Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 7

Book 7. Chapter 7

The Mahabharata In Sanskrit


Book 7

Chapter 7

1

[स]

तथा दरॊणम अभिघ्नन्तं स शवसूत रथद्विपान

वयथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन

2

ततॊ युधिष्ठिरॊ राजा धृष्टद्युम्न धनंजयौ

अब्रवीत सर्वतॊ यत्तैः कुम्भयॊनिर निवार्यताम

3

तत्रैनम अर्जुनश चैव पार्षतश च सहानुगः

पर्यगृह्णंस ततः सर्वे समायान्तं महारथाः

4

केकया भिमसेनश च सौभद्रॊ ऽथ घटॊत्कचः

युधिष्ठिरॊ यमौ मत्स्या दरुपदस्यात्मजास तथा

5

दरौपदेयाश च संहृष्टा धृष्टकेतुः स सात्यकिः

चेकितानश च संक्रुद्धॊ युयुत्सुश च महारथः

6

ये चान्ये पार्थिवा राजन पाण्डवस्यानुयायिनः

कुलवीर्यानुरूपाणि चक्रुः कर्माण्य अनेकशः

7

संगृह्यमाणां तां दृष्ट्वा पाण्डवैर वाहिनीं रणे

वयावृत्य चक्षुषी कॊपाद भारद्वाजॊ ऽनववैक्षत

8

स तीव्रं कॊपम आस्थाय रथे समरदुर्मदः

वयधमत पाण्डवानीकम अभ्राणीव सदागतिः

9

रथान अश्वान नरान नागान अभिधावंस ततस ततः

चचारॊन्मत्तवद दरॊणॊ वृद्धॊ ऽपि तरुणॊ यथा

10

तस्य शॊणितदिग्धाङ्गाः शॊणास ते वातरंहसः

आजानेया हया राजन्न अविभ्रान्ताः शरियं दधुः

11

तम अन्तकम इव करुद्धम आपतन्तं यतव्रतम

दृष्ट्वा संप्राद्रवन यॊधाः पाण्डवस्य ततस ततः

12

तेषां परद्रवतां भीमः पुनरावर्तताम अपि

वीक्षतां तिष्ठतां चासीच छब्दः परमदारुणः

13

शूराणां हर्षजननॊ भीरूणां भयवर्धनः

दयावापृथिव्यॊर विवरं पूरयाम आस सर्वतः

14

ततः पुनर अपि दरॊणॊ नाम विश्रावयन युधि

अकरॊद रौद्रम आत्मानं किरञ शरशतैः परान

15

स तथा तान्य अनीकानि पाण्डवेयस्य धीमतः

कालवन नयवधीद दरॊणॊ युवेव सथविरॊ बली

16

उत्कृत्य च शिरांस्य उग्रॊ बाहून अपि सुभूषणान

कृत्वा शून्यान रथॊपस्थान उदक्रॊशन महारथः

17

तस्य हर्षप्रणादेन बाणवेगेन चाभिभॊ

पराकम्पन्त रणे यॊधा गावः शीतार्दिता इव

18

दरॊणस्य रथघॊषेण मौर्वी निष्पेषणेन च

धनुः शब्देन चाकाशे शब्दः समभवन महान

19

अथास्य बहुशॊ बाणा निश्चरन्तः सहस्रशः

वयाप्य सर्वा दिशः पेतुर गजाश्वरथपत्तिषु

20

तं कार्मुकमहावेगम अस्त्रज्वलित पावकम

दरॊणम आदासयां चक्रुः पाञ्चालाः पाण्डवैः सह

21

तान वै स रथहस्त्यश्वान पराहिणॊद यमसादनम

दरॊणॊ ऽचिरेणाकरॊच च महीं शॊणितकर्दमाम

22

तन्वता परमास्त्राणि शरान सततम अस्यता

दरॊणेन विहितं दिक्षु बाणजालम अदृश्यत

23

पदातिषु रथाश्वेषु वारणेषु च सर्वशः

तस्य विद्युद इवाभ्रेषु चरन केतुर अदृश्यत

24

स केकयानां परवरांश च पञ्च; पाञ्चालराजं च शरैः परमृद्य

युधिष्ठिरानीकम अदीनयॊधी; दरॊणॊ ऽभययात कार्मुकबाणपाणिः

25

तं भीमसेनश च धनंजयश च; शिनेश च नप्ता दरुपदात्मजश च

शैब्यात्मजः काशिपतिः शिबिश च; हृष्टा नदन्तॊ वयकिरञ शरौघैः

26

तेषाम अथॊ दरॊण धनुर विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः

भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर महीं शॊणितदिग्ध वाजाः

27

सा यॊधसंघैश च रथैश च भूमिः; शरैर विभिन्नैर गजवाजिभिश च

परच्छाद्यमाना पतितैर बभूव; समन्ततॊ दयौर इव कालमेघैः

28

शैनेय भीमार्जुनवाहिनीपाञ; शैब्याभिमन्यू सह काशिराज्ञा

अन्यांश च वीरान समरे परमृद्नाद; दरॊणः सुतानां तव भूतिकामः

29

एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा

परताप्य लॊकान इव कालसूर्यॊ; दरॊणॊ गतः सवर्गम इतॊ हि राजन

30

एवं रुक्मरथः शूरॊ हत्वा शतसहस्रशः

पाण्डवानां रणे यॊधान पार्षतेन निपातितः

31

अक्षौहिणीम अभ्यधिकां शूराणाम अनिवर्तिनाम

निहत्य पश्चाद धृतिमान अगच्छत परमं गतिम

32

पाण्डवैः सह पाञ्चालैर अशिवैः करूरकर्मभिः

हतॊ रुक्मरथॊ राजन कृत्वा कर्म सुदुष्करम

33

ततॊ निनादॊ भूतानाम आकाशे समजायत

सैन्यानां च ततॊ राजन्न आचार्ये निहते युधि

34

दयां धरां खं दिशॊ वारि परदिशश चानुनादयन

अहॊ धिग इति भूतानां शब्दः समभवन महान

35

देवताः पितरश चैव पूर्वे ये चास्य बान्धवाः

ददृशुर निहतं तत्र भारद्वाजं महारथम

36

पाण्डवास तु जयं लब्ध्वा सिंहनादान परचक्रिरे

तेन नादेन महता समकम्पत मेदिनी

1

[s]

tathā droṇam abhighnantaṃ sa śvasūta rathadvipān

vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan

2

tato yudhiṣṭhiro rājā dhṛṣṭadyumna dhanaṃjayau

abravīt sarvato yattaiḥ kumbhayonir nivāryatām

3

tatrainam arjunaś caiva pārṣataś ca sahānugaḥ

paryagṛhṇaṃs tataḥ sarve samāyāntaṃ mahārathāḥ

4

kekayā bhimasenaś ca saubhadro 'tha ghaṭotkacaḥ

yudhiṣṭhiro yamau matsyā drupadasyātmajās tathā

5

draupadeyāś ca saṃhṛṣṭā dhṛṣṭaketuḥ sa sātyakiḥ

cekitānaś ca saṃkruddho yuyutsuś ca mahāratha

6

ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ

kulavīryānurūpāṇi cakruḥ karmāṇy anekaśa

7

saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe

vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata

8

sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ

vyadhamat pāṇḍavānīkam abhrāṇīva sadāgati

9

rathān aśvān narān nāgān abhidhāvaṃs tatas tataḥ

cacāronmattavad droṇo vṛddho 'pi taruṇo yathā

10

tasya śoṇitadigdhāṅgāḥ śoṇās te vātaraṃhasaḥ

ājāneyā hayā rājann avibhrāntāḥ śriyaṃ dadhu

11

tam antakam iva kruddham āpatantaṃ yatavratam

dṛṣṭvā saṃprādravan yodhāḥ pāṇḍavasya tatas tata

12

teṣāṃ pradravatāṃ bhīmaḥ punarāvartatām api

vīkṣatāṃ tiṣṭhatāṃ cāsīc chabdaḥ paramadāruṇa

13

ś
rāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ

dyāvāpṛthivyor vivaraṃ pūrayām āsa sarvata

14

tataḥ punar api droṇo nāma viśrāvayan yudhi

akarod raudram ātmānaṃ kirañ śaraśataiḥ parān

15

sa tathā tāny anīkāni pāṇḍaveyasya dhīmataḥ

kālavan nyavadhīd droṇo yuveva sthaviro balī

16

utkṛtya ca śirāṃsy ugro bāhūn api subhūṣaṇān

kṛtvā śūnyān rathopasthān udakrośan mahāratha

17

tasya harṣapraṇādena bāṇavegena cābhibho

prākampanta raṇe yodhā gāvaḥ śītārditā iva

18

droṇasya rathaghoṣeṇa maurvī niṣpeṣaṇena ca

dhanuḥ śabdena cākāśe śabdaḥ samabhavan mahān

19

athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ

vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu

20

taṃ kārmukamahāvegam astrajvalita pāvakam

droṇam ādāsayāṃ cakruḥ pāñcālāḥ pāṇḍavaiḥ saha

21

tān vai sa rathahastyaśvān prāhiṇod yamasādanam

droṇo 'cireṇākaroc ca mahīṃ śoṇitakardamām

22

tanvatā paramāstrāṇi śarān satatam asyatā

droṇena vihitaṃ dikṣu bāṇajālam adṛśyata

23

padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ

tasya vidyud ivābhreṣu caran ketur adṛśyata

24

sa kekayānāṃ pravarāṃś ca pañca; pāñcālarājaṃ ca śaraiḥ pramṛdya

yudhiṣṭhirānīkam adīnayodhī; droṇo 'bhyayāt kārmukabāṇapāṇi

25

taṃ bhīmasenaś ca dhanaṃjayaś ca; śineś ca naptā drupadātmajaś ca

śaibyātmajaḥ kāśipatiḥ śibiś ca; hṛṣṭā nadanto vyakirañ śaraughai

26

teṣām atho droṇa dhanur vimuktāḥ; patatriṇaḥ kāñcanacitrapuṅkhāḥ

bhittvā śarīrāṇi gajāśvayūnāṃ; jagmur mahīṃ śoṇitadigdha vājāḥ

27

sā yodhasaṃghaiś ca rathaiś ca bhūmiḥ; śarair vibhinnair gajavājibhiś ca

pracchādyamānā patitair babhūva; samantato dyaur iva kālameghai

28

aineya bhīmārjunavāhinīpāñ; śaibyābhimanyū saha kāśirājñā

anyāṃś ca vīrān samare pramṛdnād; droṇaḥ sutānāṃ tava bhūtikāma

29

etāni cānyāni ca kauravendra; karmāṇi kṛtvā samare mahātmā

pratāpya lokān iva kālasūryo; droṇo gataḥ svargam ito hi rājan

30

evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ

pāṇḍavānāṃ raṇe yodhān pārṣatena nipātita

31

akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām

nihatya paścād dhṛtimān agacchat paramaṃ gatim

32

pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ

hato rukmaratho rājan kṛtvā karma suduṣkaram

33

tato ninādo bhūtānām ākāśe samajāyata

sainyānāṃ ca tato rājann ācārye nihate yudhi

34

dyāṃ dharāṃ khaṃ diśo vāri pradiśaś cānunādayan

aho dhig iti bhūtānāṃ śabdaḥ samabhavan mahān

35

devatāḥ pitaraś caiva pūrve ye cāsya bāndhavāḥ

dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham

36

pāṇḍavās tu jayaṃ labdhvā siṃhanādān pracakrire

tena nādena mahatā samakampata medinī
bible polyglot| bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 7