Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 73

Book 7. Chapter 73

The Mahabharata In Sanskrit


Book 7

Chapter 73

1

[धृ]

बाणे तस्मिन निकृत्ते तु धृष्टद्युम्ने च मॊक्षिते

तेन वृष्णिप्रवीरेण युयुधानेन संजय

2

अमर्षितॊ महेष्वासः सर्वशस्त्रभृतां वरः

नरव्याघ्रः शिनेः पौत्रे दरॊणः किम अकरॊद युधि

3

[स]

संप्रद्रुतः करॊधविषॊ वयादितास्य शरासनः

तीक्ष्णधारेषु दशनः शितनाराच दंष्ट्रवान

4

संरम्भामर्ष ताम्राक्षॊ महाहिर इव निःश्वसन

नरवीर परमुदितैः शॊणैर अश्वैर महाजवैः

5

उत्पतद्भिर इवाकाशं करमद्भिर इव सर्वतः

रुक्मपुङ्खाञ शरान अस्यन युयुधानम उपाद्रवत

6

शरपात महावर्षं रथघॊषबलाहकम

कार्मुकाकर्ष विक्षिप्तं नाराचबहु विद्युतम

7

शक्तिखड्गाशनि धरं करॊधवेगसमुत्थितम

दरॊण मेघम अनावार्यं हयमारुत चॊदितम

8

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः

उवाच सूतं शैनेयः परहसन युद्धदुर्मदः

9

एतं वै बराह्मणं करूरं सवकर्मण्य अनवस्थितम

आश्रयं धार्तराष्ट्रस्य राज्ञॊ दुःखभयावहम

10

शीघ्रं परजवितैर अश्वैः परत्युद्याहि परहृष्टवत

आचार्यं राजपुत्राणां सततं शूरमानिनम

11

ततॊ रजतसंकाशा माधवस्य हयॊत्तमाः

दरॊणस्याभिमुखाः शीघ्रम अगच्छन वातरंहसः

12

इषुजालावृतं घॊरम अन्धकारम अनन्तरम

अनाधृष्यम इवान्येषां शूराणाम अभवत तदा

13

ततः शीघ्रास्त्र विदुषॊर दरॊण सात्वतयॊस तदा

नान्तर्म शरवृष्टीनां दृश्यते नरसिंहयॊः

14

इषूणां संनिपातेन शब्दॊ धाराभिघातजः

शुश्रुवे शक्रम उक्तानाम अशनीनाम इव सवनः

15

नाराचैर अतिविद्धानां शराणां रूपम आबभौ

आशीविषविदष्टानां सर्पाणाम इव भारत

16

तयॊर जयातलनिर्घॊषॊ वयश्रूयत सुदारुणः

अजस्रं शैलशृङ्गाणां वज्रेणाहन्यताम इव

17

उभयॊस तौ रथौ राजंस ते चाश्वास्तौ च सारथी

रुक्मपुङ्खैः शरैश छन्नाश चित्ररूपा बभुस तदा

18

निर्मलानाम अजिह्मानां नाराचानां विशां पते

निर्मुक्ताशीविषाभानां संपातॊ ऽभूत सुदारुणः

19

उभयॊः पतिते छत्त्रं तथैव पतितौ धवजौ

उभौ रुधिरसिक्ताङ्गाव उभौ च विजयैषिणौ

20

सरवद्भिः शॊणितं गात्रैः परस्रुताव इव वारणौ

अन्यॊन्यम अभिविध्येतां जीवितान्तकरैः शरैः

21

गर्जितॊत्क्रुष्ट संनादाः शङ्खदुन्दुभिनिस्वनाः

उपारमन महाराज वयाजहार न कश चन

22

तूष्णींभूतान्य अनीकानि यॊधा युद्धाद उपारमन

ददृशे दवैरथं ताभ्यां जातकौतूहलॊ जनः

23

रथिनॊ हस्तियन्तारॊ हयारॊहाः पदातयः

अवैक्षन्ताचलैर नेत्रैः परिवार्य रथर्षभौ

24

हस्त्यनीकान्य अतिष्ठन्त तहानीकानि वाजिनाम

तथैव रथवाहिन्यः परतिव्यूह्य वयवस्थिताः

25

मुक्ता विद्रुमचित्रैश च मणिकाञ्चनभूषितैः

धवजैर आभरणैश चित्रैः कवचैश च हिरण्मयैः

26

वैजयन्ती पताकाभिः परिस्तॊमाङ्गकम्बलैः

विमलैर निशितैः शस्त्रैर हयानां च परकीर्णकैः

27

जातरूपमयीभिश च राजतीभिश च मूर्धसु

गजानां कुम्भमालाभिर दन्तवेष्टैश च भारत

28

सबलाकाः स खद्यॊताः सैरावत शतह्रदाः

अदृश्यन्तॊष्ण पर्याये मेघानाम इव वागुराः

29

अपश्यन्न अस्मदीयाश च ते च यौधिष्ठिराः सथिताः

तद युद्धं युयुधानस्य दरॊणस्य च महात्मनः

30

विमानाग्रगता देवा बरह्म शक्रपुरॊगमाः

सिद्धचारणसंघाश च विद्याधरमहॊरगाः

31

गतप्रत्यागताक्षेपैश चित्रैः शस्त्रविघातिभिः

विविधैर विस्मयं जग्मुस तयॊः पुरुषसिंहयॊः

32

हस्तलाघवम अस्त्रेषु दर्शयन्तौ महाबलौ

अन्यॊन्यं समविध्येतां शरैस तौ दरॊण सात्यकी

33

ततॊ दरॊणस्य दाशार्हः शरांश चिच्छेद संयुगे

पत्रिभिः सुदृढैर आशु धनुश चैव महाद्युते

34

निमेषान्तरमात्रेण भारद्वाजॊ ऽपरं धनुः

सज्यं चकार तच चाशु चिच्छेदास्य स सात्यकिः

35

ततस तवरन पुनर दरॊणॊ धनुर हस्तॊ वयतिष्ठत

सज्यं सज्यं पुनश चास्य चिच्छेद निशितैः शरैः

36

ततॊ ऽसय संयुगे दरॊणॊ दृष्ट्वा कर्मातिमानुषम

युयुधानस्य राजेन्द्र मनसेदम अचिन्तयत

37

एतद अस्त्रबलं रामे कार्तवीर्ये धनंजये

भीष्मे च पुरुषव्याघ्रे यद इदं सात्वतां वरे

38

तं चास्य मनसा दरॊणः पूजयाम आस विक्रमम

लाघवं वासवस्येव संप्रेक्ष्य दविजसत्तमः

39

तुतॊषास्त्रविदां शरेष्ठस तथा देवाः स वासवाः

न ताम आलक्षयाम आसुर लघुतां शीघ्रकारिणः

40

देवाश च युयुधानस्य गन्धर्वाश च विशां पते

सिद्धचारणसंघाश च विदुर दरॊणस्य कर्म तत

41

ततॊ ऽनयद धनुर आदाय दरॊणः कषत्रिय मर्दनः

अस्त्रैर अस्त्रविदां शरेष्ठॊ यॊधयाम आस भारत

42

तस्यास्त्राण्य अस्त्रमायाभिः परतिहन्य स सात्यकिः

जघान निशितैर बाणैस तद अद्भुतम इवाभवत

43

तस्यातिमानुषं कर्म दृष्ट्वान्यैर असमं रणे

युक्तं यॊगेन यॊगज्ञास तावकाः समपूजयन

44

यद अस्त्रम अस्यति दरॊणस तद एवास्यति सात्यकिः

तम आचार्यॊ ऽपय असंभ्रान्तॊ ऽयॊधयत्ल्शत्रु तापनः

45

ततः करुद्धॊ महाराज धनुर्वेदस्य पारगः

वधाय युयुधानस्य दिव्यम अस्त्रम उदैरयत

46

तद आग्नेयं महाघॊरं विपुघ्नम उपलक्ष्य सः

अस्त्रं दिव्यं महेष्वासॊ वारुणं समुदैरयत

47

हाहाकारॊ महान आसीद दृष्ट्वा दिव्यास्त्रधारिणौ

न विचेरुस तदाकाशे भूतान्य आकाशगान्य अपि

48

अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते

न तावद अभिषज्येते वयावर्तद अथ भास्करः

49

ततॊ युधिष्ठिरॊ राजा भीमसेनश च पाण्डवः

नकुलः सहदेवश च पर्यरक्षन्त सात्यकिम

50

धृष्ट्वद्युम्न मुखैः सार्धं विराटश च स केकयः

मत्स्याः शाल्वेय सेनाश च दरॊणम आजग्मुर अञ्जसा

51

दुःशासनं पुरस्कृत्य राजपुत्रः सहस्रशः

दरॊणम अभ्युपपद्यन्त सपत्नैः परिवारितम

52

ततॊ युद्धम अभूद राजंस तव तेषां च धन्विनाम

रजसा संवृते लॊके शरजालसमावृते

53

सर्वम आविग्नम अभवन न पराज्ञायत किं चन

सैन्येन रजसा धवस्ते निर्मर्यादम अवर्तत

1

[dhṛ]

bāṇe tasmin nikṛtte tu dhṛṣṭadyumne ca mokṣite

tena vṛṣṇipravīreṇa yuyudhānena saṃjaya

2

amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ

naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi

3

[s]

saṃpradrutaḥ krodhaviṣo vyāditāsya śarāsanaḥ

tīkṣṇadhāreṣu daśanaḥ śitanārāca daṃṣṭravān

4

saṃrambhāmarṣa tāmrākṣo mahāhir iva niḥśvasan

naravīra pramuditaiḥ śoṇair aśvair mahājavai

5

utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ

rukmapuṅkhāñ śarān asyan yuyudhānam upādravat

6

arapāta mahāvarṣaṃ rathaghoṣabalāhakam

kārmukākarṣa vikṣiptaṃ nārācabahu vidyutam

7

aktikhaḍgāśani dharaṃ krodhavegasamutthitam

droṇa megham anāvāryaṃ hayamāruta coditam

8

dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ

uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmada

9

etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇy anavasthitam

āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham

10

ś
ghraṃ prajavitair aśvaiḥ pratyudyāhi prahṛṣṭavat

ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam

11

tato rajatasaṃkāśā mādhavasya hayottamāḥ

droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasa

12

iṣujālāvṛtaṃ ghoram andhakāram anantaram

anādhṛṣyam ivānyeṣāṃ śrāṇām abhavat tadā

13

tataḥ śīghrāstra viduṣor droṇa sātvatayos tadā

nāntarma śaravṛṣṭnāṃ dṛśyate narasiṃhayo

14

iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ

śuśruve śakram uktānām aśanīnām iva svana

15

nārācair atividdhānāṃ śarāṇāṃ rūpam ābabhau

āś
viṣavidaṣṭānāṃ sarpāṇām iva bhārata

16

tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ

ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva

17

ubhayos tau rathau rājaṃs te cāśvāstau ca sārathī

rukmapuṅkhaiḥ śaraiś channāś citrarūpā babhus tadā

18

nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate

nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇa

19

ubhayoḥ patite chattraṃ tathaiva patitau dhvajau

ubhau rudhirasiktāṅgāv ubhau ca vijayaiṣiṇau

20

sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāv iva vāraṇau

anyonyam abhividhyetāṃ jīvitāntakaraiḥ śarai

21

garjitotkruṣṭa saṃnādāḥ śaṅkhadundubhinisvanāḥ

upāraman mahārāja vyājahāra na kaś cana

22

tūṣṇībhūtāny anīkāni yodhā yuddhād upāraman

dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo jana

23

rathino hastiyantāro hayārohāḥ padātayaḥ

avaikṣantācalair netraiḥ parivārya ratharṣabhau

24

hastyanīkāny atiṣṭhanta tahānīkāni vājinām

tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ

25

muktā vidrumacitraiś ca maṇikāñcanabhūṣitaiḥ

dhvajair ābharaṇaiś citraiḥ kavacaiś ca hiraṇmayai

26

vaijayantī patākābhiḥ paristomāṅgakambalaiḥ

vimalair niśitaiḥ śastrair hayānāṃ ca prakīrṇakai

27

jātarūpamayībhiś ca rājatībhiś ca mūrdhasu

gajānāṃ kumbhamālābhir dantaveṣṭaiś ca bhārata

28

sabalākāḥ sa khadyotāḥ sairāvata śatahradāḥ

adṛśyantoṣṇa paryāye meghānām iva vāgurāḥ

29

apaśyann asmadīyāś ca te ca yaudhiṣṭhirāḥ sthitāḥ

tad yuddhaṃ yuyudhānasya droṇasya ca mahātmana

30

vimānāgragatā devā brahma śakrapurogamāḥ

siddhacāraṇasaṃghāś ca vidyādharamahoragāḥ

31

gatapratyāgatākṣepaiś citraiḥ śastravighātibhiḥ

vividhair vismayaṃ jagmus tayoḥ puruṣasiṃhayo

32

hastalāghavam astreṣu darśayantau mahābalau

anyonyaṃ samavidhyetāṃ śarais tau droṇa sātyakī

33

tato droṇasya dāśārhaḥ śarāṃś ciccheda saṃyuge

patribhiḥ sudṛḍhair āśu dhanuś caiva mahādyute

34

nimeṣāntaramātreṇa bhāradvājo 'paraṃ dhanuḥ

sajyaṃ cakāra tac cāśu cicchedāsya sa sātyaki

35

tatas tvaran punar droṇo dhanur hasto vyatiṣṭhata

sajyaṃ sajyaṃ punaś cāsya ciccheda niśitaiḥ śarai

36

tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam

yuyudhānasya rājendra manasedam acintayat

37

etad astrabalaṃ rāme kārtavīrye dhanaṃjaye

bhīṣme ca puruṣavyāghre yad idaṃ sātvatāṃ vare

38

taṃ cāsya manasā droṇaḥ pūjayām āsa vikramam

lāghavaṃ vāsavasyeva saṃprekṣya dvijasattama

39

tutoṣāstravidāṃ śreṣṭhas tathā devāḥ sa vāsavāḥ

na tām ālakṣayām āsur laghutāṃ śīghrakāriṇa

40

devāś ca yuyudhānasya gandharvāś ca viśāṃ pate

siddhacāraṇasaṃghāś ca vidur droṇasya karma tat

41

tato 'nyad dhanur ādāya droṇaḥ kṣatriya mardanaḥ

astrair astravidāṃ śreṣṭho yodhayām āsa bhārata

42

tasyāstrāṇy astramāyābhiḥ pratihanya sa sātyakiḥ

jaghāna niśitair bāṇais tad adbhutam ivābhavat

43

tasyātimānuṣaṃ karma dṛṣṭvānyair asamaṃ raṇe

yuktaṃ yogena yogajñās tāvakāḥ samapūjayan

44

yad astram asyati droṇas tad evāsyati sātyakiḥ

tam ācāryo 'py asaṃbhrānto 'yodhayatlśatru tāpana

45

tataḥ kruddho mahārāja dhanurvedasya pāragaḥ

vadhāya yuyudhānasya divyam astram udairayat

46

tad āgneyaṃ mahāghoraṃ vipughnam upalakṣya saḥ

astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat

47

hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau

na vicerus tadākāśe bhūtāny ākāśagāny api

48

astre te vāruṇāgneye tābhyāṃ bāṇasamāhite

na tāvad abhiṣajyete vyāvartad atha bhāskara

49

tato yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ

nakulaḥ sahadevaś ca paryarakṣanta sātyakim

50

dhṛṣṭvadyumna mukhaiḥ sārdhaṃ virāṭaś ca sa kekayaḥ

matsyāḥ śālveya senāś ca droṇam ājagmur añjasā

51

duḥśāsanaṃ puraskṛtya rājaputraḥ sahasraśaḥ

droṇam abhyupapadyanta sapatnaiḥ parivāritam

52

tato yuddham abhūd rājaṃs tava teṣāṃ ca dhanvinām

rajasā saṃvṛte loke śarajālasamāvṛte

53

sarvam āvignam abhavan na prājñāyata kiṃ cana

sainyena rajasā dhvaste nirmaryādam avartata
london polyglot bible| plantin polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 73