Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 71

Book 7. Chapter 71

The Mahabharata In Sanskrit


Book 7

Chapter 71

1

[स]

राजन संग्रामम आश्चर्यं शृणु कीर्तयतॊ मम

कुरूणां पाण्डवानां च यथा युद्धम अवर्तत

2

भारद्वाजं समासाद्य वयूहस्य परमुखे सथितम

अयॊधयन रणे पार्था दरॊणानीकं बिभित्सवः

3

रक्षमाणाः सवकं वयूहं दरॊणस्यापि च सैनिकाः

अयॊधयन रणे पार्थान परार्थयन्तॊ महद यशः

4

विन्दानुविन्दाव आवन्त्यौ विराटं दशभिः शरैः

आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ

5

विराटश च महाराज ताव उभौ समरे सथितौ

पराक्रान्तम पराक्रम्य यॊधयाम आस सानुगौ

6

तेषां युद्धं समभवद दारुणं शॊणितॊदकम

सिंहस्य दविपमुख्याभ्यां परभिन्नाभ्यां यथा वने

7

बाह्लीकं रभसं युद्धे याज्ञसेनिर महाबलः

आजघ्ने विशिखैस तीक्ष्णैर घॊरैर मर्मास्थि भेदिभिः

8

बाह्लीकॊ याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः

आजघान भृशं करुद्धॊ नवभिर नतपर्वभिः

9

तद युद्धम अभवद घॊरं शरशक्तिसमाकुलम

भीरूणां तरासजननं शूराणां हर्षवर्धनम

10

ताभ्यां तत्र शरैर मुक्तैर अन्तरिक्षं दिशस तथा

अभवत संवृतं सर्वं न पराज्ञायत किं चन

11

शैब्यॊ गॊवासनॊ युद्धे काश्य पुत्रं महारथम

स सैन्यॊ यॊधयाम आस गजः परतिगजं यथा

12

बाह्लीक राजः संरब्धॊ दरौपदेयान महारथान

मनः पञ्चेन्द्रियाणीव शुशुभे यॊधयन रणे

13

अयॊधयंस ते च भृशं तं शरौघैः समन्ततः

इन्द्रियार्था यथा देहं शश्वद देहभृतां वर

14

वार्ष्णेयं सात्यकिं युद्धे पुत्रॊ दुःशासनस तव

आजघ्ने सायकैस तीक्ष्णैर नवभिर नतपर्वभिः

15

सॊ ऽतिविद्धॊ बलवता महेष्वासेन धन्विना

ईषन मूर्छां जगामाशु सात्यकिः सत्यविक्रमः

16

समाश्वस्तस तु वार्ष्णेयस तव पुत्रं महारथम

विव्याध दशभिस तूर्णं सायकैः कङ्कपत्रिभिः

17

ताव अन्यॊन्यं दृढं विद्धाव अन्यॊन्यशरविक्षतौ

रेजतुः समरे राजन पुष्पिताव इव किंशुकौ

18

अलम्बुसस तु संक्रुद्धः कुन्तिभॊजशरार्दितः

अशॊभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः

19

कुन्तिभॊजं ततॊ रक्षॊ विद्ध्वा बहुभिर आयसैः

अनदद भैरवं नादं वाहिन्याः परमुखे तव

20

ततस तौ समरे शूरौ यॊधयन्तौ परस्परम

ददृशुः सर्वभूतानि शक्र जम्भौ यथा पुरा

21

शकुनिं रभसं युद्धे कृतवैरं च भारत

माद्रीपुत्रौ च संरब्धौ शरैर अर्दयतां मृधे

22

तन मूलः स महाराज परावर्तत जनक्षयः

तवया संजनितॊ ऽतयर्थं कर्णेन च विवर्धितः

23

उद्धुक्षितश च पुत्रेण तव करॊधहुताशनः

य इमां पृथिवीं राजन दग्धुं सर्वां समुद्यतः

24

शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः

नाभ्यजानत कर्तव्यं युधि किं चित पराक्रमम

25

विमुखं चैनम आलॊक्य माद्रीपुत्रौ महारथौ

ववर्षतुः पुनर बाणैर यथा मेघौ महागिरिम

26

स वध्यमानॊ बहुभिः शरैः संनतपर्वभिः

संप्रायाज जवनैर अश्वैर दरॊणानीकाय सौबलः

27

घटॊत्कचस तथा शूरं राक्षस्म तम अलायुधम

अभ्ययाद रभसं युद्धे वेगम आस्थाय मध्यमम

28

तयॊर युद्धं महाराज चित्ररूपम इवाभवत

यादृशं हि पुरावृत्तं रामरावणयॊर मृधे

29

ततॊ युधिष्ठिरॊ राजा मद्रराजानम आहवे

विद्ध्वा पञ्चाशता बाणैः पुनर विव्याध सप्तभिः

30

ततः परववृते युद्धं तयॊर अत्यद्भुतं नृप

यथापूर्वं महद युद्धं शम्बरामर राजयॊः

31

विविंशतिश चित्रसेनॊ विकर्णश च तवात्मजः

अयॊधयन भीमसेनं महत्या सेनया वृताः

1

[s]

rājan saṃgrāmam āścaryaṃ śṛu kīrtayato mama

kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata

2

bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam

ayodhayan raṇe pārthā droṇānīkaṃ bibhitsava

3

rakṣamāṇāḥ svakaṃ vyūhaṃ droṇasyāpi ca sainikāḥ

ayodhayan raṇe pārthān prārthayanto mahad yaśa

4

vindānuvindāv āvantyau virāṭaṃ daśabhiḥ śaraiḥ

ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau

5

virāṭaś ca mahārāja tāv ubhau samare sthitau

parākrāntam parākramya yodhayām āsa sānugau

6

teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam

siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane

7

bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ

ājaghne viśikhais tīkṣṇair ghorair marmāsthi bhedibhi

8

bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ

ājaghāna bhṛśaṃ kruddho navabhir nataparvabhi

9

tad yuddham abhavad ghoraṃ śaraśaktisamākulam

bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam

10

tābhyāṃ tatra śarair muktair antarikṣaṃ diśas tathā

abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃ cana

11

aibyo govāsano yuddhe kāśya putraṃ mahāratham

sa sainyo yodhayām āsa gajaḥ pratigajaṃ yathā

12

bāhlīka rājaḥ saṃrabdho draupadeyān mahārathān

manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe

13

ayodhayaṃs te ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ

indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara

14

vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanas tava

ājaghne sāyakais tīkṣṇair navabhir nataparvabhi

15

so 'tividdho balavatā maheṣvāsena dhanvinā

ī
an mūrchāṃ jagāmāśu sātyakiḥ satyavikrama

16

samāśvastas tu vārṣṇeyas tava putraṃ mahāratham

vivyādha daśabhis tūrṇaṃ sāyakaiḥ kaṅkapatribhi

17

tāv anyonyaṃ dṛḍhaṃ viddhāv anyonyaśaravikṣatau

rejatuḥ samare rājan puṣpitāv iva kiṃśukau

18

alambusas tu saṃkruddhaḥ kuntibhojaśarārditaḥ

aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśuka

19

kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ

anadad bhairavaṃ nādaṃ vāhinyāḥ pramukhe tava

20

tatas tau samare śūrau yodhayantau parasparam

dadṛśuḥ sarvabhūtāni śakra jambhau yathā purā

21

akuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata

mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe

22

tan mūlaḥ sa mahārāja prāvartata janakṣayaḥ

tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhita

23

uddhukṣitaś ca putreṇa tava krodhahutāśanaḥ

ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyata

24

akuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ

nābhyajānata kartavyaṃ yudhi kiṃ cit parākramam

25

vimukhaṃ cainam ālokya mādrīputrau mahārathau

vavarṣatuḥ punar bāṇair yathā meghau mahāgirim

26

sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ

saṃprāyāj javanair aśvair droṇānīkāya saubala

27

ghaṭotkacas tathā śūraṃ rākṣasma tam alāyudham

abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam

28

tayor yuddhaṃ mahārāja citrarūpam ivābhavat

yādṛśaṃ hi purāvṛttaṃ rāmarāvaṇayor mṛdhe

29

tato yudhiṣṭhiro rājā madrarājānam āhave

viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhi

30

tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa

yathāpūrvaṃ mahad yuddhaṃ śambarāmara rājayo

31

viviṃśatiś citraseno vikarṇaś ca tavātmajaḥ

ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ
lives of the saint| aints and their live
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 71