमानं च न कं चिन न निहन्ति सः

53

यथॊदयन वै गगने सूर्यॊ हन्ति महत तमः

तथार्जुनॊ गजानीकम अवधीत कङ्कपत्रिभिः

54

हस्तिभिः पतितैर भिन्नैस तव सैन्यम अदृश्यत

अन्तकाले यथा भूमिर विनिकीर्णैर महीधरैः

55

यथा मध्यं दिने सूर्यॊ दुष्प्रेक्ष्यः पराणिभिः सदा

तथा धनंजयः करुद्धॊ दुष्प्रेक्ष्यॊ युधि शत्रुभिः

56

तत तथा तव पुत्रस्य सैन्यं युधि परंतप

परभग्नं दरुतम आविग्नम अतीव शरपीडितम

57

मारुतेनेव महता मेघानीकं विधूयता

परकाल्यमानं तत सैन्यं नाशकत परतिवीक्षितुम

58

परतॊदैश चापकॊटीभिर हुंकारैः साधुव आहितैः

कशा पार्ष्ण्यभिघातैश च वाग्भिर उग्राभिर एव च

59

चॊदयन्तॊ हयांस तूर्णं पलायन्ते सम तावकाः

सादिनॊ रथिनश चैव पत्तयश चार्जुनार्दिताः

60

पार्ष्ण्यङ्गुण्ठाङ्कुशैर नागांश चॊदयन्तस तथापरे

शरैः संमॊहिताश चान्ये तम एवाभिमुखा ययौ

तव यॊधा हतॊत्साहा विभ्रान्त मनसस तदा

1

[s]

tato vyūḍheṣv anīkeṣu samutkruṣṭeṣu māriṣa

tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca

2

anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane

pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe

3

abhihārayatsu śanakair bharateṣu yuyutsuṣu

raudre muhūrte saṃprāpte savyasācī vyadṛśyata

4

vaḍānāṃ vāyasānāṃ ca purastāt savyasācinaḥ

bahulāni sahasrāṇi prākrīḍaṃs tatra bhārata

5

bṛgāś ca ghorasaṃnādāḥ śivāś cāśiva darśanāḥ

dakṣiṇena prayātānām asmākaṃ prāṇadaṃs tathā

6

sa nirghātā jvalantyaś ca petur ulkāḥ samantataḥ

cacāla ca mahīkṛtsnā bhaye ghore samutthite

7

viṣvag vātāḥ sa nirghātā rūkṣāḥ arkara varṣiṇaḥ

vavyur āyāti kauneye saṃgrāme samupasthite

8

nākulis tu śatānīko dhṛṣṭadyumnaś ca pārṣataḥ

pāṇḍavānām anīkāni prājñau tau vyūhatus tadā

9

tato rathasahasreṇa dviradānāṃ śatena ca

tribhir aśvasahasraiś ca padātīnāṃ śataiḥ śarai

10

adhyardhamātre dhanuṣāṃ sahasre tanayas tava

agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo 'bravīt

11

adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam

aham āvārayiṣyāmi veleva makarālayam

12

adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam

viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani

13

evaṃ bruvan mahārāja mahātmā sa mahāmatiḥ

maheṣvāsair vṛto rājan maheṣvāso vyavasthita

14

tato 'ntaka iva kruddhaḥ sa varja iva vāsavaḥ

daṇḍapāṇir ivāsahyo mṛtyuḥ kālena codita

15

ś
lapāṇir ivākṣobhyo varuṇaḥ pāśavān iva

yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ

16

krodhāmarṣabaloddhūto nivātakavacāntakaḥ

jayo jetā sthitaḥ satye pārayiṣyan mahāvratam

17

muktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt

śubhra varmāmbara dharaḥ svaṅgadī cārukuṇḍalī

18

rathapravaram āsthāya naro nārāyaṇānugaḥ

vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivodita

19

so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ

vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān

20

atha kṛṣṇo 'py asaṃbhrāntaḥ pārthena saha māriṣa

prādhmāpayat pāñcajanyaṃ śaṅkhapravaram ojasā

21

tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate

āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasa

22

yathā trasanti bhūtāni sarvāṇy aśaninisvanāt

tathā śaṅkhapraṇādena vitresus tava sainikāḥ

23

prasusruvuḥ śakṛn mūtraṃ vāhanāni ca sarvaśaḥ

evaṃ sa vāhanaṃ sarvam āvignam abhavad balam

24

vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa

visaṃjñāś cābhavan ke cit ke cid rājan vitatrasu

25

tataḥ kapirmahā nādaṃ saha bhūtair dhvajālayaiḥ

akarod vyāditāsyaś ca bhīṣayaṃs tava sainikān

26

tatha śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha

punar evābhyahanyanta tava sainyapraharṣaṇāḥ

27

nānā vāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ

siṃhanādaiḥ sa vāditraiḥ samāhūtair mahārathai

28

tasmin sutumule śabde bhīrūṇāṃ bhayavardhane

atīva hṛṣṭo dāśārham abravīt pākaśāsani

29

codayāśvān hṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ

etad bhittvā gajānīkaṃ pravekṣyāmy arivāhinīm

30

evam ukto mahābāhuḥ keśavaḥ savyasācinā

acodayad dhayāṃs tatra yatra durmarṣaṇaḥ sthita

31

sa saṃprahāras tumulaḥ saṃpravṛttaḥ sudāruṇaḥ

ekasya ca bahūnāṃ ca rathanāganarakṣaya

32

tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān

parān avākirat pārthaḥ parvatān iva nīrada

33

te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat

avākiran bāṇajālais tataḥ kṛṣṇa dhanaṃjayau

34

tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi

śirāṃsi rathināṃ pārthaḥ kāyebhyo 'pāharac charai

35

udbhrāntanayanair vaktraiḥ saṃdaṣṭauṣṭha puṭaiḥ śubhaiḥ

sakuṇḍalaśiras trāṇair vasudhāsamakīryata

36

puṇḍarīkavanānīva vidhvastāni samantataḥ

vinikīrṇāni yodhānāṃ vadanāni cakāśire

37

tapanīyavicitrāṇi siktāni rudhireṇa ca

adṛśyanta yathā rājan meghasaṃghāḥ sa vidyuta

38

irasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale

kālena paripakvānāṃ tālānāṃ patatām iva

39

tataḥ kabandhaḥ kaś cit tu dhanur ālambya tiṣṭhati

kaś cit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati

40

nānānanta śirāṃsy urvyāṃ patitāni nararṣabhāḥ

amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jaya gṛddhina

41

hayānām uttamāṅgaiś ca hastihastaiś ca medinī

bāhubhiś ca śirobhiś ca vīrāṇāṃ samakīryata

42

ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho

tava sainyeṣu yodhānāṃ pārtha bhūtam ivābhavat

43

anyonyam api cājaghnur ātmānam api cāpare

pārtha bhūtam amanyanta jagat kālena mohitāḥ

44

niṣṭanantaḥ sa rudhirā visaṃjñā gāḍhavedanāḥ

ayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam

45

sa bhiṇḍipālāḥ sa prāsāḥ sa śaktyṛṣṭi paraśvadhāḥ

sa niryūhāḥ sanistriṃśāḥ sa śarāsanatomarāḥ

46

sa bāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe

mahābhujaga saṃkāśā bāhavaḥ parighopamāḥ

47

udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ

vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhi

48

yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ

tasya tasyāṅkato bāṇaḥ śarīram upasarpati

49

nṛtyato rathamārgeṣu dhanur vyāyacchatas tathā

na kaś cit tatra pārthasya dadarśāntaram aṇv api

50

yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān

lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ

51

hastinaṃ hastiyantāram aśvam āśvikam eva ca

abhinat phalguno bāṇai rathinaṃ ca sa sārathim

52

vartamānam āvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ

pramukhe tiṣṭhamānaṃ ca na kaṃ cin na nihanti sa

53

yathodayan vai gagane sūryo hanti mahat tamaḥ

tathārjuno gajānīkam avadhīt kaṅkapatribhi

54

hastibhiḥ patitair bhinnais tava sainyam adṛśyata

antakāle yathā bhūmir vinikīrṇair mahīdharai

55

yathā madhyaṃ dine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā

tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhi

56

tat tathā tava putrasya sainyaṃ yudhi paraṃtapa

prabhagnaṃ drutam āvignam atīva śarapīḍitam

57

māruteneva mahatā meghānīkaṃ vidhūyatā

prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum

58

pratodaiś cāpakoṭībhir huṃkāraiḥ sādhuv āhitaiḥ

kaśā pārṣṇyabhighātaiś ca vāgbhir ugrābhir eva ca

59

codayanto hayāṃs tūrṇaṃ palāyante sma tāvakāḥ

sādino rathinaś caiva pattayaś cārjunārditāḥ

60

pārṣṇyaṅguṇṭhāṅkuśair nāgāṃś codayantas tathāpare

śaraiḥ saṃmohitāś cānye tam evābhimukhā yayau

tava yodhā hatotsāhā vibhrānta manasas tadā
polyglot bible american bible society| polyglot bible american bible society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 64